बीजिंग-नगरस्य एकः निवासी सुरक्षा-निर्गम-स्थाने स्वस्य विद्युत्-साइकिलं निक्षिप्य तस्य संशोधनं कर्तुं न अस्वीकृतवान्, तस्मात् ८५० युआन्-रूप्यकाणां दण्डः अपि दत्तः ।
2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बीजिंग न्यूज (रिपोर्टरः पेङ्ग जिंगताओ) बीजिंग न्यूजस्य संवाददाता ज्ञातवान् यत् बीजिंग आर्थिकविकासक्षेत्रस्य अग्नि बचावदलेन अद्यैव स्वस्य अधिकारक्षेत्रस्य समुदायेषु, अपार्टमेण्टेषु अन्येषु स्थानेषु च विद्युत्साइकिलस्य अग्निसुरक्षानिरीक्षणं कृतम् अस्ति तथा च ज्ञातं यत् हाओजिंग् अन्तर्राष्ट्रीयसमुदायस्य निवासी अवैधरूपेण एकं... विद्युत् द्विचक्रिका, सुरक्षां प्रभावितं यतः निर्गमनमार्गः अनवरुद्धः आसीत् तथा च सः सुधारं कर्तुं न अस्वीकृतवान्, तस्मात् निवासी ८५० युआन् दण्डं प्राप्नोत् ।
सोङ्ग मौमौ इत्यस्य विद्युत्साइकिलं सुरक्षानिर्गमनस्थाने निरुद्धम् आसीत् । स्रोतः आर्थिक विकास क्षेत्र अग्नि बचाव टुकड़ी
"विद्युत्साइकिलानि निष्कासनगलियारेषु, सीढिप्रकोष्ठेषु, सुरक्षानिर्गमेषु वा पार्कं कर्तुं न शक्यन्ते..." इति आर्थिकविकासक्षेत्रस्य अग्निबचनादलस्य पर्यवेक्षणकानूनप्रवर्तनपदाधिकारिणा निवासी सोङ्ग मौमौ इत्यस्मै अवदत्। सोङ्ग मौमौ भूमिगतगराजस्य सुरक्षानिर्गमस्थाने स्वस्य विद्युत्साइकिलं निरुद्धवान्, कानूनप्रवर्तकानाम् अधिकारिभिः तत्रैव सुधारसूचना जारीकृता यत् सः तत्कालं सुधारं कर्तुं प्रवृत्तः परन्तु सोङ्ग मौमौ गुप्तसंकटानाम् अवहेलनां कृत्वा सुधारं कर्तुं न अस्वीकृतवान् कानूनप्रवर्तकानाम् अधिकारिणः तत्रैव सोङ्ग मौमौ इत्यस्य उपरि ८५० युआन् प्रशासनिकदण्डं दातुं निर्णयं कृतवन्तः ।
कानूनप्रवर्तनाधिकारिणां मते "उच्च-उच्च-नागरिक-भवनानां अग्नि-सुरक्षा-प्रबन्धन-विनियमानाम्" अनुच्छेद-३७ स्पष्टतया निर्धारितं यत् सार्वजनिक-प्रकोष्ठेषु, निष्कासन-पदमार्गेषु, सीढि-मार्गेषु, उच्च- नागरिकभवनानि उत्तिष्ठन्ति।
आर्थिकविकासक्षेत्रस्य अग्निशामकविभागः नागरिकान् स्मारयति यत् अग्निप्रकोपस्य सन्दर्भे निष्कासनमार्गाः सुरक्षानिर्गमाः च महत्त्वपूर्णाः जीवनमार्गाः सन्ति, कोऽपि यूनिटः वा व्यक्तिः निष्कासनमार्गेषु कब्जां कर्तुं वा अवरुद्धुं वा न शक्नोति, सुरक्षानिर्गमस्थानानि ताडयितुं वा निष्कासनमार्गेषु, सुरक्षानिर्गमस्थानेषु विद्युत्साइकिलं पार्कं कर्तुं वा न शक्नोति , सोपानस्थलं वा । एकदा विद्युत्साइकिलस्य अग्निः जातः चेत् सः शीघ्रं दहति, परितः दहनीयसामग्रीः प्रज्वलति, विस्फोटः, उच्चतापमानधूमः, विषधूमः च सह
सम्पादक गण हाओ
प्रूफरीडर यांग ली