समाचारं

रूसस्य आपत्कालीनस्थितिमन्त्रालयेन घोषितम्

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्रोतः - सीसीटीवी न्यूज

सीसीटीवी-सञ्चारमाध्यमेन तत् ज्ञातं यत् अगस्तमासस्य १५ दिनाङ्के स्थानीयसमयेरूसस्य आपत्कालीनस्थितिमन्त्रालयेन घोषितम्बेल्गोरोड्-क्षेत्रे संघीयस्तरस्य आपत्कालस्य घोषणा कृता अस्ति ।

रूसस्य रक्षामन्त्रालयेन अगस्तमासस्य १४ दिनाङ्के सायं १४ दिनाङ्के मास्कोनगरे स्थानीयसमये २२:१५ वादने प्रकाशितवार्तानुसारं रूसीवायुरक्षाव्यवस्था बेल्गोरोड्-प्रदेशे युक्रेनदेशस्य ड्रोन्-यानं पातितवान् युक्रेनदेशः प्रासंगिकदावानां प्रतिक्रियां न दत्तवान् ।

पूर्वसूचनानुसारं रूसस्य आपत्कालीनस्थितिमन्त्रालयेन अगस्तमासस्य ९ दिनाङ्के घोषितं यत् कुर्स्क-राज्यं संघीयस्तरीय-आपातकाल-स्थितौ प्रविष्टम् अस्ति

कुर्स्क्-बेल्गोरोड्-प्रान्ताः दक्षिणपश्चिमे रूसदेशे स्थिताः सन्ति, ययोः सीमा युक्रेन-देशस्य सीमायां वर्तते ।

रूसस्य आपत्कालीनस्थितीनां मन्त्रालयः : १.

बेल्गोरोड्-प्रान्तस्य स्थितिः जटिला एव अस्ति

१५ तमे स्थानीयसमये रूसस्य आपत्कालीनस्थितीनां मन्त्री कुलेन्कोवः आपत्कालीनस्थितीनां निवारणाय, उन्मूलनार्थं च अग्निसुरक्षां सुनिश्चित्य च सर्वकारसमितेः विशेषसमागमस्य अध्यक्षतां कृतवान् कुलेन्कोवः अवदत् यत् बेल्गोरोड् ओब्लास्टस्य स्थितिः जटिला तनावपूर्णा च अस्ति।

बेल्गोरोड् ओब्लास्ट्-नगरे युक्रेन-देशस्य आक्रमणस्य कारणेन स्थानीयनिवासिनां गृहाणि, आधारभूतसंरचनानि च क्षतिग्रस्ताः, नागरिकानां मृत्योः च क्षतिः अभवत् । यद्यपि बेल्गोरोड्-प्रदेशेन प्रभावितानां निवासिनः व्यापकसहायतां दातुं कार्यं कृतम् अस्ति तथापि स्थितिः गम्भीरतायाः कारणात्बेल्गोरोड्-प्रदेशः एव पूर्वोक्तस्य आपत्कालस्य परिणामं निवारयितुं न शक्नोति

एतत् दृष्ट्वा .बेल्गोरोड् क्षेत्रं संघीय आपत्कालस्य स्थितिं प्रविशति, संघीयप्रतिक्रियापरिहारं च कार्यान्वितं करोति

रूसः - १०,००० तः अधिकाः युक्रेन-विदेशीयसैनिकाः रूसीक्षेत्रे प्रविष्टाः

अगस्तमासस्य १४ दिनाङ्के स्थानीयसमये रूसीसशस्त्रसेनायाः सैन्यराजनैतिकनिदेशालयस्य उपनिदेशकः आप्टी अरौडिनोवः अवदत् यत्,अद्यैव युक्रेनदेशेभ्यः अन्येभ्यः देशेभ्यः च प्रायः १२,००० सैनिकाः रूसस्य कुर्स्क्-प्रान्ते प्रविष्टाः ।युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की इत्ययं तस्मिन् एव दिने अवदत् यत् युक्रेनदेशस्य सेना कुर्स्कक्षेत्रे "सुचारुतया प्रगतिम्" करोति इति।

अलाउडिनोवः रूस-१ चैनल् इत्यस्मै अवदत् यत् अन्यदेशेभ्यः बहवः जनाः सहितं प्रायः १२,००० सैनिकाः कुर्स्क्-प्रदेशे प्रविष्टाः इति अनुमानितम्“अतः भवन्तः सर्वत्र पोलिश, आङ्ग्लभाषा, फ्रेंचभाषा च शृण्वन्ति”, "तेषां अधिकांशः निर्मूलितः अस्ति।"

सः अवदत् यत् युक्रेन-सेनायाः लक्ष्यं रूसस्य कुर्स्क-प्रान्तस्य, तत्समीपस्थस्य बेल्गोरोड्-प्रान्तस्य च केषुचित् भागेषु सामरिकसुविधानां ग्रहणम् अस्ति।उत्तर-अटलाण्टिक-सन्धि-सङ्गठनस्य नेतारः रूसस्य महत्त्वपूर्णं क्षेत्रं, बहूनां सामरिक-सुविधानां च कब्जां कर्तुं युक्रेन-सेनायाः उपरि गणयन्ति, येन रूस-देशस्य उपरि शर्ताः आरोपिताः सन्ति

फ्रांसदेशस्य "व्यू" साप्ताहिकस्य १४ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं युक्रेनदेशस्य सशस्त्रसेनाः रूसीसीमाक्षेत्रेषु आक्रमणार्थं फ्रांसदेशस्य सैन्यसाधनानाम् उपयोगं कुर्वन्ति। प्रतिवेदनानुसारं सामाजिकमाध्यमेषु प्रकाशितेन भिडियोमध्ये दृश्यते यत् युक्रेनदेशस्य सेना कुर्स्क्-प्रान्तात् क्षतिग्रस्तं फ्रांस-निर्मितं वीएबी-बख्रबंदवाहनं मरम्मतार्थं स्थानान्तरितवती। २०२२ तमस्य वर्षस्य फेब्रुवरीमासे युक्रेनदेशे संकटः वर्धितः ततः परं युक्रेनदेशे फ्रान्स्देशात् प्रायः ३०० वीएबी-बखरीवाहनानि प्राप्तानि ।

युक्रेनदेशस्य सैनिकाः २३०० सैनिकाः हारितवन्तः इति रूसदेशः कथयति

युक्रेनदेशः रूसदेशे अग्रे अपि अग्रे गच्छति इति वदति

रूसस्य रक्षामन्त्रालयेन पूर्वं १४ दिनाङ्के सूचना जारीकृता यत् अधुना यावत्,युक्रेन-सेना कुर्स्क-दिशि २३०० जनानां क्षतिं कृतवती अस्ति ।तथैव ३७ टङ्काः, ३२ बख्रिष्टाः कार्मिकवाहकाः, १५ क्षेत्रतोपखण्डाः, ४ विमानविरोधीक्षेपणास्त्रप्रणालीनां सेट् इत्यादीनि उपकरणानि च

ज़ेलेन्स्की इत्यनेन १४ दिनाङ्के सामाजिकमाध्यमेषु उक्तं यत्,कुर्स्क-प्रदेशस्य "बहुक्षेत्रेषु" युक्रेन-सैन्यस्य सैन्यकार्यक्रमाः "एकतः द्वौ किलोमीटर्-पर्यन्तं" अग्रे गच्छन्ति स्म ।

रायटर्-संस्थायाः एजेन्स-फ्रांस्-प्रेस्-संस्थायाः च समाचारानुसारं रूसदेशः अवदत् यत् सीमाक्षेत्रात् द्विलक्षं जनाः निष्कासिताः सन्ति । युक्रेनदेशेन उक्तं यत्, कुर्स्क-प्रदेशे युक्रेन-सेनायाः नियन्त्रितक्षेत्रेषु नागरिकानां कृते तेषां निष्कासनस्य सुविधायै "मानवतावादीनां गलियाराः" उद्घाटयिष्यति इति।