समाचारं

उत्तरकोरिया, आकस्मिक!

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


[परिचयः] शङ्घाई स्टॉक सूचकाङ्कः विलम्बेन व्यापारे 0.94% वर्धितः, तथा च CSI 300 ETF विलम्बेन व्यापारे पुनः गतः! उत्तरकोरिया २०२४ तमस्य वर्षस्य अन्ते यावत् अन्तर्राष्ट्रीययात्राम् पुनः उद्घाटयितुं शक्नोति!

चीनकोषसमाचारस्य संवाददाता टेलर

भ्रातरः भगिन्यः च, अद्यतनं विपण्यं प्रारम्भिकव्यापारे तीव्ररूपेण वर्धितम्, परन्तु ततः सौभाग्येन विलम्बेन व्यापारे पुनः वृद्धिः अभवत्।

अद्य किं घटितं तस्य समीक्षां कुर्मः ।

एकः भागाः वर्धन्ते

१५ अगस्तदिनाङ्के त्रयः प्रमुखाः ए-शेयर-सूचकाङ्काः न्यूनतया उद्घाटिताः, उच्चतरं च गतवन्तः, ततः लाभः महतीं पतितः । समापनात् ३० निमेषाः अवशिष्टाः आसन्, तदा रहस्यपूर्णाः निधिः पुनः कार्यवाहीम् अकरोत्, सूचकाङ्कः च निरन्तरं वर्धमानः आसीत् । समापनपर्यन्तं शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के ०.९४%, शेन्झेन्-घटकसूचकाङ्के ०.७१%, चिनेक्स्ट्-सूचकाङ्के च ०.५३% वृद्धिः अभवत् ।



विपण्यां कुलम् ३,८६७ स्टॉक्स् वर्धिताः, ५४ स्टॉक्स् दैनिकसीमाम् अवाप्तवन्तः, १,२७६ स्टॉक्स् च पतिताः । अद्य शङ्घाई-शेन्झेन्-नगरस्य शेयर-बजारयोः कारोबारः ५९१.५ अरब-युआन्-रूप्यकाणि अभवत्, यत् पूर्वव्यापारदिनात् ११४ अरब-युआन्-अधिकम् अस्ति ।


एआइ चश्मा अवधारणा स्टॉक्स् निरन्तरं विस्फोटं कुर्वन्ति, डॉक्टर् ग्लास, ज़ुओयी टेक्नोलॉजी, स्काईवर्थ डिजिटल, यिंग्टन् कम्युनिकेशन्स् च स्वस्य दैनिकसीमाम् अकुर्वन् ।


अङ्गारक्षेत्रं लाभस्य अग्रणी अस्ति, शान्क्सी कोयला उद्योगः, लुआन् पर्यावरण ऊर्जा इत्यादयः शीर्षलाभकारिषु अन्यतमाः आसन् ।


गेमिंग स्टॉक्स् पुनः बलं प्राप्नुवन्ति, Fuchun Shares, Tianzhou Culture, Mingchen Health, and Dasheng Culture इत्यनेन दैनिकसीमाः मारिताः!


अन्ते अद्य विपण्यस्य उदयः किमर्थं जातः इति विश्लेषयामः ।कारणं यत् बहुदिनानि यावत् सुप्ताः रहस्यपूर्णाः निधिः अद्य पुनः कार्यवाहीम् अकरोत् विशेषतः गत ३० निमेषेषु अनेकेषां CSI 300 ETFs इत्यस्य व्यापारस्य मात्रायां महती वृद्धिः अभवत्।. व्यापारस्य समाप्तिपर्यन्तं चतुर्णां CSI 300 ETFs इत्यस्य व्यापारस्य मात्रा 12 अरब युआन् अतिक्रान्तवती इति केचन विश्लेषकाः अवदन् यत् एतत् कदमः विपण्यवातावरणं सक्रियीकरणे महत्त्वपूर्णां भूमिकां निर्वहति।





उत्तरकोरियातः ब्रेकिंग न्यूज

अद्य उत्तरकोरियादेशात् महती वार्ता आगता।

उत्तरकोरिया कोविड्-१९ महामारी प्रारम्भे एव स्वसीमाः बन्दं कृतवान्, परन्तु शीघ्रमेव प्रायः पञ्चवर्षेभ्यः परं प्रथमवारं सामान्यपर्यटनार्थं पुनः उद्घाटितः भविष्यति।

उत्तरकोरिया अस्मिन् शिशिरे अन्तर्राष्ट्रीयपर्यटनं पुनः आरभेत, महामारीकारणात् स्थापितं यात्रानिषेधं समाप्तं करिष्यति इति यात्रासंस्थाः वदन्ति।

यात्राकम्पनयः केटीजी, कोर्यो टूर्स् च बुधवासरे अवदन् यत् उत्तरकोरियादेशे तेषां भागिनानां कृते सूचितं यत् सर्वकारेण कतिपयेषु स्थानेषु यात्रायाः अनुमतिः दातुं योजना अस्ति।

कम्पनीनां मते उत्तरकोरियादेशस्य सम्जियोन्-नगरं डिसेम्बरमासे पर्यटनार्थं उद्घाटितं भविष्यति, देशस्य अन्ये भागाः अपि पर्यटनार्थं उद्घाटिताः भवितुम् अर्हन्ति ।

कोरिया ट्रैवल इत्यस्य जालपुटे उक्तं यत्, "कोरिया ट्रैवल इत्यनेन अन्ततः एतां घोषणां कर्तुं चतुर्वर्षेभ्यः अधिकं प्रतीक्षा अस्ति, उत्तरकोरियादेशस्य यात्रा पुनः उद्घाटिता इति वयं अतीव उत्साहिताः स्मः" इति।