2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीन समाचार सेवा, डोंगगुआन, 15 अगस्त (रिपोर्टर सुओ यूवेई तथा सन किउक्सिया) गुआंगडोंग-हांगकांग-मकाओ ग्रेटर बे एरिया डेवलपमेंट बिजनेस गोलमेजस्य द्वितीया बैठकः 15 दिनाङ्के डोंगगुआननगरे व्यापार तथा निवेशप्रवर्धन एजेन्सी, प्रमुखव्यापारसङ्घः आयोजितः , तथा च बृहत्-परिमाणस्य उद्यमाः अन्ये च एकत्र एकत्रिताः भूत्वा नूतनानां उत्पादकशक्तीनां संवर्धनं कथं करणीयम्, ग्रेटर-बे-क्षेत्रस्य विकास-गतिम् सक्रियीकरणं च कथं करणीयम् इति चर्चां कृतवन्तः
२०२३ तमे वर्षे गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-मकाओ-बृहत्तर-खाड़ी-क्षेत्रस्य कुल-आर्थिक-मात्रा १४ खरब-युआन्-अधिकं भविष्यति, यत् देशस्य भूमि-क्षेत्रस्य ०.६% तः न्यूनं भवति, येन कुल-आर्थिक-मात्रायाः नवभागः, तस्य व्यापक-शक्तिः च निर्मीयते नूतनस्तरं प्राप्स्यति। नवीन-उत्पादक-शक्तीनां विकासस्य दृष्ट्या हाङ्गकाङ्ग-नगरे अन्तर्राष्ट्रीय-संस्थागत-वातावरणं, सशक्तं वैज्ञानिक-संशोधन-शक्तिः, सम्पूर्ण-वित्तीय-सेवा-व्यवस्था, गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-बृहत्तर-खाड़ी-क्षेत्रस्य क्षेत्रीय-सहकार्य-लाभाः च सन्ति
हाङ्गकाङ्ग-उद्योगसङ्घस्य अध्यक्षः झुआङ्ग-जिक्सिओङ्ग् इत्यनेन उक्तं यत् ग्रेटर-बे-क्षेत्रस्य भविष्यस्य विकासस्य गतिं प्राप्तुं उदयमानानाम् उद्योगानां जैविक-एकीकरणस्य आवश्यकता वर्तते तथा च हाङ्गकाङ्ग-नगरे बौद्धिकसम्पत्त्याः, डिजाइनस्य, बौद्धिकसम्पत्त्याः च बहु सञ्चयः अभवत् अनुसन्धानं, विपणनम् इत्यादयः, ये पारम्परिकान् उद्योगान् चालयितुं शक्नुवन्ति, उन्नयनं च कर्तुं शक्नुवन्ति। सम्प्रति हाङ्गकाङ्गः नूतनप्रकारस्य औद्योगीकरणस्य प्रचारं कुर्वन् अस्ति तथा च ग्वाङ्गडोङ्गतः प्रतिभानां प्रौद्योगिक्याः च आवश्यकता वर्तते यत् गुआंगडोङ्गकम्पनयः विदेशेषु गच्छन्तीव विश्वं संयोजयितुं हाङ्गकाङ्गस्य लाभस्य लाभं लब्धुं शक्नुवन्ति।
मकाऊ निवेशप्रवर्धनब्यूरो इत्यस्य प्रशासनिकसमितेः कार्यकारीसदस्यः लियोङ्ग हुआफेङ्गः अवदत् यत् ग्रेटरबे क्षेत्रस्य चतुर्णां केन्द्रीयनगरेषु अन्यतमः इति नाम्ना मकाऊ ग्रेटरबे क्षेत्रस्य सर्वेषां जीवनक्षेत्राणां कृते परिवर्तनार्थं मञ्चं सहायतां च प्रदातुं शक्नोति तथा नवीनतां कुर्वन्ति, सहकार्यं सुदृढं कुर्वन्ति, व्यापारस्य विस्तारं च कुर्वन्ति।
लिआङ्ग हुआफेङ्ग् इत्यनेन अपि दर्शितं यत् मकाओ-देशस्य उच्च-सटीक-डॉकिंग्-करणेन ग्रेटर-बे-क्षेत्रस्य आन्तरिक-बाह्य-प्रवर्तनं प्रवर्तयितुं शक्यते । "कठिनसंपर्कस्य" दृष्ट्या मकाऊ-अन्तर्राष्ट्रीयविमानस्थानकं ४१ यात्रिकगन्तव्यस्थानानि १६ मालवाहकमार्गाः च सन्ति, येन मकाऊ-अन्तर्राष्ट्रीयमहानगरयोः मध्ये जनानां, रसदस्य, राजधानीयाश्च प्रवाहः सुचारुः भवति "मृदुसंपर्कस्य" दृष्ट्या मकाओ नव पुर्तगालीभाषिभिः देशैः सह विस्तृतं गहनं च सम्बन्धं निर्वाहयति, येन मकाओ चीनस्य पुर्तगालीभाषिदेशानां च मध्ये सेतुरूपेण स्वस्य भूमिकां उत्तमरीत्या कर्तुं शक्नोति
ग्वाङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ ग्रेटर बे एरिया विकास व्यापार गोलमेज तन्त्रस्य संयुक्तरूपेण आरम्भः अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनार्थं गुआंगडोङ्ग प्रान्तीयपरिषदः, हाङ्गकाङ्गे अन्तर्राष्ट्रीयव्यापारप्रवर्धनार्थं चीनपरिषदः, हाङ्गकाङ्गे चीनपरिषदः च संयुक्तरूपेण क्रियते मकाओदेशे अन्तर्राष्ट्रीयव्यापारस्य प्रचारः सम्प्रति अस्य सदस्यानां प्रथमसमूहस्य ४८ समूहाः सन्ति तथा च प्रतित्रिमासे ग्वाङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-मकाओ-क्षेत्रस्य ११ नगरेषु क्रमेण आयोजनस्य आतिथ्यं करणीयम् इति अपेक्षा अस्ति
अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनार्थं ग्वाङ्गडोङ्गपरिषदः (अन्तर्राष्ट्रीयवाणिज्यसङ्घस्य ग्वाङ्गडोङ्गसङ्घस्य) अध्यक्षः चेन् क्षियाओफेङ्गः अवदत् यत् सः आशास्ति यत् हाङ्गकाङ्ग, मकाऊ, डोङ्गगुआन इत्यादीनां नगरानां मध्ये सहकार्यं सुदृढं कर्तुं, उद्योगं एकीकृत्य, innovation, finance, talent and other resources in the Greater Bay Area, and join hands with domestic and overseas business circles , "एकस्य बिन्दुस्य, द्वौ स्थानौ" इत्यस्य नूतनस्थापनस्य साक्षात्कारं कर्तुं। (उपरि)