समाचारं

सूक्ष्मवृत्तचित्रं "रेड एल्बम्: द स्टोरी आफ् डेङ्ग जिओपिङ्ग्" इति १६ अगस्तदिनाङ्के ऑनलाइन प्रसारितं भविष्यति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01:59
कवर न्यूज रिपोर्टर झोउ किन्
कामरेड डेङ्ग जिओपिङ्ग इत्यस्य जन्मस्य १२० वर्षस्य स्मरणार्थं चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः पार्टी-इतिहास-दस्तावेजीकरण-अनुसन्धान-संस्थायाः संयुक्तरूपेण निर्मितं २०-प्रकरणीयं सूक्ष्म-वृत्तचित्रं "लाल-एल्बम्: डेङ्ग-जियाओपिङ्गस्य कथा" इति तथा रेडियो-दूरदर्शनस्य राज्यप्रशासनस्य प्रसारणं अगस्तमासस्य १६ दिनाङ्के भविष्यति।
पोस्टर
अस्य चलच्चित्रस्य प्रत्येकं प्रकरणं ६ निमेषपर्यन्तं भवति इदं साधारणजनानाम् दृष्ट्या सहचरः डेङ्ग् जिओपिङ्गं प्रति 20 उष्णक्षणेषु पश्यति, एतत् सहचरः जिओपिङ्गस्य जीवनं चीनस्य क्रान्ति, निर्माणं, सुधारं च दर्शयति।
अस्य चलच्चित्रस्य संयुक्तरूपेण चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः पार्टीइतिहाससाहित्यसंशोधनसंस्थायाः सप्तमशोधविभागः, रेडियोदूरदर्शनस्य राज्यप्रशासनस्य ऑनलाइनदृश्यश्रव्यकार्यक्रमप्रबन्धनविभागः, सिचुआनप्रान्तीयरेडियो तथा च... दूरदर्शन ब्यूरो।अगस्तमासस्य १६ दिनाङ्कात् आरभ्य प्रमुखेषु विडियोजालस्थलेषु केषुचित् स्थानीयमाध्यमेषु च ऑनलाइन अस्ति, प्रतिदिनं एकः प्रकरणः।
रक्तवर्णीयं फोटो एल्बम् उद्घाट्य हृदयस्य गहने निहिताः स्मृतयः अन्वेष्टुम्। "लाल एल्बम" इति चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः दलस्य इतिहासस्य दस्तावेजीकरणस्य च संस्थायाः सप्तमस्य शोधविभागस्य रचनात्मकदलेन दलस्य नेतारः बहुमूल्यं छायाचित्रं आधारितं सूक्ष्मवृत्तचित्रस्य श्रृङ्खला अस्ति "द स्टोरी आफ् डेङ्ग ज़ियाओपिङ्ग्" "द स्टोरी आफ् माओत्सेतुङ्ग्" इत्यस्य अनन्तरं प्रारब्धस्य "रेड एल्बम्" सूक्ष्मवृत्तचित्रश्रृङ्खलायाः द्वितीयः सीजनः अस्ति ।
प्रतिवेदन/प्रतिक्रिया