2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
Tencent Technology News August 15th, JD.com इत्यनेन गुरुवासरे 30 जूनपर्यन्तं 2024 तमस्य वर्षस्य द्वितीयत्रिमासिकस्य अन्तरिमकालस्य च अनाडिटेड् वित्तीयप्रतिवेदनं प्रकाशितम्। वित्तीयप्रतिवेदने दर्शितं यत् JD.com इत्यस्य द्वितीयत्रिमासे राजस्वं २९१.४ अरब युआन् आसीत्, यत् प्रतिशेयरं क्षीणं अर्जनं ८.१९ युआन् आसीत्, यत् वर्षे वर्षे ९७.३% वृद्धिः अभवत् वित्तीयप्रतिवेदनस्य प्रकाशनानन्तरं JD.com इत्यस्य अमेरिकी-समूहस्य विपण्यस्य उद्घाटनात् पूर्वं ६% अधिकं वृद्धिः अभवत् ।
लाइव रिप्ले
द्वितीयत्रिमासे साधारणशेयरधारकाणां कृते शुद्धलाभः १२.६ अरब युआन् आसीत्, यदा २०२३ तमे वर्षे अस्मिन् एव काले ६.६ अरब युआन् आसीत् । न तु U.S.GAAP इत्यस्य अनुसारं साधारणभागधारकाणां कृते शुद्धलाभः १४.५ अरब युआन् (६९.०% वर्षे वर्षे वृद्धिः) आसीत्, शुद्धलाभमार्जिनं च प्रथमवारं ५.०% यावत् अभवत्, यदा तु तस्यैव शुद्धलाभः २०२३ तमे वर्षे अवधिः ८.६ अर्ब युआन् आसीत् ।
द्वितीयत्रिमासे जेडी डॉट कॉम् इत्यस्य खुदराराजस्वं २५७.०७२ अरब युआन् आसीत्, यदा २०२३ तमे वर्षे तस्मिन् एव काले २५३.२८० अरब युआन् आसीत् । जेडी लॉजिस्टिक्स् इत्यस्य राजस्वं ४४.२०७ बिलियन युआन् आसीत्, यदा २०२३ तमे वर्षे तस्मिन् एव काले ४१.०३८ बिलियन युआन् आसीत् । नूतनव्यापारराजस्वं ४.६३० अरब युआन् अभवत्, यदा २०२३ तमे वर्षे अस्मिन् एव काले ७.१२७ अरब युआन् आसीत् ।
नकदप्रवाहः कार्यपुञ्जः च
२०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्के समाप्तस्य द्वादशमासस्य परिचालनक्रियाकलापानाम् नकदप्रवाहः ७४ अरब आरएमबी आसीत्, यत् २०२३ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्के समाप्तस्य द्वादशमासस्य ५२.५ अरब आरएमबी इत्यस्मात् ४०.९% वृद्धिः अभवत्
परिचालनक्रियाकलापात् नकदप्रवाहे उपभोक्तृऋणप्राप्तेः प्रभावं विहाय, ३० जून २०२४ दिनाङ्के समाप्तस्य द्वादशमासस्य मुक्तनगदप्रवाहः ५५.६ अरब आरएमबी आसीत्, यदा तु ३० जून २०२३ दिनाङ्के समाप्तस्य द्वादशमासस्य मासिकविक्रयः ६६.२% यावत् वर्धितः ३३.५ अरब आरएमबी ।
स्टॉक पुनः क्रयण कार्यक्रम
२०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्के समाप्तस्य मासत्रयस्य कालखण्डे कम्पनी कुलम् २.१ अब्ज अमेरिकीडॉलर्-रूप्यकाणां कृते कुलम् १३६.८ मिलियन-ए-वर्गस्य साधारण-शेयर्स् (६८.४ मिलियन-अमेरिकन-निक्षेप-शेयरस्य बराबरम्) पुनः क्रीतवती २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्के समाप्तस्य षड्मासानां कृते कम्पनी कुलम् २२४.३ मिलियनं क वर्गस्य साधारणं भागं (११२.२ मिलियन अमेरिकननिक्षेपशेयरस्य बराबरम्) पुनः क्रीतवती यत् कुलम् ३.३ अब्ज अमेरिकी डॉलरं प्राप्तवती एतादृशाः सर्वे साधारणाः भागाः कम्पनीद्वारा घोषितस्य शेयरपुनर्क्रयणकार्यक्रमस्य अनुसारं नास्डैकतः हाङ्गकाङ्ग-स्टॉक-एक्सचेंजतः च पुनः क्रीताः
२०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं मार्च २०२४ तमे वर्षे अनुमोदितायाः जेडी डॉट कॉम इत्यस्य ३ अरब अमेरिकीडॉलर् इत्यस्य शेयरपुनर्क्रयणयोजनायाः अनुसारं कम्पनीयाः कुलपुनर्क्रयणं प्रायः २.६ अब्ज अमेरिकीडॉलर् आसीत्, शेषं धनं प्रायः ४० कोटि अमेरिकीडॉलर् आसीत्
व्ययः व्ययः च
द्वितीयत्रिमासे JD.com इत्यस्य परिचालनव्ययः २०२३ तमस्य वर्षस्य द्वितीयत्रिमासे २४६.५ अरब युआन् इत्यस्मात् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे २४५.५ अरब युआन् (प्रायः ३३.८ अरब अमेरिकीडॉलर्) यावत् न्यूनीकृतः
द्वितीयत्रिमासे जेडी डॉट कॉम इत्यस्य पूर्तिव्ययः (मुख्यतया क्रयणं, गोदामं, वितरणं, ग्राहकसेवा, भुगतानप्रक्रियाव्ययः च समाविष्टः) १७.२ अरब युआन् (लगभग २.४ अरब अमेरिकीडॉलर्) आसीत्, द्वितीयत्रिमासे १६.७ अरब युआन् इत्यस्य तुलने ३.२% वृद्धिः अभवत् त्रैमासिकस्य २०२३.%. राजस्वस्य प्रतिशतरूपेण पूर्तिव्ययः २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे ५.९%, २०२३ तमस्य वर्षस्य द्वितीयत्रिमासे ५.८% च आसीत् ।
द्वितीयत्रिमासे JD.com इत्यस्य विपणनव्ययः ११.९ अरब युआन् (प्रायः १.६ अरब अमेरिकीडॉलर्) आसीत्, यत् २०२३ तमस्य वर्षस्य द्वितीयत्रिमासे ११.१ अरब युआन् इत्यस्य तुलने ७.३% वृद्धिः अभवत् राजस्वस्य प्रतिशतरूपेण विपणनव्ययः २०२३ तमस्य वर्षस्य द्वितीयत्रिमासे ३.८% तः २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे ४.१% यावत् वर्धितः, मुख्यतया प्रचारकार्यक्रमेषु व्ययस्य वर्धनेन
द्वितीयत्रिमासे JD.com इत्यस्य अनुसन्धानविकासव्ययः ४.२ अरब युआन् (प्रायः ६० कोटि अमेरिकीडॉलर्) आसीत्, यत् २०२३ तमस्य वर्षस्य द्वितीयत्रिमासे ४.१ अरब युआन् इत्यस्य तुलने ३.६% वृद्धिः अभवत् राजस्वस्य प्रतिशतरूपेण अनुसंधानविकासव्ययः २०२४ तमे वर्षे २०२३ तमे वर्षे द्वितीयत्रिमासे च १.४% स्थिरः अभवत् ।
द्वितीयत्रिमासे JD.com इत्यस्य सामान्यप्रशासनिकव्ययः २.१ अरब युआन् (प्रायः ३० कोटि अमेरिकीडॉलर्) यावत् अभवत्, यत् २०२३ तमस्य वर्षस्य द्वितीयत्रिमासे २.४ अरब युआन् इत्यस्मात् ९.६% न्यूनता अभवत् ।एतत् मुख्यतया इक्विटी प्रोत्साहनव्ययस्य न्यूनतायाः कारणेन चालितम् आसीत् . राजस्वस्य प्रतिशतरूपेण सामान्यप्रशासनिकव्ययः, २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे ०.७%, २०२३ तमस्य वर्षस्य द्वितीयत्रिमासे ०.८% च
कार्यकारी टिप्पणी
जेडी डॉट कॉम इत्यस्य मुख्यकार्यकारी सुश्री जू रण इत्यस्याः कथनमस्ति यत्, "द्वितीयत्रिमासे वयं अस्माकं व्यवसायस्य स्थायि-उच्चगुणवत्ता-विकासाय प्रतिबद्धाः आसन्। जेडी-सहायार्थं वयं स्वस्य आपूर्तिशृङ्खलाक्षमतां उपयोक्तृ-अनुभवं च सुदृढं कृतवन्तः .com चीनस्य ई-वाणिज्य-उद्योगे भेदं स्थापयति। उपयोक्तृभिः मान्यतां प्राप्तम्, तथा च द्वितीयत्रिमासे उपयोक्तृणां संख्या निरन्तरं वर्धिता अस्ति, भविष्ये वयं उपयोक्तृ-अनुभवं, मूल्य-प्रतिस्पर्धा, मञ्च-पारिस्थितिकी च केन्द्रीकृत्य, स्वस्य लाभेषु निरन्तरं ध्यानं दास्यामः | स्थायिव्यापारवृद्धेः आधारः।"
जेडी डॉट कॉम इत्यस्य मुख्यवित्तीयपदाधिकारी शान् सु इत्यनेन उक्तं यत्, “द्वितीयत्रिमासे वयं वर्षे वर्षे १.२% राजस्ववृद्धिं प्राप्तवन्तः गतवर्षस्य एव अवधिः, यदा दैनिक-आवश्यकता-वर्गः, विशेषतः सुपरमार्केट-वर्गः, , सशक्त-वृद्धिं निर्वाहयति स्म, तदा वयं अनुदान-श्रृङ्खला-क्षमतायाः अनुशासित-निवेशस्य च माध्यमेन अस्माकं मूल्य-प्रतिस्पर्धायाः सुधारं निरन्तरं कृतवन्तः | अस्य कृते, जेडी डॉट कॉमस्य सकललाभमार्जिनं द्वितीयत्रिमासे 137 आधारबिन्दुभिः महत्त्वपूर्णतया वर्धितम्, येन गैर-जीएएपी परिचालनलाभः शुद्धलाभः च अस्मिन् त्रैमासिके अभिलेख उच्चतमं स्तरं प्राप्तुं साहाय्यं कृतवान् , शेयरपुनर्क्रयणस्य त्वरणेन सह मिलित्वा, भागधारकाणां कृते दीर्घकालीनमूल्यं निर्मातुं JD.com इत्यस्य दृढप्रतिबद्धतां प्रकाशयति।”