समाचारं

लेनोवो-सङ्घस्य मुख्यकार्यकारी याङ्ग युआन्किङ्ग् : एआइ केवलं बृहत्भाषा-प्रतिरूपेषु एव सीमितं नास्ति तथा च बुलबुला नास्ति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्र स्रोतः : दृश्य चीन

लेखक丨अन रण

सम्पादक丨ये जिन्यान

Shenwang·Tencent News Xiaoman Studio द्वारा निर्मित

व्यावसायिकप्रतिस्थापनचक्रस्य नूतनचक्रस्य लाभं प्राप्य एआइ-पीसी-प्रथमतरङ्गस्य प्रक्षेपणेन च लेनोवो-समूहेन सार्धद्वयवर्षेषु प्रथमवारं द्वि-अङ्कीय-वृद्धिः अभिलेखिता

अगस्तमासस्य १५ दिनाङ्के लेनोवो-समूहेन २०२४/२५ वित्तवर्षस्य प्रथमत्रिमासिकपरिणामाः प्रकाशिताः । अस्मिन् त्रैमासिके लेनोवो समूहस्य राजस्वं १११.९ अरब युआन् आसीत्, यत् वर्षे वर्षे २०% वृद्धिः अभवत्, शुद्धलाभः प्रायः २.३ अरब युआन् आसीत्, यत् वर्षे वर्षे ६५% महत्त्वपूर्णं वृद्धिः अभवत् यद्यपि व्यक्तिगतसङ्गणकव्यापारः अद्यापि लेनोवोसमूहस्य मूलव्यापारः अस्ति तथापि अस्मिन् त्रैमासिके गैर-पीसीव्यापारस्य भागः प्रायः ४७% अभवत् ।

कम्पनीयाः द्वि-अङ्कीय-वृद्धौ पुनरागमनस्य विषये लेनोवो-समूहस्य अध्यक्षः मुख्यकार्यकारी च याङ्ग युआन्किङ्ग् इत्यनेन शेन्झेन् नेट् इत्यादिभ्यः व्याख्यातं यत्, “एआइपीसी, एआइ मोबाईल्-फोन्, आर्टिफिशियल इन्टेलिजेन्स इन्फ्रास्ट्रक्चर-निर्माणम् इत्यादयः एआइ-कारकाः कम्पनीयाः चालकाः मुख्याः कारकाः सन्ति द्वि-अङ्कीय-आय-वृद्धिः लेनोवो-संस्थायाः 3S-रणनीत्याः कार्यान्वयनस्य, त्वरित-AI-रूपान्तरणस्य च परिणामः अस्ति ।”

उद्योगे अद्यतनटिप्पणीनां विषये यत् "एआइ इत्यस्य बुलबुला अस्ति" तथा च "टेक् दिग्गजाः एआइ-पूञ्जीव्ययेषु खरब-डॉलर्-रूप्यकाणि व्ययितवन्तः, विना किमपि पर्याप्तं उत्पादनं" इति याङ्ग युआन्किङ्ग् अवदत् यत्, "ए.आइ has generally focused their energy on large language models परन्तु एआइ केवलं बृहत् भाषाप्रतिमानेषु एव सीमितं नास्ति, अपितु अन्यविविधप्रौद्योगिकीनां अनुप्रयोगदिशानां च समावेशः अस्ति, यथा संकरकृत्रिमबुद्धिः।”.

याङ्ग युआन्किङ्ग् इत्यनेन एआइपीसी उदाहरणरूपेण गृहीतं यत् स्मार्टटर्मिनलस्य दृष्ट्या एआइ पीसी केवलं आरम्भः एव अन्तिमः लक्ष्यः व्यक्तिनां कृते व्यक्तिगतबुद्धिः निर्मातुं यत् टर्मिनल् उपकरणानां विभिन्नरूपेषु संपर्कं कर्तुं शक्यते, तथा च उद्यमबुद्धिः निर्मातुं संकरसंरचनाद्वारा समर्थिताः उद्यमाः यथा उपयोक्ता उद्यमश्च “कृत्रिमबुद्धिमिथुनम्।”

 

चित्रे २०२४/२५ वित्तवर्षस्य प्रथमत्रिमासे लेनोवो समूहस्य राजस्वसंरचना दर्शिता अस्ति

राजस्वसंरचनायाः दृष्ट्या अस्मिन् त्रैमासिके बुद्धिमान् उपकरणव्यापारसमूहस्य (IDC) व्यावसायिकराजस्वं ११.२२ अरब अमेरिकीडॉलर् आसीत्, यत्र ८०.३४२ अरब आरएमबी अनुबन्धः अभवत्, यत् वर्षे वर्षे ११% वृद्धिः अभवत्

स्मार्ट-उपकरणव्यापारसमूहे व्यक्तिगतसङ्गणकाः, टैब्लेट्-सङ्गणकाः, स्मार्टफोनाः अन्ये च स्मार्ट-उपकरणव्यापाराः सन्ति । अस्मिन् वित्तत्रिमासे लेनोवो इत्यस्य व्यक्तिगतसङ्गणकव्यापारस्य वैश्विकविपण्यभागः प्रायः २३%, परिचालनलाभमार्जिनः ८.८%, उच्चस्तरीयउत्पादानाम् ३१.६% भागः च आसीत्

टैब्लेट् सङ्गणकस्य राजस्वं वर्षे वर्षे ३०% अधिकं वर्धितम्, स्मार्टफोनव्यापारस्य राजस्वं वर्षे वर्षे २८% अधिकं वर्धितम् ।

एआइपीसी इत्यस्य विकासस्य विषये याङ्ग युआन्किङ्ग् इत्यनेन उक्तं यत्, "अस्मिन् वर्षे सितम्बरमासे अन्यचिप्स-आधारितानि अधिकानि एआइपीसी-इत्येतत् प्रक्षेपणं भविष्यति" इति ।

एआइपीसी इत्यस्य प्रवेशदरस्य विषये याङ्ग युआन्किङ्ग् इत्यस्य भविष्यवाणी अस्ति यत् एआइपीसी इत्यस्य अनुपातः २०२५ तमे वर्षे प्रायः २५% यावत् भविष्यति;

आधारभूतसंरचनाव्यापारसमूहः (ISG) अस्मिन् त्रैमासिके वर्षे वर्षे सर्वाधिकं द्रुतगतिना वर्धमानः व्यापारः आसीत्, यस्य राजस्वं २२.९ अरब युआन् आसीत्, यत् वर्षे वर्षे ६५% वृद्धिः अभवत् तेषु भण्डारण, सॉफ्टवेयर, सेवाव्यापारस्य राजस्वं वर्षे वर्षे प्रायः ६०% वर्धितम् । ऊर्जा-उपभोगस्य दृष्ट्या पोसिडन्-द्रव-शीतल-सर्वर-राजस्वं वर्षे वर्षे ५०% अधिकं वर्धितम् ।

नवीनपरियोजनानां विकासे निवेशस्य वर्धनेन, पुरातनपरियोजनानां अपेक्षितापेक्षया मन्दतया उन्नयनेन च प्रभावितः, अस्मिन् त्रैमासिके आधारभूतसंरचनाव्यापारसमूहस्य ३७.२७४ मिलियन अमेरिकीडॉलर्-रूप्यकाणां हानिः अभवत्

समाधानसेवासमूहः (SSG) सर्वाधिकं परिचालनमार्जिनयुक्तः व्यवसायः अस्ति । अस्मिन् त्रैमासिके एसएसजी इत्यस्य राजस्वं १३.६५ अरब युआन् आसीत्, यत् वर्षे वर्षे १०% वृद्धिः अभवत्, तस्य परिचालनलाभमार्जिनं च २१% आसीत् ।

एसएसजी-व्यापारस्य वृद्धेः विषये लेनोवो-समूहस्य कार्यकारी-उपाध्यक्षः, समाधान-सेवा-व्यापार-समूहस्य अध्यक्षः च केन् वोङ्गः शेन्झेन्-नेट् इत्यादिभ्यः अवदत् यत्, “अस्मिन् वर्षे कम्पनयः बृहत्-माडल-कार्यन्वयनं, अनुप्रयोगं च अधिकं ध्यानं ददति अनेकाः कम्पनयः अवगतवन्तः यत् तेषां विकासाय कृत्रिमबुद्धेः उपयोगः भवितुं शक्नोति” इति ।

केन वोङ्ग इत्यस्य मते उद्यमेषु कृत्रिमबुद्धेः वर्तमानकार्यन्वयनं नूतनं सूचनाप्रौद्योगिकीरूपान्तरणं, आँकडा आधुनिकीकरणं, एआइ अनुप्रयोगः च इति त्रयः प्रमुखाः चरणाः विभक्ताः सन्ति सम्प्रति ५०-६०% उद्यमाः अद्यापि प्रथमपदे लेनोवो स्मार्ट् इति स्तरे एव सन्तिसंकर मेघःसमाधानं पारम्परिक-IT-प्रणालीनां उन्नयनस्य समस्यायाः समाधानं करोति तथा च AI-कार्यन्वयनस्य कृते ठोस-आधारं प्रदाति ।

30%-40% उद्यमाः द्वितीयचरणं प्रविष्टवन्तः, यत् आँकडा आधुनिकीकरणस्य चरणम् अस्ति, अस्मिन् स्तरे Lenovo इत्यस्य परिपक्वसमाधानं भवति, यथा Lenovo इत्यस्य Databricks इत्यनेन सह हाले एव सहकार्यं, एआइ-अनुप्रयोगानाम् कृते पर्याप्तं दत्तांशं सज्जीकर्तुं .

10% उद्यमाः नवीन-IT-प्रणालीनां तथा आँकडा-सूचनाकरणस्य परिवर्तनं सम्पन्नवन्तः तथा च एआइ-अनुप्रयोगानाम् परिनियोजनस्य तृतीय-चरणं प्रविष्टवन्तः अस्मिन् स्तरे लेनोवो-समाधान-सेवा-व्यापारसमूहः ऊर्ध्वाधर-उद्योगानाम् कृते एआइ-समाधानं प्रदाति, यत्र निर्माणं, विक्रयणं, विपणनं, बुद्धिमान् च सन्ति ग्राहकसेवा, सूचनाप्रौद्योगिकी-सञ्चालनम् इत्यादयः एजेण्ट्-जनाः ग्राहकानाम् उद्यमानाम् सम्पूर्णे मूल्यशृङ्खलायां व्यापकरूपेण नियोजिताः सन्ति ।