समाचारं

डेनिश चित्रकारस्य Harald Sloter Møller इत्यस्य चित्राणि

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



१८६४ तमे वर्षे अगस्तमासस्य १७ दिनाङ्के प्रदोषसमये कोपेनहेगेन्-नगरे जन्म प्राप्य १९३७ तमे वर्षे अक्टोबर्-मासस्य २० दिनाङ्के स्वजीवनं शनैः शनैः निर्वापितवान् इति कलात्मकगुरुः हरल्ड् स्लॉट्-मोलरः । स्वस्य प्रियसखीं कलात्मकसहकारिणी च एग्नेस स्लॉट्-मोलर इत्यनेन सह मिलित्वा सः संयुक्तरूपेण डेन् फ्री उड्स्टिलिंग् (निःशुल्कप्रदर्शनी) इत्यस्य गौरवपूर्णं आधारशिलां निर्मितवान् तथा च कलात्मकनवीनतायाः तरङ्गे दीप्तिमन्तः द्विजतारकाः अभवन्



व्यापारिकपरिवारस्य कार्ल एमिल मोलरस्य अन्ना मारिया मोलरस्य च पुत्रः इति नाम्ना स्लोथ् मोलरः बाल्यकालात् एव संस्कृतिसुगन्धे निमग्नः आसीत् पश्चात् स्वस्य असाधारणप्रतिभायाः सह रॉयल डेनिश एकेडमी आफ् फाइन आर्ट्स् इत्यस्य द्वारं उद्घाटितवान् तथा १८८३ तमे वर्षे पूर्वाभ्यासस्य अध्ययनं सम्पन्नवान् ।पश्चात् सः कलाविशालकायस्य पेडर सेवेरिन् क्रॉयर् इत्यस्य अधीनं अध्ययनं कृतवान् ।
स्लोथ् मोलरस्य ब्रशस्य आत्मानं गृहीतुं जादुशक्तिः प्रतीयते यत् दक्षिणजटलैण्ड्-दक्षिण-श्लेस्विग्-योः उत्कृष्टपात्राणि न केवलं जीवनसदृशानि सन्ति, अपितु अनुकूलितपृष्ठभूमिषु अपि स्थापितानि सन्ति - यावान् राजसी परिदृश्यानि, अथवा It is an appropriate architectural backgrounddrop, making प्रत्येकं चित्रं कालस्य साक्षी, भावात्मकं पोषणं च। दीर्घ-इतिहासस्य दीप्तिमत्-मुक्तिवत् एतानि कृतयः डेनिश-कलानां प्रासादं प्रकाशयन्ति ।



मृत्तिकाकारस्य क्षेत्रे स्लोटरमोलरः अपि असाधारणं सृजनशीलतां शिल्पकला च दर्शितवान् । १९०२ तः १९०६ पर्यन्तं सः क्रिश्चियन जोआचिम् इत्यनेन सह हस्तेन हस्तेन कार्यं कृत्वा चित्रितस्य कुम्भकारकारखानस्य अलुमिनिया इत्यस्य अग्निना स्वप्रयत्नाः समर्पितवान्, श्वासप्रश्वासयोः कृते सिरेमिकस्य कृतिनां श्रृङ्खलां परिकल्पितवान् एतानि कृतयः न केवलं प्रौद्योगिक्याः सौन्दर्यशास्त्रस्य च सम्यक् संलयनम्, अपितु तस्य सुकुमारस्य अवलोकनस्य, जीवनस्य गहनबोधस्य च कलात्मकव्यञ्जनम् अपि शताब्दस्य परिवर्तने एकः महत्त्वपूर्णः शिल्पी इति नाम्ना सः व्यापकं प्रशंसाम्, सम्मानं च प्राप्तवान् ।
१९१९ तमे वर्षे डेन्मार्क-राज्येन स्लोटर-मोलर-इत्यस्य अभिषेकः डैनेब्रोग्-नगरस्य शूरवीर-उपाधिः कृतः । तस्य जीवनं तस्य चित्रितानां सजीवपात्राणां, मृत्तिकाकारानाम् इव, डेन्मार्कस्य विश्वस्य च कला-इतिहासस्य भव्य-अध्याये सदा उत्कीर्णं भविष्यति |.





























































चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।