समाचारं

SteamOS तृतीयपक्षस्य हस्तगतकन्सोलानां समर्थनं करिष्यति यथा ASUS ROG!

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

The Verge इत्यस्य अनुसारं Valve इत्यनेन पुष्टिः कृता यत् SteamOS ASUS ROG Ally इत्यस्य अन्येषां तृतीयपक्षस्य हस्तगतकन्सोल् इत्यस्य समर्थनं प्रदास्यति । एतत् वार्ता Valve डिजाइनरः Lawrence Yang इत्यनेन नवीनतम SteamOS अपडेट् टिप्पण्यां प्रकाशितम्।


लॉरेन्स याङ्गः अवदत् यत् "ROG Ally बटन् इत्यस्य वर्णनं तृतीयपक्षीययन्त्रैः SteamOS इत्यस्य समर्थनेन सह सम्बद्धम् अस्ति। अधिकेषु हस्तगतयन्त्रेषु SteamOS समर्थनं योजयितुं दलं कठिनं कार्यं निरन्तरं कुर्वन् अस्ति।

यद्यपि SteamOS इत्यनेन ROG Ally इत्यादिषु उपकरणेषु महती प्रगतिः कृता तथापि Lawrence Yang इत्यनेन एतेषु उपकरणेषु अद्यापि प्रत्यक्षतया प्रचालनप्रणाली न प्रयुक्ता, अतः अग्रे विकासस्य आवश्यकता वर्तते इति अपि बोधितम् सः इदमपि प्रकाशितवान् यत् Valve Steam Deck OLED इत्यस्य कृते Windows चालकान् सज्जीकरोति तथा च dual-boot functionality सक्षमीकरणे प्रगतिम् करोति।

तथापि द्वय-बूट्-समर्थनस्य विशिष्टसमयसूचिकायाः ​​विषये याङ्गः अवदत् यत् अद्यापि नूतनानि अद्यतनानि नास्ति: "द्वय-बूट्-समर्थनम् अद्यापि प्राथमिकता अस्ति, परन्तु वयम् अद्यापि पूर्णतया तत्र न स्मः" इति

एषा वार्ता निःसंदेहं तेषां उपयोक्तृणां कृते रोमाञ्चकारी अस्ति ये अधिकेषु उपकरणेषु SteamOS इत्यस्य उपयोगं कर्तुम् इच्छन्ति, विशेषतः येषां तृतीयपक्षस्य हस्तगतकन्सोल् यथा ROG Ally इत्यादीनां स्वामित्वं वर्तते।