दक्षिणकोरियादेशस्य "मुक्तिदिवसस्य" दिने ली जे-म्युङ्ग् लिखितवान् यत् - जापानस्य कृते "श्वेतप्रक्षालनस्य इतिहासे" यूं सेओक्-युए-सर्वकारेण अग्रणीत्वं कृतम्, यत् लज्जाजनकम् अस्ति!
2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[ग्लोबल नेटवर्क रिपोर्ट्] योन्हाप् न्यूज एजेन्सी इत्यस्य अनुसारं दक्षिणकोरियादेशस्य "मुक्तिदिवसस्य" (१५ अगस्त) ७९ तमे वर्षे दक्षिणकोरियादेशस्य बृहत्तमस्य विपक्षस्य डेमोक्रेटिक पार्टी इत्यस्य पूर्वनेता ली जे-म्युङ्ग् इत्यनेन सामाजिकमाध्यमेषु आलोचनां कृत्वा एकं पोस्ट् प्रकाशितम् the Yoon Seok-yue government for "जापानस्य इतिहासस्य श्वेतवर्णीकरणे अग्रणीः .
प्रतिवेदनानुसारं ली जे-म्युङ्गः तस्मिन् दिने सामाजिकमाध्यमेषु फेसबुक्-मध्ये "यून् सेओक्-युए-सर्वकारेण जनानां आजीविकायाः (मुद्देषु) वीटो-शक्तिः दुरुपयोगः कृतः, परन्तु 'श्वेत-प्रक्षालने' जापान-इतिहासस्य 'सहायता' कृता" इति यूं सेओक्-युए-सर्वकारः ऐतिहासिकप्रक्रियायाः विरुद्धं गच्छति।" "एषः मुक्तिदिवसः लज्जाजनकः अस्ति।"
सः इदमपि लिखितवान् यत्, “यदि (यॉन् सेओक्-युए-सर्वकारः) जनानां तर्कसंगततायाः आह्वानस्य अवहेलनां निरन्तरं करोति, इतिहासस्य च पश्चात्तापं करोति तर्हि जनानां निर्णयं परिहरितुं सर्वथा असम्भवं भवति तथा च द मिन्जू डेमोक्रेटिक पार्टी यथाशक्ति प्रयतते।”. वर्तमानशासनस्य ऐतिहासिकरूपेण निरर्थकं वशीभूतकूटनीतिं जापानसमर्थकं व्यवहारं च निवारयति।
दक्षिणकोरियादेशस्य बृहत्तमस्य विपक्षस्य दलस्य कोरियादेशस्य पूर्वनेता ली जे-म्युङ्गः सूचनानां चित्राणां च स्रोतः : कोरियादेशस्य मीडिया-रिपोर्ट्-चित्रं च
दक्षिणकोरियादेशस्य चोसुन् इल्बो इत्यनेन उक्तं यत् कोरियादेशस्य डेमोक्रेटिकपार्टी इत्यादयः विपक्षदलाः अस्मिन् वर्षे यूं सेओक्-युए-सर्वकारेण आयोजिते "मुक्तिदिवसस्य" स्मरणकार्यक्रमे न भागं ग्रहीतुं योजनां कुर्वन्ति।
कोरियादेशस्य अनेकेषां माध्यमानां पूर्वसमाचारानुसारं कोरियासर्वकारेण कोरियादेशस्य स्वातन्त्र्यस्मारकभवनस्य निदेशकत्वेन "विवादास्पदं जापानीसमर्थकं (ऐतिहासिकदृष्टिः)" किम ह्युङ्ग्-सेक् इत्यस्य नियुक्तिः कृत्वा विवादः उत्पन्नः हन्क्योरेह दैनिकपत्रेण अगस्तमासस्य ८ दिनाङ्के उक्तं यत् "जापानसमर्थकजनानाम् नियुक्तिः" इति विषये अद्यतनविवादस्य केन्द्रव्यक्तिः सः एव अस्ति ।
"यूं सेओक-युए-सर्वकारः इतिहासं श्वेतवर्णं करोति" इति हन्क्योरेह दैनिकपत्रेण ८ दिनाङ्के एतत् शीर्षकं कृत्वा प्रतिवेदने स्वातन्त्र्यभवनस्य निदेशकत्वेन अभ्यर्थीनां भर्तीप्रक्रियायाः कालखण्डे स्वातन्त्र्यकार्यकर्तृणां वंशजानां चयनं न कृतम्, तथा च "समर्थकाः -जापानीजनाः" पुनः पुनः अनुशंसिताः आसन्। कोरिया-मुक्ति-सङ्घस्य अध्यक्षः ली जोङ्ग-चान् अद्यैव रेडियो-साक्षात्कारे पृष्टवान् यत्, "किं एतादृशस्य कार्मिक-व्यवस्थायाः अर्थः भवितुम् अर्हति यत् योङ्गसान-नगरे (राष्ट्रपतिकार्यालये) कुत्रचित् जापानी-कब्ज-कालस्य गुप्तचराः (पात्राणि) सन्ति?
कोरियादेशस्य राष्ट्रियदैनिकपत्रे उक्तं यत् किम ह्युङ्ग्-सेक् इत्यस्य कार्मिकव्यवस्थायाः विषये दक्षिणकोरियाराष्ट्रपतिकार्यालयेन प्रतिक्रिया दत्ता यत् तस्य “ऐतिहासिकदृष्टिकोणेन सह किमपि सम्बन्धः नास्ति” इति राष्ट्रपतिकार्यालयस्य एकः वरिष्ठः अधिकारी अवदत् यत्, "स्वतन्त्रताभवनस्य निदेशकमण्डलेन निर्मितेन अनुशंसितसमित्या अनुशंसितस्य प्रथमपरिचयस्य उम्मीदवारस्य एव नियुक्तिः अभवत् "राष्ट्रपतिः यूं सेओक्-युए किम ह्युङ्ग-सेक् इत्यस्य व्यक्तिगतरूपेण न जानाति" इति
९ दिनाङ्के योन्हाप् न्यूज एजेन्सी इत्यस्य प्रतिवेदनानुसारं किम ह्युङ्ग्-सेक् इत्यस्य कोरियादेशस्य स्वातन्त्र्यस्मारकभवनस्य निदेशकत्वस्य विरोधस्य कारणात् केचन स्वातन्त्र्य-आन्दोलन-स्मारकसमूहाः कोरिया-देशेन आयोजितेषु "मुक्तिदिवसस्य" स्मरण-कार्यक्रमेषु भागं न ग्रहीतुं निश्चयं कृतवन्तः अस्मिन् वर्षे प्रशासनसुरक्षामन्त्रालयः, यथा "जापानविरोधी स्वातन्त्र्यशहीदप्रचारसमूहानां संघः" . मुक्तिसङ्घः अपि आन्तरिकरूपेण विषये चर्चां कुर्वन् अस्ति तथा च मुक्तिदिवसस्य पूर्वदिने स्वातन्त्र्यकार्यकर्तृणां वंशजानां कृते यूं सेओक्-युए इत्यनेन आयोजिते मध्याह्नभोजने न उपस्थितिम् अङ्गीकृतवान्।