समाचारं

एकः पुरुषः वीथिकायां सहव्यापारिणं मारितवान्, न्यायालयेन द्वितीयवारं तस्य न्यायाधीशः कृतः

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

द पेपर रिपोर्टर झू युआनक्सियांग

१५ अगस्तदिनाङ्के प्रातःकाले जियाङ्ग चेङ्गकिन् स्वजनैः सह भर्तुः कलशं गृहीत्वा अन्त्येष्टिगृहात् निर्गतवान् ।

पूर्वदिने, २.सा जियाङ्गसु प्रान्तीय उच्चजनन्यायालयात् निर्णयं प्राप्तवती यत् तस्याः पतिं मारितवती प्रतिवादी द्वितीयपक्षे मृत्युदण्डं समर्थिता।निर्णये उक्तं यत् एषः निर्णयः अन्तिमः अस्ति, सः कानूनानुसारं सर्वोच्चजनन्यायालये अनुमोदनार्थं प्रदत्तः।

जियांग् चेङ्गकिन् इत्यस्य पतिः तु गुओरुई २०२२ तमस्य वर्षस्य सितम्बरमासे मारितः आसीत्;

पीडितस्य तु गुओरुई इत्यस्य मृत्युपूर्वस्य छायाचित्रम्

घटनायाः पूर्वं तु गुओरुई तस्य पत्नी च नान्टोङ्ग-नगरस्य हैमेन्-मण्डलस्य युएलै-नगरे बहुवर्षेभ्यः ग्लेज्ड्-टाइल-व्यापारं चालयन्ति स्म, मुख्यतया "फुकियाङ्ग्"-ब्राण्ड्-ग्लेज्ड्-टाइल्स्-विक्रयणं कुर्वन्ति स्म, यः निर्माणसामग्री-व्यापारे अपि आसीत्, मुख्यतया "Yidu Elephant" ब्राण्ड ग्लेज्ड टाइल्स विक्रीत।

घटनायाः अनन्तरं पुलिसं प्रति काओ यूचोङ्गस्य स्वीकारस्य अनुसारं सः तु गुओरुई च कतिपयवर्षेभ्यः पूर्वं स्वस्वब्राण्ड्-सञ्चालनं कर्तुं "परस्परं हस्तक्षेपं न कर्तुं" मौखिकरूपेण सम्झौतां कृतवन्तौ २०२२ तमे वर्षे मध्यशरदमहोत्सवात् पूर्वं तु गुओरुई इत्यनेन ग्लेज्ड् टाइल्स् इत्यस्य द्वौ ट्रकौ "क्रीतः", ततः काओ यूचोङ्ग् इत्यनेन "यिदु एलिफन्ट्" इति ब्राण्ड् इति ज्ञातम् तस्मिन् वर्षे सेप्टेम्बर्-मासस्य ११ दिनाङ्के सायंकाले काओ यूचोङ्ग् स्वगृहात् प्रायः ३० सेन्टिमीटर् दीर्घं "कुक्कुटहत्या छूरी" बहिः निष्कास्य बैटरीकारस्य आसनस्य अधः स्थापयित्वा ततः तु गुओरुई इत्यस्य अन्वेषणार्थं सवारः अभवत्, परन्तु सः अकरोत् न तां रात्रौ लभते।