समाचारं

युएलै प्रदर्शनीनगरे अनेके सुपरचार्जिंगस्थानकानि उपयोगाय भविष्यन्ति, आगामिवर्षे नगरे द्विसहस्राधिकाः सुपरचार्जिंगस्थानकानि निर्मिताः भविष्यन्ति।

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चोङ्गकिङ्ग्-नगरं सुविधाजनकं अतिचार्जिंग्-युक्तं नगरं निर्मातुं कार्यवाही कुर्वती अस्ति । १५ अगस्तदिनाङ्के संवाददातृभिः ज्ञातं यत् युएलै-अन्तर्राष्ट्रीय-सम्मेलन-प्रदर्शनी-नगरे स्थितं चोङ्गकिङ्ग्-राष्ट्रीय-एक्सपो-केन्द्रस्य सुपरचार्जिंग-स्थानकं, युएलै-केन्द्रस्य सुपरचार्जिंग-स्थानकं च सहितं अनेके ओवरचार्जिंग-स्थानक-सुविधाः शीघ्रमेव सम्पन्नाः भूत्वा उपयोगे स्थापिताः भविष्यन्ति
रिपोर्ट्-अनुसारं चोङ्गकिंग-राष्ट्रीय-एक्सपो-केन्द्रस्य सुपरचार्जिंग-स्थानकं राष्ट्रिय-एक्सपो-केन्द्रस्य उत्तर-मण्डलस्य पी-२-पार्किङ्ग-स्थले अस्ति शीघ्रतमे ५ निमेषेषु २०० किलोमीटर् विद्युत् पुनः चार्जं कर्तुं शक्नोति .
▲राष्ट्रीय एक्स्पो केन्द्रे सुपरचार्जिंग स्टेशनं शीघ्रमेव उपयोगाय स्थापितं भविष्यति। (फोटो साक्षात्कारार्थिनः सौजन्यम्)
युएलाई केन्द्रस्य सुपर चार्जिंग स्टेशनं युएलै सेण्टरस्य भूपार्किङ्गस्थाने स्थितम् अस्ति, तत्र ८ चार्जिंग् ढेराः सन्ति । सुपरचार्जिंग-ढेरः द्रव-शीतल-डीसी-टर्मिनल्-प्रौद्योगिकीम् अङ्गीकुर्वति, यस्याः उत्पादनशक्तिः अधिका भवति, ताप-विसर्जन-क्षमता च अधिका भवति, तथा च "प्रति सेकण्ड् एकं किलोमीटर्-चार्जिंग्" इति अत्यन्तं द्रुत-चार्जिंग-अनुभवं प्राप्तुं शक्नोति
युएलई सम्मेलनस्य प्रदर्शननगरस्य च प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् सम्प्रति सम्मेलनस्य प्रदर्शनीनगरस्य च ५ सुपरचार्जिंगस्थानकानि निर्मिताः सन्ति, ३ कार्याणि च स्थापितानि सन्ति, आगामिवर्षे ३० अधिकानि सुपरचार्जिंगस्थानकानि निर्मातुं योजना अस्ति।
“अधिकं ओवरचार्जिंग स्टेशनं निर्मातुं नगरं सम्प्रति कोऽपि प्रयासं न त्यजति।” अस्मिन् वर्षे एप्रिलमासे, आगामिवर्षे अस्माकं नगरस्य केन्द्रे सर्वेषु नवीनसार्वजनिकेषु द्रुतचार्जिंगस्थानकेषु सुपरचार्जिंगक्षमता भविष्यति, तथा च विद्यमानाः चार्जिंगस्थानकानि क्रमेण सुपरचार्जिंगस्थानकेषु परिणमिष्यन्ति तावत्पर्यन्तं नगरेण 2,000 तः अधिकानि सुपरचार्जिंगस्थानकानि निर्मिताः भविष्यन्ति ४,००० सुपरचार्जिंग ढेराः, सार्वजनिकपार्किङ्गं आच्छादयन्ति अत्र शॉपिङ्ग् मॉल, वाणिज्यिकसमागमक्षेत्राणि, पर्यटनस्थलानि इत्यादयः बहवः दृश्याः सन्ति ।
तस्मिन् एव काले नगरीयवित्तं नगरे चार्जिंगस्थानकनिर्माणार्थं “वास्तविकधनस्य” समर्थनमपि प्रदाति । अद्यैव नगरपालिकवित्तब्यूरो २०२४ ऊर्जासंरक्षणं उत्सर्जननिवृत्तिश्च अनुदानबजटं (द्वितीयं बैचम्) जारीकृतवान् यत् पायलट् परियोजनायाः अभावानाम् पूर्तिं कर्तुं काउण्टी-स्तरीयं चार्जिंग-स्वैपिंग-सुविधाभिः सह ७९.२ मिलियन-युआन् प्रोत्साहननिधिः Zhongxian तथा Yunyang इत्येतयोः कृते पूर्व-आवंटनं कृतम् आसीत् यत् तेषां सार्वजनिक-चार्जिंग-स्वैपिंग-सेवा-गारण्टी-क्षमतासु सुधारं कर्तुं, चार्जिंग-स्वैपिंग-अनुप्रयोग-परिदृश्यानां संवर्धनं कर्तुं, तथा च काउण्टी-स्तरीय-डाक-एक्सप्रेस्-इत्यादीनां नवीन-ऊर्जा-वाहन-चार्जिंग-परिदृश्यानां कृते सेवा-प्रतिश्रुति-क्षमतासु सुधारं कर्तुं सुधारं च कर्तुं शक्यते आउटलेट् तथा ग्रामीणयात्रीमालवाहनस्थानकानि।
▲फोटो नगर आर्थिक तथा सूचना प्रौद्योगिकी आयोग के सौजन्य से
प्रतिवेदन/प्रतिक्रिया