समाचारं

प्रथमः! हुवावे महतीं वार्ताम् घोषयति, नेटिजन्स्: अन्ततः अत्र अस्ति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


[परिचयः] Huawei Mate 60 श्रृङ्खला आधिकारिकतया मूल्यक्षयस्य घोषणां करोति

चीन कोष समाचार संवाददाता यी शान

१५ अगस्तदिनाङ्के हुवावे मेट् ६० श्रृङ्खला आधिकारिकतया मूल्यसमायोजनस्य घोषणां कृतवती यत् गतवर्षस्य अगस्तमासे अस्य श्रृङ्खलायाः प्रारम्भात् प्रथमं मूल्यक्षयम् अस्ति ।


Huawei Mate 60 श्रृङ्खला प्रथमवारं मूल्यकटनस्य आधिकारिकरूपेण घोषणां करोति

हुवावे मॉल तथा हुवावे टर्मिनल वेइबो इत्येतयोः समाचारानुसारं अगस्तमासस्य १५ दिनाङ्कात् आरभ्य हुवावे मेट् ६० इत्यस्य मूल्यं ४,९९९ युआन् इत्यस्मात् आरभ्य ५०० युआन् न्यूनीकृतं भविष्यति। Huawei Mate 60 Pro इत्यस्य मूल्यं 800 युआन् न्यूनीकृतम् अस्ति, यत् 5,699 युआन् तः आरभ्यते; परन्तु Huawei Mate 60 RS इत्यस्य मूल्यं समायोजितं नास्ति ।


वार्ता बहिः आगत्य नेटिजनाः क्रमेण टिप्पण्याः पसन्दं कृत्वा त्यक्तवन्तः।



Huawei Mate 60 श्रृङ्खला एकः उच्चस्तरीयः स्मार्टफोनः Huawei द्वारा अगस्त 2023 तमस्य वर्षस्य अन्ते प्रक्षेपितः अस्ति ।अस्य विमोचनात् आरभ्य उपभोक्तृभिः अनुकूलः अस्ति, तथा च "कठिनं ज्ञातुं" इति घटना आसीत् उद्योगस्य अन्तःस्थैः उक्तं यत् अस्मिन् वर्षे जूनमासस्य अन्ते यावत् हुवावे मेट् ६० श्रृङ्खलायाः सर्वेषां संस्करणानाम् विक्रयः एककोटिः यूनिट् अतिक्रान्तः अस्ति ।

HDC 2024 Huawei Developer Conference इत्यस्मिन् Huawei इत्यस्य प्रबन्धनिदेशकः, Terminal BG इत्यस्य अध्यक्षः, Smart Car Solutions BU इत्यस्य अध्यक्षः च Yu Chengdong इत्यनेन प्रकाशितस्य सूचनायाः अनुसारं Huawei Mate 70 series इत्यस्य मोबाईलफोनाः अस्मिन् वर्षे चतुर्थे त्रैमासिके विमोचिताः भविष्यन्ति, तथा च... प्रथमवारं HarmonyOS NEXT इत्यस्य आधिकारिकसंस्करणेन सुसज्जितं भविष्यति ।

द्वितीयत्रिमासे मालवाहनेषु वर्षे वर्षे ४९% वृद्धिः अभवत्

हुवावे मेट् ६० श्रृङ्खलायाः अतिरिक्तं हुवावे इत्यनेन अस्मिन् वर्षे एप्रिलमासे हुवावे पुरा७० मोबाईलफोनः अपि प्रदर्शितः । १८ जुलै दिनाङ्के हुवावे पुरा७० श्रृङ्खला अपि छूट-कार्यक्रमं प्रारब्धवती, यत्र अधिकतमं मूल्यं १,००० युआन् न्यूनीकृतम् ।

अगस्तमासस्य ९ दिनाङ्के हुवावे-नोवा-श्रृङ्खलायां प्रथमः लघुः फोल्ड्-करणीयः फ़ोन् HUAWEI nova Flip इति आधिकारिकतया प्रारम्भः अभवत् । Huawei द्वारा प्रकाशितस्य आधिकारिकदत्तांशस्य अनुसारं HUAWEI nova Flip इत्यस्य विक्रयः तस्य प्रक्षेपणानन्तरं 72 घण्टानां अन्तः 45,000 यूनिट् अतिक्रान्तवान्, Pocket S इत्यस्य विक्रयः वर्षे वर्षे 85% वर्धितः, येन लघु तन्तुयोग्यवर्गे Huawei इत्यस्य मार्केट्-भागः 70% अधिकः अभवत्

अस्मिन् वर्षे आरम्भात् आरभ्य Huawei इत्यस्य स्मार्टफोनविक्रयः निरन्तरं वर्धमानः अस्ति । अद्यतने मार्केट रिसर्च संस्थायाः TechInsights इत्यनेन प्रकाशितस्य प्रतिवेदनस्य अनुसारम् अस्मिन् वर्षे द्वितीयत्रिमासे Huawei इत्यस्य वैश्विकस्मार्टफोनस्य प्रेषणं ११.६ मिलियन यूनिट् आसीत्, यत् वर्षे वर्षे ४९% वृद्धिः अभवत् उच्चस्तरीयमाडलस्य (मेट तथा पुरा श्रृङ्खलासंयोजनस्य) बृहत् अनुपातस्य कारणात् तस्य थोकसरासरीविक्रयमूल्यं (ASP) थोकराजस्वं च अभिलेख उच्चतमं स्तरं प्राप्तवान् अस्ति

टेक्इनसाइट्स् इत्यनेन उक्तं यत् हुवावे इत्यस्य वैश्विकशिपमेण्ट् इत्यस्य वृद्धिः मुख्यतया एशिया-प्रशांतक्षेत्रात् आगच्छति, यस्मिन् चीनस्य प्रमुखा भूमिका अस्ति। द्वितीयत्रिमासे चीनदेशस्य स्मार्टफोनविपण्ये हुवावे-कम्पनी तृतीयस्थानं प्राप्तवान् ।

चाङ्गजियाङ्ग सिक्योरिटीज इत्यस्य मतं यत् Mate60 श्रृङ्खला, Pura70 श्रृङ्खला इत्यादीनां मॉडलानां उष्णविक्रयेण हुवावे इत्यस्य मोबाईलफोनस्य प्रेषणं क्रमेण पुनः प्राप्तम् अस्ति। हुवावे मोबाईलफोनस्य उष्णविक्रयेण HarmonyOS इत्यस्य विपण्यभागः अधिकं वर्धते इति अपेक्षा अस्ति यत् Huawei इत्यस्य विशालः उपयोक्तृवर्गः Harmony इत्यस्य विकासाय महत्त्वपूर्णः गारण्टी भविष्यति।

सम्पादकः हुआङ्ग मेई

समीक्षकः जू वेन

निवेशस्य दिग्गजैः सह संवादः

हेंगली कोष को आमंत्रित करें
संस्थापक एवं महाप्रबन्धक पान हुआनहुआन

निवेशस्य अवसरानां गहननाडीं प्रति भवन्तं नेतु

प्रतिलिपि अधिकार कथन

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)