समाचारं

चुइमी प्रौद्योगिक्याः एआइ + रोबोट्-पट्टिकां विन्यस्तुं दश-अर्ब-रूप्यकाणां रणनीतिककोषः स्थापितः

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतने झुई मी प्रौद्योगिक्याः झुई चुआङ्ग रोबोट उद्योग उद्यम पूंजी निधि (अतः "झुई चुआंग उद्यम पूंजी" इति उच्यते) इत्यस्य स्थापनायाः घोषणा कृता, यस्मिन् विकास-चरणस्य सामरिक-कोषः तथा च मध्य-प्रारम्भिक-चरणस्य ऊष्मायन-निधिः च अन्तर्भवति, यत्र क कुल लक्ष्य आकारः ११ अरब आरएमबी अस्ति । वृद्धि-चरणस्य रणनीतिककोषस्य परिमाणं १० अरब युआन् अस्ति, तथा च अधिकांशः धनसङ्ग्रहः सम्पन्नः अस्ति, कोषः चुमी प्रौद्योगिक्याः स्थानीयसर्वकारेण च संयुक्तरूपेण आरब्धः, स्थापितः च

झुई चुआङ्ग वेञ्चर् कैपिटल इत्यनेन प्रबन्धितः प्रारम्भिकचरणस्य ऊष्मायनकोषः अद्यैव केवलं मासत्रयेषु एव धनसङ्ग्रहस्य प्रथमचक्रं सम्पन्नवान् इति कथ्यते। कोषस्य कुल आकारः १ अरब आरएमबी अस्ति, निवेशकानां मध्ये झुमी प्रौद्योगिकी, स्थानीयसरकाराः, राज्यस्वामित्वयुक्ताः उद्यमाः, औद्योगिकसमूहाः इत्यादयः सन्ति ।

निवेशविन्यासस्य दृष्ट्या ज़ुइचुआङ्ग वेञ्चर् कैपिटल एआइ + रोबोट् इत्यस्य पटलं लक्ष्यं करिष्यति तथा च पैन-रोबोटिक्स उद्योगस्य अपस्ट्रीम तथा डाउनस्ट्रीम इत्यस्य अपस्ट्रीम हार्डवेयर, रोबोट् सॉफ्टवेयर, औद्योगिक रोबोट्, सेवा रोबोट् इत्यादीनां चतुर्णां प्रमुखक्षेत्रेषु निवेशस्य अवसरानां अन्वेषणं करिष्यति शृङ्खला।

“औद्योगिकदृष्टिकोणस्य उपरि अवलम्ब्य झुई चुआङ्ग वेञ्चर् कैपिटलः भविष्यस्य उद्योगस्य बीटां अधिकतया विन्यस्तुं शक्नोति।” ट्रैक लेआउट् इत्यस्य दृष्ट्या ज़ुइचुआङ्ग वेञ्चर् कैपिटल इत्येतत् अभिनवरोबोट् इत्यस्य अग्रिमपीढीयाः अनुकूलेषु अपस्ट्रीम कोर घटकेषु, बृहत् मॉडलैः सह संयुक्तं रोबोट् सॉफ्टवेयरं, तथा च सशक्तबहुमुख्यतायाः सह डाउनस्ट्रीम टर्मिनल् रोबोट् अनुप्रयोग उत्पादेषु केन्द्रीक्रियते।

लेई मिंगः अवदत् - "मानवरूपिणः रोबोट् अद्यापि विकासस्य प्रारम्भिकपदे एव सन्ति, तथा च वास्तविकबृहत्प्रकोपाय ५-१० वर्षाणि यावत् समयः भवितुं शक्नोति। तथापि बृहत्प्रकोपात् पूर्वं ० तः १ यावत् चरणे, सन्ति अनेकाः ऊर्ध्वाधरपरिदृश्याः ये प्रथमं कार्यान्वितुं शक्यन्ते एतेषु क्षेत्रेषु प्रारम्भिकव्यापारीकरणस्य बहवः अवसराः सन्ति, यथा उच्चमूल्यकर्त्ताः खुदरापरिदृश्याः, कारखाना-मानव-यन्त्र-सहकार्य-परिदृश्याः इत्यादयः एतेषु परिदृश्येषु कार्यस्य मानक-एसओपी-आदीनि सन्ति, रोबोट्-इत्येतत् पूर्णतया कर्तुं शक्यते क्लिष्टानि पुनरावर्तनीयानि च कार्याणि जनान् दूरीकरोतु।”