समाचारं

किं भवन्तः अद्यापि याने सूर्यस्य संपर्कं कृतं शीशीजलं पिबन्ति? वास्तविकपरीक्षापरिणामाः अत्र सन्ति!

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [Hangzhou Release] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
ग्रीष्मकाले समये जलं पुनः पूरयितुं बहवः कारस्वामिनः कारमध्ये किञ्चित् शीशीकृतं पेयजलं सज्जीकरिष्यन्ति । तथापि मौसमः एतावत् उष्णः अस्ति,एतावत्कालं यावत् याने त्यक्तं चेत् जलं दुष्टं भविष्यति वा ? सूर्यप्रकाशस्य संपर्कात् प्लास्टिसाइजरस्य प्रवासः भविष्यति वा ? अद्यापि असमाप्तं अर्धपुटं जलस्य पिबितुं शक्नोमि वा ?मिलित्वा ज्ञातुम् आवाम् !
सुपरमार्केट्-मध्ये सामान्यतया दृश्यमानानि चिनुत
प्रयोगविषयरूपेण १० ब्राण्ड्-पट्टिकानां पेयजलस्य उपयोगः कृतः
अनावृतं अर्धपिबितं च शीशीजलम्
निरीक्षण करें↓↓
चिरकालं यावत् याने अवशिष्टः
किं शीशकजलं दुर्गतिः भविष्यति ?
कारस्य कूर्चायां अग्रपीठेषु च अविघटितानां जलस्य शीशकानां स्थापनस्य मुख्यः अन्तरः अस्ति : १.पूर्वं उच्चतापमानवातावरणे प्रकाशात् दूरं च भवति, उत्तरं तु प्रत्यक्षसूर्यप्रकाशयुक्ते उच्चतापमानवातावरणे स्थितम् अस्ति
क्रमशः १० दिवसानां नमूनानां परीक्षणस्य च माध्यमेन परिणामेषु ज्ञातं यत् विभिन्नखानानां पेयजलस्य गुणवत्ता औसतं भवति ।न प्लास्टिसाइजरः ज्ञातः, सूक्ष्मजीवपरिणामाः राष्ट्रियखाद्यसुरक्षामानकसीमाम् अपि पूरयन्ति ।
याने अवशिष्टं जलस्य अर्धं पुटम्
अद्यापि अहं तत् पिबितुं शक्नोमि वा ?
७ स्वस्थप्रयोगप्रतिभागिषु प्रत्येकं एकं प्रकारं बोतलबद्धं पेयजलं चिनोति स्म, तस्य प्रायः अर्धं बहुवारं पिबन्, ते तत् कारस्य अग्रे नालिके स्थापितवन्तः -प्रयोगशालायां प्रेषणात् पूर्वं घण्टान्तराः Detection comparison.
प्रयोगपरिणामात्, २.स्यूडोमोनास् एरुगिनोसा तथा नाइट्राइट्, प्लास्टिसाइजर् (DEHP, DBP), कोलिफॉर्म्स इति न ज्ञातम्सर्वे परिमाणीकरणस्य सीमातः न्यूनाः सन्ति।
केवलं ज्ञातः अस्तिउपनिवेशानां कुलसंख्या, इति कारणम्मानवस्य मुखगुहायां सूक्ष्मजीवानां बहूनां संख्या अस्ति येन कारणम्. २४ घण्टानां भण्डारणस्य अनन्तरं अधिकांशनमूनानां कुल-उपनिवेशसङ्ख्यायां न्यूनतायाः प्रवृत्तिः दृश्यते अथवा न ज्ञाता अपि । भवतु नाम पेयजलस्य पोषकद्रव्याणि सूक्ष्मजीवानां वृद्धिं स्थापयितुं पर्याप्ताः न सन्ति, तथा च निरन्तरं उच्चतापमानस्य वातावरणेन शीशीजलस्य सूक्ष्मजीवानां जीवनं दुष्करं भवति
प्रयोगाः दर्शयन्ति
ग्रीष्मकाले कारमध्ये शीशीजलम्
सामान्यतया न क्षीयते
तथापि अहम् अद्यापि सर्वेषां कृते अनुशंसयामि
याने अवशिष्टस्य अर्धं जलं न पिबन्
नवउद्घाटितं शीशीजलं सद्यः एव पिबितुं श्रेयस्करम्
अपव्ययः परिहरन्तु
सूचना / बाजार नियमन के लिए नानजिंग नगर प्रशासन, चीन गुणवत्ता समाचार पत्र, बाजार नियमन के लिए नगर प्रशासन, हांग्जो नगर उपभोक्ता संरक्षण समिति
प्रतिवेदन/प्रतिक्रिया