समाचारं

"Black Myth: Wukong" इति प्रदर्शनपरीक्षायां Huawei MateBook GT 14 इत्यनेन उत्तमं प्रदर्शनं कृतम्

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४-०८-१५ ०१:२१:०९ लेखकः याओ लिवेई

अधुना एव "Black Myth: Wukong" इत्यस्य प्रदर्शनपरीक्षणसाधनं Steam मञ्चे प्रारब्धम्, अनेके खिलाडयः स्वस्य PC-क्रीडाणां चालनार्थं आवश्यकं हार्डवेयर-प्रदर्शनं, प्रणाली-सङ्गतिं च परीक्षितुं तत् डाउनलोड् कृतवन्तः ज्ञातव्यं यत् अस्मिन् परीक्षणे Huawei इत्यस्य नवीनतमस्य प्रमुखस्य नोटबुकस्य MateBook GT 14 इत्यस्य अपि उपयोगः अभवत् ।

परीक्षणस्थितौ नोटबुकं WIKO Hi GT Cube ग्राफिक्स् कार्ड् इत्यनेन सह सम्बद्धम् आसीत्, तथा च स्क्रीन सेटिंग्स् 2880*1920 रिजोल्यूशन, उच्च इमेज क्वालिटी, रे ट्रेसिंग् निष्क्रिय, FSR तथा फ्रेम जनरेशन चालू इति समायोजितम् आसीत् एकः ब्लोगरः परीक्षणं कृत्वा परिणामान् प्रकाशितवान्, यस्मिन् ज्ञातं यत् औसत-फ्रेम-दरः ६१ फ्रेम-पर्यन्तं, सर्वोच्च-फ्रेम-दरः ६८-फ्रेम्-पर्यन्तं, ९५% फ्रेम-दरः ५७-फ्रेम्-पर्यन्तं च अभवत्, समग्रं प्रदर्शनं तु अत्यन्तं स्थिरम् आसीत्

ज्ञातव्यं यत् WIKO ग्राफिक्स् कार्ड् Rubik's Cube इति तृतीयपक्षस्य ब्राण्ड् उत्पादः अस्ति यस्य मूल्यं ३,९९९ युआन् अस्ति । एतत् AMD Radeon RX 7600M XT ग्राफिक्स् कार्ड् इत्यनेन सुसज्जितम् अस्ति, यत् प्रक्रियायां उन्नत 6nm प्रौद्योगिकीम् उपयुज्यते तथा च RDNA 3 आर्किटेक्चर इत्यस्य आधारेण डिजाइनं कृतम् अस्ति । तदतिरिक्तं, उत्पादः 240W गैलियम नाइट्राइड् विद्युत् आपूर्तिं अपि एकीकृत्य 100W पर्यन्तं बाह्यचार्जिंगशक्तिं समर्थयति ।

Huawei MateBook GT 14 इत्यस्य कृते उपलब्धेषु प्रोसेसर मॉडल् मध्ये Intel Core Ultra 5, Ultra 7, Ultra 9 इत्यादयः सन्ति । नूतनस्य सुपर टर्बो ३.० प्रौद्योगिक्याः उपयोगेन नोटबुकः ११५W पर्यन्तं शिखरप्रदर्शनं प्राप्तुं समर्थः अस्ति । तापविसर्जनसमस्यायाः समाधानार्थं नोटबुकं नूतनेन हुवावे-यूरेनस-शीतलन-प्रणाल्या सुसज्जितम् अस्ति तथा च ताप-सञ्चार-वेगं वर्धयितुं आन्तरिक-धातुयुक्त-ग्राफीन-पेटन्ट-प्रौद्योगिक्याः उपयोगः कृतः अस्ति, एतत् द्वितीय-पीढीयाः शार्क-पङ्क्-द्वय-प्रशंसकैः अपि सुसज्जितम् अस्ति, यत्... प्रणाली वायुमात्रा ४५% द्वारा।

सारांशतः "Black Myth: Wukong" इत्यस्य प्रदर्शनपरीक्षणसाधनस्य विमोचनेन अनेकेषां क्रीडकानां ध्यानं आकृष्टम् अस्ति । अस्मिन् परीक्षणे Huawei MateBook GT 14 इत्यनेन शक्तिशालिना हार्डवेयरविन्यासेन उन्नतशीतलनप्रौद्योगिक्या च उत्तमं प्रदर्शनं कृतम् । एतेन निःसंदेहं क्रीडकानां कृते अधिकाः अपेक्षाः आत्मविश्वासः च आनयति मम विश्वासः अस्ति यत् "ब्लैक् मिथ्: वुकोङ्ग" इति क्रीडा भविष्ये अपि अधिकं उत्तमं परिणामं प्राप्स्यति।