समाचारं

अलीबाबा इत्यस्य वित्तीयप्रतिवेदनं प्रकाशितं भवति, उद्घाटने च स्टॉकमूल्यं वर्धते

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


[परिचयः] २४३.२ अरब युआन् अधिकं राजस्वं प्राप्य अलीबाबा इत्यस्य वित्तीयप्रतिवेदनस्य घोषणा भवति!

चीनकोषसमाचारस्य संवाददाता वू जुन

१५ अगस्तस्य सायं अलीबाबा समूहेन नूतनवित्तवर्षस्य प्रथमवित्तीयप्रतिवेदनस्य घोषणा कृता अलीबाबा-संस्थायाः ताओटियन, क्लाउड् इंटेलिजेन्स, इन्टरनेशनल् डिजिटल कॉमर्स, कैनिआओ, लोकल लाइफ, बिग इन्टरटेन्मेण्ट् इत्यादीनां षट् मूलव्यापारक्षेत्राणां नवीनतमाः परिचालनस्थितयः उजागरिताः .

वित्तीयप्रतिवेदनस्य प्रकाशनानन्तरं अमेरिकी-शेयर-विपण्ये अलीबाबा-संस्थायाः शेयर-मूल्यं वर्धितम् ।


प्रथमे वित्तत्रिमासे राजस्वं २४३.२ अरब युआन् अतिक्रान्तम्

एकस्मिन् त्रैमासिके समायोजितः एबीआईटीए-लाभः ४५ अरब आरएमबी आसीत्

नवीनतमवित्तीयप्रतिवेदनदत्तांशः दर्शयति यत् वित्तवर्षस्य प्रथमत्रिमासे 243.236 अरब युआन् राजस्वं प्राप्तवान्, समायोजितः ईबीआईटीए लाभः 45.035 अरब युआन् आसीत्, यत् गैर-अपेक्षां अतिक्रान्तवान्; जीएएपी शुद्धलाभः ४०.६९१ अरब युआन् रेन्मिन्बी आसीत् ।


विशेषतः, षट् मूलव्यापारक्षेत्राणि दृष्ट्वा, ताओतियनसमूहस्य राजस्वं ११३.३७३ अरब युआन् आसीत्, यत् वर्षे वर्षे १% न्यूनम् आसीत्; व्यापारसमूहस्य राजस्वं २९.२९३ अरब युआन् आसीत्, यत् वर्षे वर्षे महत्त्वपूर्णं वृद्धिः ३२% वृद्धिः कैनिआओ समूहस्य राजस्वं २६.८११ अरब युआन् आसीत्, स्थानीयजीवनसमूहस्य राजस्वं १६.२२९ अरब युआन् आसीत्; वर्षे वर्षे १२% वृद्धिः, दा मनोरञ्जनसमूहस्य राजस्वं ५.५८१ अरब युआन् आसीत्, यत् वर्षे वर्षे ४% वृद्धिः अभवत् ।


नगदस्य दृष्ट्या अली इत्यस्य मुक्तनगदप्रवाहः १७.३७२ अरब युआन् आसीत्, यत् २०२३ तमे वर्षे तस्मिन् एव काले ३९.०८९ अरब युआन् इत्यस्मात् ५६% न्यूनता अभवत् । अलीबाबा इत्यनेन स्पष्टीकृतं यत् मुक्तनगदप्रवाहस्य वर्षे वर्षे न्यूनता मुख्यतया अलीबाबा क्लाउड् आधारभूतसंरचनायां निवेशसम्बद्धेषु व्ययेषु वृद्धिं प्रतिबिम्बयति तथा च प्रत्यक्षसञ्चालनस्य न्यूनीकरणस्य योजना इत्यादिभिः कारकैः कार्यपुञ्जे अन्यपरिवर्तनानि च।

ज्ञातव्यं यत् अस्मिन् वित्तीयत्रिमासे अलीबाबा-संस्थायाः ६१३ मिलियन-साधारण-शेयर-पुनर्क्रयणार्थं ५.८ अरब-अमेरिकीय-डॉलर्-निवेशः कृतः, यत् विगत-कतिपय-त्रैमासिकानां अपेक्षया अधिकम् अस्ति आँकडानुसारं विगतवित्तवर्षे २०२४ मध्ये अलीबाबा इत्यनेन पुनर्क्रयणे कुलम् १२.५ अरब अमेरिकीडॉलर् निवेशः कृतः, पुनर्क्रयणपरिमाणस्य दृष्ट्या चीनीयसंकल्पनासमूहेषु प्रथमस्थानं प्राप्तम्

वित्तवर्षस्य २०२५ तमस्य वर्षस्य प्रथमत्रिमासे वित्तीयप्रतिवेदनविश्लेषकसम्मेलनकौले अलीबाबासमूहस्य मुख्यकार्यकारी वु योङ्गमिङ्ग् इत्यनेन उक्तं यत् "उपयोक्तृप्रथमं, एआइ-सञ्चालितं" रणनीत्याः परिणामाः प्राप्ताः। ताओटियनसमूहस्य ऑनलाइन जीएमवी तथा आदेशस्य मात्रा निरन्तरं वर्धिता अस्ति, तथा च ताओटियनस्य बाजारभागः क्रमेण स्थिरः अभवत्, अलीबाबा क्लाउड् इत्यस्य वाणिज्यिकराजस्वं सकारात्मकवृद्धौ पुनः आगतं, यत् मूलसार्वजनिकमेघस्य एआइ उत्पादैः च महत्त्वपूर्णतया चालितम् अस्ति

वू योङ्गमिंग् इत्यनेन इदमपि उक्तं यत् ई-वाणिज्यस्य मेघस्य च मुख्यव्यापारद्वयस्य अतिरिक्तं अलीबाबा समूहस्य अधिकांशः महत्त्वपूर्णः अन्तर्जालप्रौद्योगिकीव्यापारः क्रमेण १ तः २ वर्षेषु ब्रेकइवनं प्राप्स्यति तथा च क्रमेण बृहत्-परिमाणस्य लाभप्रदतायां योगदानं दातुं आरभते |. इति

ताओटियनसमूहस्य राजस्वं प्रायः ११३.४ अरब युआन् अस्ति

उपयोक्तृअनुभवे ध्यानं दत्तव्यं तथा च जीएमवी निरन्तरं वर्धते

अस्मिन् वित्तत्रिमासे अलीबाबा-संस्थायाः षट्-मूलव्यापार-विभागानाम् विकासं अवलोकयामः |

वित्तीयप्रतिवेदनानुसारं ताओबाओ तथा Tmall), यः मूलभूतबाजारः इति प्रसिद्धः अस्ति, तस्य अस्मिन् त्रैमासिके राजस्वं ११३.३७३ अरब युआन् आसीत्, यत् सकलवस्तुमात्रायां (GMV) उच्चैकलस्य वृद्धिः अभवत् अङ्काः वर्षे वर्षे, तथा च क्रेतृणां संख्या क्रयणस्य आवृत्तिः च निरन्तरं वर्धिता, आदेशस्य मात्रा वर्षे वर्षे द्वि-अङ्कीयवृद्धिं प्राप्तवान्।

तेषु ८८वीआईपी सदस्यानां संख्या निरन्तरं वर्धमाना अस्ति, यत् पूर्वत्रिमासे ३५ मिलियनं भवति स्म । अस्मिन् वर्षे Tmall 618 तथा 88VIP इत्यनेन प्रथमवारं मासिकं शॉपिंग कार्ड् प्रारब्धम् उपभोक्तारः प्रथममासे 8 युआन् व्यययित्वा तत् सक्रियं कर्तुं शक्नुवन्ति, येन सदस्यताधिकारस्य सीमा न्यूनीभवति।

तदतिरिक्तं अलीबाबा इत्यनेन अस्मिन् वर्षे एप्रिलमासे एआइ-सञ्चालितं नूतनं पूर्ण-मञ्च-विपणन-उपकरणं "Whole Site Promotion" इति प्रारब्धम्, यस्मिन् स्वचालित-बोलिङ्गस्य, अनुकूलित-लक्ष्य-समूह-स्थापनस्य, तथा च प्रदर्शन-डैशबोर्ड-दृश्यीकरणस्य कार्याणि सन्ति वू योङ्गमिङ्ग् इत्यनेन उक्तं यत् "व्यापक-स्थल-प्रचारः" अद्यैव ताओत-मञ्चे पूर्णतया प्रारब्धः अस्ति, तथा च सामान्यतया मार्केट् इत्यस्य मतं यत् एतत् जीएमवी-वृद्धिं चालयिष्यति, मुद्रीकरण-दरं च वर्धयिष्यति

वित्तीयविश्लेषकसम्मेलने वु योङ्गमिङ्ग् इत्यनेन बोधितं यत् ताओटियनस्य व्यावसायिकरणनीत्यां ताओबाओ ताओबाओ इत्यस्य समृद्धस्य विविधस्य च आपूर्तिं महत् महत्त्वं ददाति, तथा च उपभोक्तृ-अनुभवं सुधारयितुम् निवेशं कर्तुं केन्द्रीक्रियते, तथा च उपयोक्तृयातायातस्य उत्पादानाम् च मेल-दक्षतां अनुकूलनं निरन्तरं करिष्यति स्थिरवृद्धिं प्राप्तुं।

सः भविष्यवाणीं करोति यत् आगामिषु कतिपयेषु त्रैमासिकेषु ताओटियनसमूहस्य सीएमआर (ग्राहकप्रबन्धनराजस्व) इत्यस्य वृद्धिदरः क्रमेण जीएमवी इत्यस्य वृद्धिदरेण सह मेलति।

अलीबाबा क्लाउड् इत्यस्य लाभः अस्मिन् त्रैमासिके वर्धते

एआइ मञ्चस्य भुक्तिप्रयोक्तृभ्यः मासे मासे २००% अधिकं वृद्धिः अभवत्

अलीबाबा क्लाउड् इंटेलिजेन्स ग्रुप् इत्यनेन सदैव मार्केट् इत्यस्य ध्यानं आकर्षितम् अस्ति अस्मिन् वित्तत्रिमासे २६.५४९ अरब युआन् राजस्वं प्राप्तवान्, यत् सार्वजनिकक्लाउड् व्यवसाये द्वि-अङ्कीय-वृद्ध्या एआइ-इत्यस्य स्वीकरणस्य वर्धनेन च प्रेरितम् -सम्बद्धाः उत्पादाः, तस्मिन् एव काले अलीबाबा क्लाउड् इत्यस्य लाभः अस्मिन् त्रैमासिके वर्धितः, समायोजितः ईबीआईटीए वर्षे वर्षे १५५% वर्धमानः २.३३७ अरब युआन् यावत् अभवत्;

अलीबाबा क्लाउड् "सार्वजनिकमेघ + एआइ" रणनीत्याः पालनम् करोति, अलीबाबा क्लाउड् च कृत्रिमबुद्धिप्रशिक्षणस्य अनुप्रयोगानाञ्च चीनस्य प्राधान्यमेघसेवाप्रदातृत्वेन स्पष्टतया मान्यतां प्राप्तम् अस्ति

वित्तीयप्रतिवेदने इदमपि प्रकटितम् यत् अलीबाबा क्लाउड् इत्यनेन टोङ्गी किआन्वेन् इत्यस्य द्वितीयपीढीयाः मुक्तस्रोतप्रतिरूपं प्रारब्धम्, यस्मिन् तर्कः, कोडजननम्, गणितम् इत्यादिषु क्षेत्रेषु महत्त्वपूर्णं कार्यप्रदर्शनसुधारं दृश्यते, तथैव सुरक्षाविशेषताः अपि वर्धिताः, २७ भाषाणां समर्थनार्थं विस्तारः च अभवत् अलीबाबा क्लाउड् एआइ प्लेटफॉर्म (Bailian) इत्यस्य उपयोगं कुर्वन्तः सशुल्कप्रयोक्तृणां संख्या मासे मासे २००% अधिका अभवत् ।

वू योङ्गमिङ्ग् इत्यनेन उक्तं यत् भविष्ये सः क्लाउड् उत्पादसंरचनायाः अनुकूलनं निरन्तरं करिष्यति, प्रतिस्पर्धा, स्थायि सकललाभः, प्रतिरूपणीयः राजस्वः च सह सार्वजनिकक्लाउड् उत्पादेषु ध्यानं दास्यति, एआइ युगे क्लाउड् उत्पादानाम् समन्वयं सुदृढं करिष्यति, उभयम् अपि अलीबाबा क्लाउड् इत्यत्र पुरातनग्राहकानाम् सफलतां प्राप्तुं सहायतां कर्तुं एआइ-देशीयानां उद्यमानाम् अलीबाबा क्लाउड् इत्यत्र सफलतां प्राप्तुं अपि सक्षमाः भवेयुः। "अस्माकं विश्वासः अस्ति यत् अलीबाबा समूहात् बहिः ग्राहकानाम् अलीबाबा क्लाउड् इत्यस्य राजस्वं वित्तवर्षस्य उत्तरार्धे पुनः द्वि-अङ्कीय-वृद्धिं आरभ्य क्रमेण त्वरितं भविष्यति। उच्च-तीव्रतायुक्तेन अनुसंधान-विकास-निवेशेन वयं निरन्तरं लाभप्रद-वृद्धिं निर्वाहयिष्यामः, तया सह कम्पनी भविष्यामः च स्वस्थलाभप्रदता तथा बाजारभागः अग्रणी एआइ मेघसेवाप्रदाता।"

अन्तर्राष्ट्रीयव्यापारहानिः त्रैमासिकरूपेण संकुचिता अभवत्

कैनिआओ तथा सीमापारं ई-वाणिज्यव्यापारसहकार्यं प्रवर्धयन्तु

अलीबाबा-संस्थायाः अन्तर्राष्ट्रीय-डिजिटल-व्यापारः अपि हाल-वर्षेषु तीव्रगत्या विकसितः अस्ति ३.७०६ अरब युआन् हानिः अभवत्, गतवर्षस्य तस्मिन् एव काले ४.२% हानिः । अस्मिन् त्रैमासिके अलीबाबा इन्टरनेशनल् इत्यस्य हानिः पूर्वत्रिमासे ४.०८५ अरब युआन् हानिः आसीत् ।

विशेषतः लाजाडा इत्यस्य मुद्रीकरणस्य दरं परिचालनदक्षता च सुधरति, जुलैमासे सकारात्मकं भवितुं लाभप्रदतां प्राप्तुं च ईबीआईटीडीए समायोजितवती । अलीएक्सप्रेस् इत्यस्य चॉयस्-व्यापारस्य त्रैमासिक-इकाई-आर्थिक-लाभेषु पूर्वत्रिमासिक-अपेक्षया महत्त्वपूर्णः सुधारः अभवत् ।

रसदक्षेत्रे अस्मिन् वित्तत्रिमासे कैनिआओ समूहस्य राजस्वं वर्षे वर्षे १६% वर्धमानं २६.८११ अरब युआन् यावत् अभवत्, यत् मुख्यतया सीमापारं रसदपूरणसमाधानात् राजस्वस्य वृद्ध्या चालितम् अस्ति

अलीबाबा इत्यनेन उक्तं यत् यथा यथा कैनिआओ अत्यन्तं डिजिटलीकृतं वैश्विकं रसदजालं विकसयित्वा अन्ततः अन्तः क्षमतां सुदृढं कर्तुं स्वरणनीतिं कार्यान्वयति तथा तथा कैनिआओ तथा सीमापार ई-वाणिज्यव्यापाराणां मध्ये तालमेलं प्रवर्धयति एव।

स्थानीयजीवनसमूहस्य राजस्वं वर्षे वर्षे १२% वर्धमानं १६.२२९ अरब युआन् यावत् अभवत्, यत् ऑटोनवी तथा एले.मे इत्येतयोः आदेशयोः वृद्धिः, विपणनसेवाराजस्वस्य वृद्ध्या च चालितः अस्मिन् त्रैमासिके परिचालनदक्षतायाः उन्नतेः, व्यावसायिकपरिमाणस्य वर्धनस्य च कारणेन स्थानीयजीवनसमूहस्य हानिः वर्षे वर्षे महतीं संकुचिता अभवत्

अलीबाबा इत्यनेन उक्तं यत् Ele.me इत्यस्य परिचालनदक्षतायाः सुधारस्य कारणेन व्यावसायिकपरिमाणस्य वृद्ध्या च स्थानीयजीवनसमूहेन हानिषु महती न्यूनता प्राप्ता अस्ति। सन आर्ट रिटेल्, हेमा, अलीबाबा हेल्थ्, लिङ्गक्सी इन्टरएक्टिव् इन्टरटेन्मेण्ट् इत्यादीनां सर्वेषां त्रैमासिकसञ्चालनपरिणामेषु सुधारः अभवत् ।

सम्पादकः - कप्तानः

समीक्षकः जू वेन

प्रतिलिपि अधिकार कथन

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)