समाचारं

द्वितीयत्रिमासे अङ्गपा-संस्थायाः राजस्वं ५७ कोटि स्विस-फ्रैङ्क् आसीत्, एशिया-प्रशांत-विपण्ये राजस्वं वर्षे वर्षे ७०% अधिकं वर्धितम्

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज शेल् वित्तसमाचारः १५ अगस्तदिनाङ्के बीजिंग न्यूज शेल् वित्तस्य संवाददाता ज्ञातवान् यत् स्विस ब्राण्ड् ऑन इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे प्रथमार्धे च परिणामाः घोषिताः। द्वितीयत्रिमासे कम्पनीयाः शुद्धविक्रयः वर्षे वर्षे २७.८% वर्धितः ५७० मिलियन स्विसफ्रैङ्क् (नित्यविनिमयदरेषु २९.४% वृद्धिः), लाभः च ३१ मिलियन स्विसफ्रैङ्क् यावत् वर्धितः

चैनलद्वारा, रिपोर्टिंग् अवधिमध्ये अङ्गपा ​​इत्यस्य खुदराचैनलराजस्वं २८.१% वर्धमानं २१ कोटिस्विसफ्रैङ्कं यावत् अभवत्, थोकचैनलराजस्वं च २७.६% वर्धमानं ३६० मिलियनस्विसफ्रैङ्कं यावत् अभवत् उत्पादस्य अनुसारं पादपरिधानस्य राजस्वं २४% वर्धमानं ५४ कोटि स्विसफ्रैङ्कं यावत् अभवत्

क्षेत्रानुसारं एशिया-प्रशांतविपणेन उत्कृष्टं प्रदर्शनं कृतम्, राजस्वं वर्षे वर्षे ७३.७% वर्धमानं ५९.२ मिलियन स्विसफ्रैङ्क् यावत् अभवत्, येन अमेरिकीविपण्यराजस्वं वर्षे वर्षे २५% वर्धमानं ३७० यावत् अभवत् मिलियन स्विसफ्रैङ्क्;

२०२४ तमे वर्षे प्रथमार्धे ओन् इत्यस्य विक्रयः वर्षे वर्षे २४.४% वर्धितः, १.०८ अरब स्विसफ्रैङ्क् यावत् अभवत्, यत् नित्यविनिमयदरेषु २९.३% वृद्धिः अभवत् ।

ओन् इत्यस्य मते विगतवर्षे चीनीयविपण्ये २५ नूतनानि भण्डाराणि विस्तारितानि सन्ति ।

सम्पादक ली झेंग

प्रूफरीडर यांग ली