समाचारं

"संवहनीजङ्गले" गभीरे महिलायाः अग्नाशयस्य अर्बुदस्य रोबोट्-सहायतापूर्वकं सटीकं निष्कासनं यत्र प्रायः रक्तस्रावः न भवति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शल्यक्रियायाः अन्ते रोगी कृते सज्जीकृता श्वेतगोजपट्टिका निवृत्ते अपि श्वेतवर्णीयः एव भवति । २५ वर्षीयायाः बालिकायाः ​​"संवहनीजङ्गले" गभीरं अग्नाशयस्य अर्बुदं सम्यक् निष्कासयितुं चिकित्सकाः रोबोट्-सहायक-शल्यक्रियायाः उपयोगं कृतवन्तः ।

१५ अगस्तदिनाङ्के द पेपर (www.thepaper.cn) इत्यस्य एकः संवाददाता फुडान विश्वविद्यालयेन सह सम्बद्धः झोङ्गशान-अस्पतालात् ज्ञातवान् यत् अस्पतालस्य अग्नाशय-शल्यक्रिया-दलेन २५ वर्षीयेन अग्नाशय-ट्यूमर-रोगेण सह शल्यक्रिया सम्पन्नम् , चिकित्सालयात् सफलतया मुक्तः अस्ति।

अधुना एव फुडान विश्वविद्यालयस्य झोङ्गशान-अस्पतालस्य अग्नाशय-शल्यक्रिया-दलेन रोबोट्-सहायक-शल्यक्रियायाः उपयोगेन २५ वर्षीयायाः बालिकायाः ​​"संवहनीजङ्गले" गभीरं अग्नाशयस्य अर्बुदं सटीकरूपेण निष्कासितम् छायाचित्रं झोङ्गशान-अस्पतालस्य सौजन्येन

चिकित्सालयस्य अनुसारं क्षियाओयी इदानीं एव महाविद्यालयात् स्नातकपदवीं प्राप्तवती आसीत् तथापि तस्याः शारीरिकपरीक्षायाः समये तस्याः अग्नाशयस्य कण्ठस्य पृष्ठतः अर्बुदः दृश्यते स्म, यः सम्भाव्यतया घातकः आसीत्

प्रारम्भे क्षियाओयी इत्यस्याः चिकित्सा स्थानीये चिकित्सालये अभवत्, यस्य अर्थः अस्ति यत् क्षियाओयी इत्यस्याः अग्न्याशयस्य चतुर्थांशत्रयं नष्टं भविष्यति, यस्य दीर्घकालं यावत् क्षतिः भविष्यति -अवधिः ग्लूकोजचयापचयस्य उपरि प्रभावं करोति तथा च तस्याः शर्कराचयापचयस्य महत्त्वपूर्णं प्रभावं करोति मधुमेहस्य विकासस्य जोखिमं वर्धयति। क्षियाओयी इत्यस्याः परिवारस्य च चिन्ता अधिकं भवति यत् वैद्यः अपि उक्तवान् यत् तस्मिन् एव काले प्लीहा अपसारितः भवितुम् अर्हति इति।