2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बीजिंग न्यूज (रिपोर्टर ज़ूओ लिन्, संवाददाता लियू युआन) अद्यैव, नम्बर 6 शुआंगकियाओ ज़िली, शुआंगकियाओ रोड समुदाय, संजियान्फाङ्ग टाउनशिप, चाओयांग मण्डल, बीजिंग, इत्यस्य निवासिनः पीडिताः क्लेशाः समाधानं प्राप्तवन्तः - उत्तरद्वारस्य बहिः एकः मार्गः अस्ति the community. , अत्यधिकवृष्टेः समये दुर्बलजलनिकासी, येन निवासिनः "आर्द्रजूताः" सन्ति
शुआङ्गकियाओ ज़िली क्रमाङ्क-६ प्राङ्गणस्य उत्तरद्वारस्य बहिः मार्गः उत्तर-दक्षिणतः, ५० मीटर्-अधिकं दीर्घः, पूर्व-पश्चिम-जिन्वेई-मार्गेण सह सम्बद्धः, टी-आकारः च इति कथ्यते मार्गः, तथा च समुदायः बहुकालपूर्वं निर्मितः आसीत्, जलनिकासीपाइप्स् वर्षाजलकूपाः च कालान्तरेण वृद्धाः अभवन् तथा च तेषां जलप्रवाहक्षमता दुर्बलतां प्राप्तवती अस्ति अत्यधिकवृष्टौ जलनिकासी सुचारुरूपेण न भवति, तथा च मार्गाः जलसञ्चयस्य प्रवणाः भवन्ति।
शुआङ्गकियाओ ज़िली क्रमाङ्क ६ प्राङ्गणसमुदायस्य बहिः मार्गः जलनिकासीपाइपैः पुनः विन्यस्तः। साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
"अस्य मार्गस्य पूर्वं दुर्लभतया उपयोगः आसीत्। गतवर्षस्य अन्ते समुदायस्य उत्तरद्वारे नूतनं पार्किङ्गस्थानं निर्मितस्य अनन्तरं उत्तरद्वारे अधिकाः जनाः गतवन्तः। अधुना वर्षा वर्धिता, मार्गे यदा कदा जलसञ्चयः अपि भवति , यत् निवासिनः यात्रां प्रभावितं करोति।" लु समुदायस्य पार्टीसमितेः सचिवः शुआङ्गकियाओ कुन् वेइ इत्यनेन उक्तं यत् यदा अत्यधिकवृष्टिः भवति तदा समुदायः सम्पत्तिप्रबन्धनं च निवासिनः यात्रां सुनिश्चित्य जलस्य स्वच्छतायै कर्मचारिणां संगठनं करिष्यति, परन्तु एतत् दीर्घकालीनसमाधानं न भवति।
एतस्याः समस्यायाः समाधानार्थं समुदायः सक्रियरूपेण संजियान्फाङ्ग-नगरस्य सामाजिक-जनकार्याणां सेवाकेन्द्रेण सह बीजिंग-हाओजियरान्-पर्यावरण-इञ्जिनीयरिङ्ग-कम्पनी-लिमिटेड्-इत्यनेन सह समन्वयं कृत्वा जलनिकासी-सुविधानां स्थल-निरीक्षणं कृतवान् तथा च वर्षाजल-कूपस्य अवरुद्ध-अवरोधं कृतवान् इति ज्ञातम् समुदायस्य उत्तरदिशि मार्गे एकः जलनिकासीपाइपः, यः वर्षाजलस्य आवश्यकतां पूरयति, जलनिकासीसमस्यानां समाधानं पुनः जलनिकासीपाइपं कृत्वा कर्तुं शक्यते। अगस्तमासस्य ७ दिनाङ्के बीजिंग-हाओजियरान्-पर्यावरण-इञ्जिनीयरिङ्ग-कम्पनी-लिमिटेड्-संस्थायाः जलनिकासी-पाइपलाइन्-इत्यस्य पुनः स्थापना आरब्धा
सम्पादकः याङ्ग है तथा प्रूफरीडर झाङ्ग यान्जुन्