2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
५०० अरब आरएमबी इत्यस्मात् न्यूनं कारोबारं कृत्वा त्रयाणां व्यापारदिनानां अनन्तरं अन्ततः १५ अगस्तदिनाङ्के ए-शेयराः महता मात्रायाः सह पुनः उत्थापिताः । समापनपर्यन्तं शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः ०.९४% वर्धमानः २८७७.३६-अङ्केषु समाप्तः अभवत्;
शङ्घाई-शेन्झेन्-नगरस्य शेयर-बजारयोः लेनदेनस्य मात्रा ५९१.५ अरब-युआन्-पर्यन्तं प्राप्तवती, यत् कालस्य तीव्रवृद्धेः ११० अरब-युआन्-अधिकं जातम् ।
एआइ चश्मा अवधारणाः, ऑनलाइन गेम अवधारणा च उछालः अभवत्, अपराह्णे पर्यटनक्षेत्रं सुदृढं जातम्, कोयला, अभियांत्रिकी यन्त्राणि, रियल एस्टेट्, विविधवित्तम् इत्यादयः क्षेत्राणि शीर्षलाभकारिणां मध्ये आसन् शीर्षहारिणां मध्ये । सामान्यतया व्यक्तिगत-समूहानां पतनात् अधिकं वृद्धिः अभवत्, यत्र ३८०० तः अधिकाः स्टॉकाः विपण्यां वर्धिताः ।
अद्यतनः पुनरुत्थानः किं सूचयति यत् भूमिमात्रा भूमिमूल्यानि प्राप्तवान् इति?
अद्यतनस्य ए-शेयर-बाजारः एकेन बृहत्-चरणेन सह उद्घाटितः अस्ति अरब युआन।
अधोलिखितं चित्रं प्रातः १० वादने गृहीतं स्क्रीनशॉट् अस्ति यत् तस्मिन् समये बृहत् मार्केट् कैपिटलाइजेशन स्टॉक् एकैकस्य पश्चात् रक्तवर्णं जातम्, येन त्रयः प्रमुखाः सूचकाङ्काः उपरि गन्तुं प्रेरिताः। प्रायः १०:३० वादनपर्यन्तं शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः, चिनेक्स्ट्-सूचकाङ्कः च १% अधिकं वर्धिताः ।
परन्तु १०:३० वादनस्य अनन्तरं क्रमेण विपण्यभावना न्यूनीभूता, सूचकाङ्के अपराह्णे अधिकं स्पष्टं जातम् । अधोलिखितं चित्रं शङ्घाई-कम्पोजिट्-सूचकाङ्कस्य १५-मिनिट्-के-लाइन-चार्ट् अस्ति एतत् द्रष्टुं शक्यते यत् अद्य ९:३० तः ९:४५ पर्यन्तं प्रथमे १५ मिनिट्-व्यापारे शङ्घाई-कम्पोजिट्-सूचकाङ्कस्य ४२.९ अरब-युआन्-रूप्यकाणां व्यापारः अभवत्, यत्... was the highest trading range throughout the day सौभाग्येन १४:३० वादनस्य अनन्तरं धनं पुनः आगतं, गतद्वये १५ निमेषेषु व्यवहारः १० अरबाधिकं यावत् विस्तारितः, येन शाङ्घाई-समष्टिसूचकाङ्कस्य अपि प्रायः १% वृद्ध्या समाप्तिः अभवत्
अद्यतनकाले विपण्यमात्रायाः संकोचनं दुर्बलस्य ऊर्ध्वगामी आक्रमणस्य मुख्यकारणं भवति इति द्रष्टुं शक्यते । तत्सह, एतत् दर्शयति यत् यदि बृहत्निधिनां प्रदर्शनप्रभावः अस्ति चेदपि, वृद्धिशील-ओटीसी-निधिषु विपण्यां प्रवेशाय इच्छायाः अभावः अद्यापि अद्यतन-ए-शेयर-विपर्यय-प्रक्रियायाः प्रतिबन्धं करिष्यति
परन्तु समग्रतया अद्यतनविपण्ये अद्यापि आशावादस्य बहवः लक्षणानि दृश्यन्ते । न केवलं त्रयः प्रमुखाः सूचकाङ्काः रक्तवर्णेन बन्दाः अभवन्, अपितु सर्वेषां ए-शेयरानाम् व्यापारस्य मात्रा अपि अपराह्णे २ वादने ५०० अरब युआन् अतिक्रान्तवती, येन ५०० अरब युआन् इत्यस्मात् न्यूनस्य लज्जा त्रयः क्रमशः व्यापारदिनानि यावत् विपर्यस्तं जातम्।
सांख्यिकी दर्शयति यत् विगत २० वर्षेषु ए-शेयरस्य कृते चत्वारः महत्त्वपूर्णाः "भूमिमात्रा भूमूल्यं च" समयबिन्दवः सन्ति - जुलाई ७, २००५, सितम्बर् ९, २००८, नवम्बर् २६, २०१२ तथा सितम्बर् १७, २०१८ च दैनिककारोबारदराः शाङ्घाई-शेन्झेन्-नगरयोः क्रमशः ०.६४९%, ०.६६७%, ०.३९५%, ०.५५७% च आसन् । २०२४ तमस्य वर्षस्य अगस्तमासस्य १३ दिनाङ्के अस्मिन् दौरस्य न्यूनतमव्यवहारमात्रायां शङ्घाई-शेन्झेन्-शेनझेन्-शेयरबजारयोः कुललेनदेनमात्रा ४७७.३ अरब युआन् आसीत्, यत् ०.७४७% कारोबारस्य दरस्य अनुरूपं भवति, यत् उपर्युक्तस्य "भूमिमात्रायाः" समीपे अस्ति तथा भूमिमूल्यम्" समयबिन्दुदत्तांशः । अतः यद्यपि विपण्यव्यवहारस्य मात्रा मन्दं भवति तथापि अन्तिमविपर्ययः दूरं न भवेत् ।
द्रवशीतलनसंकल्पना, ताम्रस्य उच्चगतिसंयोजकः, एआइ चक्षुः प्रबलाः सन्ति
अद्यतनस्य समग्रविपण्यस्य समीक्षां कृत्वा अद्यतनस्य उष्णस्थानानि संक्षेपेण अवलोकयामः ।
अद्यत्वे द्वयोः प्रमुखयोः अवधारणाक्षेत्रयोः बलं एनवीडिया इत्यनेन सह सम्बद्धम् अस्ति । एकं द्रवशीतलनस्य अवधारणा । TrendForce इत्यस्य नवीनतमः AI Server प्रतिवेदनः दर्शयति यत् यतः NVIDIA २०२४ तमस्य वर्षस्य समाप्तेः पूर्वं नूतनपीढीयाः मञ्चं Blackwell इति प्रारम्भं करिष्यति, अतः द्रवशीतलनसमाधानस्य प्रवेशदरं १०% यावत् चालयितुं अवसरः भविष्यति इति अपेक्षा अस्ति एतेन उत्साहितः सिचुआन् रनस्य शेयर्स् अद्य पुनः दैनिकसीमायाः वृद्धिः अभवत् यतः कालस्य सीमायाः अनन्तरं किआन्ग्रुई टेक्नोलॉजी, केक्सिन्युआन्, फेइरोङ्गडा, यिमिकाङ्ग, गाओलान् शेयर्स्, इन्विक् इत्यादीनां वृद्धिः अभवत्।
अन्यः खण्डः ताम्रस्य उच्चगतिसंयोजकानाम् अवधारणा अस्ति । समाचारानुसारं होन् है इत्यस्य प्रवक्ता अवदत् यत् होन् है चतुर्थे त्रैमासिके एनवीडिया जीबी२०० प्रोसेसरैः सुसज्जितानां सर्वराणां प्रेषणं आरभेत। एतेन उत्साहितः कैवाङ्ग-प्रौद्योगिकी 20CM इत्यस्य दैनिकसीमाम् अवाप्तवती, तदनन्तरं Xianying Technology, Yihua Technology, Huafeng Technology, Chuangyitong, Shenyu Technology इत्यादीनि अभवन् ।
एआइ-चक्षुषः अवधारणा अद्यापि लोकप्रियः अस्ति । त्रयः दिवसाः यावत् डाक्टरस्य चश्मा 20CM इत्यस्य दैनिकसीमाम् आहतवान् तथा च गुओमाई कल्चर इत्यनेन दैनिकसीमाम् अपि मारितम् अस्ति तथा च OFILM, Wavelength Optoelectronics, Netac Technology इत्यादयः अनुसरणं कृतवन्तः।
वार्तायां बहुविधमाध्यमानां समाचारानुसारं एप्पल्-दलः स्मार्टचक्षुषः उत्पादानाम् विविधानां प्रयोगं विकासं च निरन्तरं कुर्वन् अस्ति, यत्र आगामिवर्षे प्रक्षेपणस्य अपेक्षायाः विजन प्रो इत्यस्य किफायती संस्करणं च अस्ति तस्मिन् एव काले, घरेलु स्मार्ट चश्मा अपि अस्मिन् वर्षे गहनस्य नवीनस्य उत्पादस्य विमोचनस्य अवधिं प्रविष्टवान्: Huawei इत्यनेन अद्यैव अप्रैल-मासस्य मध्यभागे Huawei MIJIA Smart Audio Glasses Enjoy Edition इत्यस्य प्रारम्भः कृतः same period, Rokid also launched आधिकारिकतया एआर लाइट् स्थानिकगणनासूट् इत्यस्य नूतना पीढी विमोचिता।
निवेशे जोखिमाः सन्ति तथा च स्वतन्त्रनिर्णयः महत्त्वपूर्णः अस्ति
अयं लेखः केवलं सन्दर्भार्थम् अस्ति, क्रयणविक्रयणस्य आधारः न भवति स्वस्य जोखिमेन विपण्यां प्रविशतु ।
आवरणचित्रस्य स्रोतः : दैनिक आर्थिकसमाचारस्य लियू सिकी इत्यस्य चित्रम् (दत्तांशमानचित्रम्)
संवाददाता वांग यंदन सम्पादक ये फेंग
अग्रे प्रेषयितुं, साझां कर्तुं, पसन्दं कर्तुं, समर्थनं च कर्तुं स्वागतम्