समाचारं

क्रमशः १० वर्षों तक सकारात्मक आय! एकः कॉलबैकः अथवा एकः उत्तमः लेआउट् अवसरः!

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासे शेयरबजारः अस्थिरः आसीत्, बन्धकविपण्यम् अपि शान्तिपूर्णं नासीत् ।

यथा यथा बन्धकविपण्ये महती धनराशिः प्रवहति स्म तथा तथा बन्धकविपण्यं वृषभप्रवृत्तौ धक्कायति स्म, परन्तु बन्धकविपण्यस्य जोखिमानां विषये चिन्ता अपि प्रेरितवान् केन्द्रीयबैङ्केन अद्यैव बहवः घोषणाः कृताः, बन्धकविपण्यस्य मार्गदर्शनं च कृतम्, यत्र सर्वकारीयबाण्ड्-ऋण-सञ्चालनं, मध्यम-दीर्घकालीन-बाण्ड्-विपरीत-पुनर्क्रयणं च अस्ति

इदानीं यदा बन्धकविपण्यं समायोजितं तदा १० वर्षीयकोषबन्धनानां ३० वर्षीयकोषबन्धनानां च व्याजदराणि वास्तवतः क्रमेण दीर्घकालीनकोषबन्धनउत्पादनस्य उचितपरिधिं समीपं गतवन्तः परन्तु सुधारस्य पृष्ठतः बन्धकनिधिं धारयन्तः निवेशकाः संशयः भवितुम् अर्हन्ति यत् किं बन्धकविपण्यं रोलरकोस्टरं भविष्यति वा?

निवेशः अद्यापि सामान्यदिशायाः उपरि निर्भरं भवति यत् वर्तमानकाले दुर्बलस्य स्थूल-आर्थिक-पुनर्प्राप्तेः प्रवृत्तिः परिवर्तिता नास्ति, तथा च शिथिला-मौद्रिकनीतिः अस्मिन् न्यूनव्याज-दर-विपण्ये अद्यापि सम्पत्ति-विनियोगे बन्धक-निधिः ध्यानस्य योग्याः उत्पादाः इति वक्तुं शक्यन्ते . अपि च, ऋणनिधिनां एकं प्रमुखं वैशिष्ट्यं अस्ति यत् तेषां कूपन-आयः प्रायः स्थिरः भवति, अतः अल्पकालीन-समायोजनस्य विषये अधिकं चिन्तायाः आवश्यकता नास्ति

बन्धकविपण्यसुधारः उत्तमः अवसरः भवितुम् अर्हति

शुद्धऋणनिधिः एतादृशाः निधिः सन्ति ये बन्धकनिवेशे विशेषज्ञतां प्राप्नुवन्ति तथा च न्यूनजोखिमस्य न्यूनावस्थतायाः च लक्षणं भवति । यद्यपि अद्यतनकाले स्पष्टः सुधारः अभवत् तथापि सम्पत्तिविनियोगस्य महत्त्वपूर्णभागत्वेनशेयरबजारस्य जोखिमस्य उतार-चढावस्य विरुद्धं रक्षणार्थं "स्टॉक-बॉण्ड्-सीसा"-प्रभावस्य उपयोगेन निवेशकानां "दीर्घकालीनविजयी" निवेशानां अनुसरणं कर्तुं सहायतां कर्तुं शुद्धऋणनिधिनां मूलः अपरिवर्तितः एव तिष्ठति