2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नानिङ्गतः सीएनआर न्यूज, १५ अगस्त (रिपोर्टरः लिआङ्ग युलिन्) अगस्तमासस्य १४ दिनाङ्के नानिङ्गनगरे स्थितेन CAEXPO सचिवालयेन मलेशियादेशस्य महावाणिज्यदूतावासेन च संयुक्तरूपेण २१ तमे चीन-आसियान एक्स्पो इत्यस्य विषयदेशस्य कृते पत्रकारसम्मेलनं कृतम्। अस्मिन् वर्षे चीन-मलेशिया-देशयोः मध्ये कूटनीतिकसम्बन्धस्य स्थापनायाः ५० वर्षाणि पूर्णानि सन्ति इति सूचना अस्ति -मलेशिया आर्थिकव्यापारसहकार्यं उच्चस्तरं प्रति।
मलेशियायाः बाह्यव्यापारविकासपरिषदः निदेशकः मुस्तफा इत्यनेन सभायां उक्तं यत् ब्यूरो २००४ तः क्रमशः २० वर्षाणि यावत् CAEXPO इत्यस्मिन् भागं गृहीतवान्, यस्य सञ्चितविक्रयः प्रायः १.४ अरब अमेरिकीडॉलर् (RM६.३ अरब) अभवत् इदं चीन-आसियान एक्स्पो मलेशिया-बाह्यव्यापारविकासपरिषद् सहितं १० सरकारीविभागैः संस्थानां च प्रदर्शनस्य आयोजनेन सम्बद्धे पूर्वाभ्यासकार्ये पूर्णतया समन्वयितं सक्रियरूपेण च भागं गृहीतवान्, मलेशियायाः समृद्धानि उत्पादानि सेवाश्च व्यापकरूपेण प्रदर्शयति, तथा च ऑनलाइन तथा च एकत्र कार्यं करोति प्रदर्शनीसहभागितायाः प्रभावशीलतां सुधारयितुम् अफलाइनक्रियाकलापाः .
मुस्तफा इत्यनेन परिचयः कृतः यत् अस्मिन् चीन-आसियान-एक्सपो-मध्ये १५० मलेशिया-कम्पनयः भागं गृह्णन्ति, येषु मलेशिया-विषय-मण्डपे मलेशिया-मण्डपस्य प्रदर्शनं, प्रचार-प्रसारणं च भवति नगर" प्रदर्शनी क्षेत्र पर्यटन स्थल। तस्मिन् एव काले मलेशिया-चीनयोः मध्ये आर्थिकव्यापारसहकार्यं आदानप्रदानं च निरन्तरं गभीरं कर्तुं उत्पादचयनं, बी टू बी व्यावसायिकमेलनसमागमः, लाइव स्ट्रीमिंग्, ड्यूरियन तथा कॉफी शॉपिंग महोत्सवः इत्यादीनां क्रियाकलापानाम् एकां श्रृङ्खला अपि आयोजिता भविष्यति।
चीन-आसियान् एक्स्पो मलेशिया-कम्पनीनां कृते विशाल-चीन-विपण्ये प्रवेशाय सर्वदा महत्त्वपूर्णं मञ्चं प्रदत्तवान् अस्ति । नानिङ्ग्-नगरे मलेशिया-देशस्य महावाणिज्यदूतः फतिल इस्माइलः अवदत् यत् चीन-आसियान-एक्सपो-माध्यमेन चीनदेशे मुसाङ्ग-किङ्ग्-ड्यूरियन-पक्षि-नीडः, श्वेत-कॉफी-इत्यादीनां उत्पादानाम् अधिकदृश्यता, विपण्यभागः च प्राप्तः। गतवर्षे मलेशियादेशस्य प्रदर्शन्यां सहभागिता अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवती, यत्र कुलम् ११६ बूथाः सर्वकारीय-निगम-संस्थाभिः उपयुज्यन्ते अस्मिन् वर्षे CAEXPO इत्यस्मिन् मलेशियादेशः स्वस्य सहभागितायाः अधिकं विस्तारं करिष्यति, भागं ग्रहीतुं अधिकानि उद्यमाः, सर्वकारीयसंस्थाः, व्यापारसङ्घः च संगठयिष्यति। तस्मिन् एव काले अस्मिन् वर्षे मलेशियादेशस्य ताजाः ड्यूरियनः प्रत्यक्षतया चीनदेशं प्रति निर्यातितः भविष्यति।