समाचारं

सुप्रसिद्धः कोषप्रबन्धकः लियू यान्चुन् त्रयः वर्षेषु १३ कोटि युआन् अर्जितवान्? इन्वेस्को ग्रेट् वॉल फण्ड् अफवाः खण्डयति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव इन्वेस्को ग्रेट् वॉल फण्ड् इत्यस्य अन्तर्गतः प्रसिद्धः कोषप्रबन्धकः लियू यान्चुन् "त्रिवर्षेषु ४३.७ अरब युआन् हानिम् अकरोत्, निरन्तरं ३.६ अरब प्रबन्धनशुल्कं संग्रहितवान्, १३ कोटि युआन् व्यक्तिगतं आयं च प्राप्तवान्" इति विषये ध्यानं आकर्षितवान्, उष्णचर्चा च अभवत् अन्तर्जालः । अगस्तमासस्य १५ दिनाङ्के इन्वेस्को ग्रेट् वाल फण्ड् इत्यस्य एकः अन्तःस्थः मीडिया-माध्यमेभ्यः प्रतिक्रियां दत्त्वा अवदत् यत्, "अन्तर्जाल-माध्यमेन प्रसारिता वार्ता असत्यं विशुद्धतया च अफवाः एव । आय-दत्तांशः अन्तर्जाल-प्रसिद्धस्य स्व-गणनातः एव आगच्छति इति अवगम्यते

इन्वेस्को ग्रेट् वॉल फण्ड् इत्यनेन अफवाः खण्डिताः यत् लियू यान्चुन् वर्षत्रयेषु १३ कोटिरूप्यकाणि अर्जितवान्, स्वस्य कोषं च परिसमाप्तवान्

नन्दुवान-वित्तीय-समाजस्य एकः संवाददाता ज्ञातवान् यत् अद्यैव एकः अन्तर्जाल-वित्तीय-ब्लॉगरः अवदत् यत् - "विगतत्रिषु वर्षेषु लियू यान्चुन्-इत्यनेन प्रबन्धितानां षट्-निधि-उत्पादानाम् ४३.७६३ अर्ब-युआन्-रूप्यकाणां हानिः संचिता, तस्य प्रबन्धित-निधिषु च कुलम् ३.६५३ अर्ब-रूप्यकाणां हानिः अभवत् अस्मिन् अवधिमध्ये प्रबन्धनशुल्के युआन् , व्यक्तिगतवेतनस्य दृष्ट्या २०२१ तः २०२३ पर्यन्तं लियू याञ्चुनस्य वार्षिकवेतनं क्रमशः ५८.७१ मिलियन, ४६.७७ मिलियन, ३२.३१ मिलियन अस्ति, यस्य सञ्चित आयः त्रयवर्षेषु १३८ मिलियन युआन् अस्ति। लेखे इदमपि उल्लेखितम् आसीत् यत्: “Invesco Great Wall Fund employees , वरिष्ठ प्रबन्धकाः, कोषनिवेशस्य अनुसन्धानविभागस्य च प्रमुखाः, तथा च Liu Yanchun स्वयमेव महत्त्वपूर्णतया स्वस्य कोषस्य भागं मोचितवान्।”.

लियू यान्चुन् इत्यस्य वेतनविषये पदनिष्कासनस्य च विषये इन्वेस्को ग्रेट् वाल फण्ड् इत्यस्य एकः अन्तःस्थः मीडियायाः प्रतिक्रियां दत्त्वा अवदत् यत् "कश्चित् प्रबन्धनशुल्कस्य आधारेण वेतनस्य गणनां कृतवान् । एषा अफवाहः अस्ति ! तदतिरिक्तं लेखे उल्लेखितम् यत् कम्पनीकर्मचारिणां नकारात्मकमतानि आसन् प्रथमत्रिमासे तस्य कोषस्य विषये व्यावसायिकनिधिप्रबन्धकानां कार्यकारीणां च पदं केवलं अर्धवार्षिकप्रतिवेदनेषु वार्षिकप्रतिवेदनेषु च प्रकटितं भवति इति सर्वथा असत्यम्।”.

कोषप्रबन्धकानां पदधारणानां विषये २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने ज्ञायते यत् अवधिसमाप्तेः समये निधिप्रबन्धकानां कर्मचारिणां कृते इन्वेस्को ग्रेट् वाल इमर्जिंग ग्रोथ् इत्यस्य १.२६६१ मिलियनं भागाः आसन्, येन कोषस्य कुलभागस्य ०.००८६१८% भागः आसीत् यतः... निधिस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं अद्यापि न प्रकटितम्, तत् निर्धारयितुं न शक्यते लियू यांचुन् इत्यादिभिः निधिप्रबन्धकैः धारितपदेषु परिवर्तनम्।

एकदा "१०० अरबनिधिप्रबन्धकः" आसीत्, विगतत्रिषु वर्षेषु प्रबन्धनस्य परिमाणं महतीं संकुचितं जातम् ।

सार्वजनिकसूचनाः दर्शयति यत् लियू यांचुन् एकदा १०० अरबतः अधिकस्य प्रबन्धनपरिमाणेन सह कोषप्रबन्धकः आसीत् सः जनवरी २०१५ तमे वर्षे इन्वेस्को ग्रेट् वाल फण्ड् इत्यत्र सम्मिलितः, अप्रैल २०१५ तः स्टॉक इन्वेस्टमेण्ट् विभागस्य कोषप्रबन्धकरूपेण कार्यं कृतवान्, जनरल् इत्यस्य रूपेण च कार्यं कृतवान् शोध विभागस्य प्रबन्धकः , कम्पनीयाः महाप्रबन्धकस्य सहायकः, वर्तमानकाले इन्वेस्को ग्रेट् वाल फंडस्य उपमहाप्रबन्धकः तथा च स्टॉकनिवेशविभागस्य निधिप्रबन्धकः। सम्प्रति इन्वेस्को ग्रेट् वाल इमर्जिंग ग्रोथ् तथा इन्वेस्को ग्रेट् वाल डिंगी सहित ६ उत्पादानाम् प्रबन्धनं कुर्वन् अस्ति ।

इन्वेस्को ग्रेट् वॉल फण्ड् इत्यस्य स्टार फण्ड् प्रबन्धकत्वेन लियू यान्चुन् इत्यस्य प्रबन्धनपरिमाणं, प्रदर्शनं, पदं च सर्वदा बहु ध्यानं आकर्षितवन्तः । २०२१ तमस्य वर्षस्य प्रथमत्रिमासे अन्ते लियू याञ्चुनस्य प्रबन्धने निधिनां परिमाणं १०० अरब युआन् अतिक्रान्तवान्, १०१.५८ अरब युआन् यावत् अभवत्, ई निधिस्य झाङ्ग कुन् इत्यस्य पश्चात् अन्यः "१०० अरब सार्वजनिकनिधिप्रबन्धकः" अभवत् तस्मिन् एव वर्षे द्वितीयत्रिमासे अन्ते तस्य प्रबन्धनपरिमाणं ११६.३०१ अरब युआन् इति व्यक्तिगतशिखरं प्राप्तवान्, येन चीनीयविपण्ये बृहत्तमेषु इक्विटीकोषप्रबन्धनयुक्तेषु कोषप्रबन्धकेषु अन्यतमः अभवत्

परन्तु विगतत्रिषु वर्षेषु मद्यस्य स्टॉकमूल्यं न्यूनीकृत्य मद्यस्य भारयुक्तानां निधिनां आकारः, कार्यप्रदर्शनं च युगपत् न्यूनीकृतम् आँकडा दर्शयति यत् अस्मिन् वर्षे जूनमासस्य २८ दिनाङ्कपर्यन्तं लियू यान्चुन् वर्तमानकाले प्रबन्धयति षट् उत्पादानाम् कुलपरिमाणं ४५.३५४ अरब युआन् यावत् संकुचितं जातम्, येषु द्वयोः दश अरब निधियोः इन्वेस्को ग्रेट् वाल इमर्जिंग ग्रोथ मिक्सड् ए इत्यस्य स्केलः अस्ति २३.७१२ अरब युआन्, इन्वेस्को ग्रेट् वॉल डिङ्गी ए इत्यस्य स्केलः २३.७१२ अरब युआन् अस्ति, तस्य प्रदर्शनं च विगतत्रिषु वर्षेषु क्रमशः ४१.६६%, ४१.३२% च न्यूनीकृतम् अस्ति

द्वितीयत्रिमासे मद्यस्य भण्डारं प्रति अटन्तु, घरेलुमागधां वर्धयितुं अधिकनीतयः च प्रतीक्षन्ते।

लियू यान्चुन् इत्यनेन प्रबन्धितनिधिषु इन्वेस्को ग्रेट् वाल इमर्जिंग ग्रोथ् हाइब्रिड् इति निधिः यस्य प्रबन्धनसमयः दीर्घतमः बृहत्तमः च भवति, तस्य "कृतिः" इति वर्णयितुं शक्यते प्रथमत्रिमासे अन्ते २७.२०६ अरब युआन्, द्वितीयत्रिमासिकस्य अन्ते २३.६७५ अरब युआन् इति कोषस्य शुद्धसम्पत्तिः पूर्वकालात् १२.९८% न्यूनता अभवत् फ्लश iFinD आँकडा दर्शयति यत् अल्पकालिकप्रदर्शनस्य दृष्ट्या विगतत्रिमासेषु कोषस्य कार्यप्रदर्शनप्रतिफलनं -१९.५९% आसीत्, विगतषड्मासेषु तस्य कार्यप्रदर्शनप्रतिफलनं -१२.८५% आसीत् दीर्घकालीनदृष्ट्या विगतवर्षे कार्यप्रदर्शनप्रतिफलनं -२४.८०%, विगतत्रिवर्षेषु कार्यप्रदर्शनप्रतिफलनं च -४२.४५% आसीत् । द्वितीयत्रिमासे सम्पत्तिविनियोगस्य दृष्ट्या बन्धकानां ४.८४%, स्टॉक्स् ९३.३९% च अभवत् ।

द्वितीयत्रिमासे धारितस्थानानि विशेषतया दृष्ट्वा शीर्षदशधारणासु मिण्ड्रे मेडिकल, क्वेइचौ मौताई, वुलियाङ्ग्ये, गुजिंग गोंगजिउ, लुझौ लाओजियाओ, हैद ग्रुप्, शान्क्सी फेन्जिउ, मिडिया ग्रुप्, चाइना ड्यूटी फ्री, एम एण्ड जी च सन्ति विशेषतः लियू यान्चुन् इत्यनेन हैद ग्रुप्, मिण्ड्रे मेडिकल, मिडिया ग्रुप् इत्यत्र स्वस्य धारणा वर्धिता, लुझौ लाओजियाओ, वुलियाङ्ग्ये, गुजिंग गोङ्गजिउ, चाइना ड्यूटी फ्री, क्वेइचॉव मौताई, शान्क्सी फेन्जिउ इत्यत्र च स्वस्य धारणानां महती न्यूनता अभवत्



द्वितीयत्रिमासिकप्रतिवेदने लियू यान्चुन् इत्यनेन दर्शितं यत् मम देशः ऋणस्य, अर्थव्यवस्थायाः, अन्तर्राष्ट्रीयसम्बन्धानां च वर्तमानचुनौत्यस्य सामना कर्तुं संरचनात्मकं आर्थिकपरिवर्तनं कुर्वन् अस्ति। देशस्य दीर्घकालीनस्थायिविकासं प्राप्तुं अस्माकं देशः सक्रियरूपेण उत्पादनपक्षस्य नेतृत्वे आर्थिकपुनरुत्थानस्य अन्वेषणं कुर्वन् अस्ति, यत्र स्वतन्त्राः नियन्त्रणीयाः च औद्योगिकशृङ्खलाः सन्ति, उदयमानानाम् उद्योगानां विकासं प्रोत्साहयन्, अचलसम्पत्-विमोचनं, स्थानीयसरकाराः सख्यं पालनम् कुर्वन्ति | वित्त-अनुशासनं, साधारण-समृद्धिः च। अपर्याप्तमागधस्य समस्या प्रमुखा अस्ति, तथा च समग्ररूपेण विभिन्नाः उद्योगाः मूल्यस्य आदानप्रदानस्य लक्षणं दर्शयन्ति यत् न्यूनमूल्यानां कारणेन निगमलाभक्षमतायां न्यूनता भवति, यत् ततः राजकोषीय-गृह-आयस्य कृते प्रसारितं भवति, अपि च क घरेलुजोखिमसम्पत्तौ दीर्घकालीनमन्दता।

सः अवदत् यत् सः जीवनशक्तिवर्धनार्थं सुधारान्, आन्तरिकमागधान् वर्धयितुं अधिकनीतयः प्रवर्तयितुं च प्रतीक्षते। वर्तमानः अत्यधिकः उच्चः वास्तविकव्याजदरस्तरः स्पष्टतया आर्थिकस्थिरीकरणाय अनुकूलः नास्ति । अस्माभिः सम्पत्तिमूल्यानां स्थिरीकरणाय, निवासिनः तुलनपत्राणां मरम्मतं कर्तुं, निवासिनः आयं वर्धयितुं च अधिकानि उपायानि चिन्तनीयानि। मम देशस्य वर्तमानमूल्यस्थितेः, व्याजदरस्तरस्य, वित्तस्थितेः च अनुसारं मम देशे समुच्चयमागधस्य विस्तारं प्रवर्धयितुं पर्याप्तं प्रेरणा, क्षमता च अस्ति अल्पकालीनरूपेण तृतीयत्रिमासे स्थानीयसरकारीबन्धकानां निर्गमनस्य त्वरितता अपेक्षिता अस्ति, तथा च राजकोषीयशक्तेः सीमान्तविस्तारेण सीमान्त आर्थिकपुनरुत्थानं भविष्यति इति अपेक्षा अस्ति

रिपोर्ट्ड् : नन्दु बे फाइनेंशियल न्यूज रिपोर्टर लुओ मन्यु