2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १५ दिनाङ्के प्रातःकाले बीजिंगसमये आयोजिते यूरोपीयसुपरकप-अन्तिम-क्रीडायां कार्लो एन्चेलोट्टी-नेतृत्वेन रियल-मेड्रिड्-क्लबः उत्कृष्टप्रदर्शनेन अटलाण्टा-नगरं पराजितवान्, नूतन-सीजनस्य प्रथमं चॅम्पियनशिपं च प्राप्तवान् एतेन विजयेन एन्सेलोट्टी इत्ययं न केवलं अन्यं ट्राफीं जितुम् अशक्नोत्, अपितु पञ्चभिः चॅम्पियनशिपैः सह सः आधिकारिकतया गार्डिओला-क्रीडां अतिक्रम्य यूईएफए-सुपरकप-क्रीडायां सर्वाधिकं सफलः खिलाडी अभवत् अधिकरोमाञ्चकारी सामग्रीं प्राप्तुं श्री लाङ्गस्य क्रीडादलस्य* अनुसरणं कुर्वन्तु।
गतसीजनस्य पश्चात् पश्यन् एन्सेलोट्टी असाधारणप्रशिक्षकक्षमताम् अदर्शयत् सः रियलमेड्रिड्-क्लबस्य नेतृत्वं कृत्वा चॅम्पियन्स्-लीग्-अन्तिम-क्रीडायां सफलतया अगच्छत् । अन्ते सः दलस्य नेतृत्वं कृत्वा चॅम्पियन्स् लीग् चॅम्पियनशिप् अपि प्राप्तवान् । सम्प्रति केवलं त्रयः प्रशिक्षकाः सन्ति ये स्वस्य प्रशिक्षणजीवने एन्सेलोट्टी इत्यनेन सह तुलनां कर्तुं शक्नुवन्ति तथापि तेषां चॅम्पियन्स् लीग् उपाधिनां संख्या केवलं त्रीणि एव अस्ति, यत् एन्सेलोट्टी इत्यस्य उपाधिः इव अस्ति सेलोट्टी इत्यस्य तुलने अन्तरं भवति ।
अधुना यूरोपीयसुपरकप-क्रीडायां एन्चेलोट्टी पुनः स्वस्य आख्यायिकां लिखति । न केवलं सः मुख्यप्रशिक्षकः अस्ति यः पञ्चमवारं यूरोपीयसुपरकप-क्रीडायाः कृते दलस्य नेतृत्वं कृतवान्, अपितु अस्मिन् स्पर्धायां सः पुनः रियल-मैड्रिड्-क्लबस्य नेतृत्वं कृतवान् यत् सः चॅम्पियनशिपं प्राप्तवान् चरितम्। एषा उपलब्धिः सः गार्डियोला-नगरं अतिक्रम्य इतिहासे सर्वाधिकं यूईएफए-सुपरकप-उपाधिं प्राप्तवान् मुख्यप्रशिक्षकः भवितुम् अशक्नोत् ।