2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, अगस्त १५.राष्ट्रीयसांख्यिकीयब्यूरो वेबसाइट् इत्यस्य अनुसारं राष्ट्रियसांख्यिकीयब्यूरो इत्यनेन जनवरीतः जुलाईमासपर्यन्तं २०२४ तमस्य वर्षस्य राष्ट्रिय-अचल-सम्पत्-बाजारस्य मूलभूतस्थितिः प्रकाशिता।
1. अचलसंपत्तिविकासनिवेशस्य समाप्तिः
जनवरीतः जुलाईपर्यन्तं राष्ट्रिय-अचल-सम्पत्-विकास-निवेशः ६.०८७७ अरब-युआन् आसीत्, यत् वर्षे वर्षे १०.२% न्यूनता (तुलनीय-आधारेण) आवासीय-निवेशः ४.६२३ अरब-युआन्-रूप्यकाणां न्यूनता आसीत्;
जनवरीतः जुलैमासपर्यन्तं स्थावरजङ्गमविकासकम्पनीनां आवासनिर्माणक्षेत्रं ७,०३२.८६ मिलियनवर्गमीटर् आसीत्, यत् वर्षे वर्षे १२.१% न्यूनता अभवत् । तेषु आवासीयनिर्माणक्षेत्रं ४.९१५३२ मिलियनवर्गमीटर् आसीत्, यत् १२.७% न्यूनता अभवत् । नवीनतया आरब्धस्य आवासनिर्माणस्य क्षेत्रफलं ४३७.३३ मिलियनवर्गमीटर् आसीत्, यत् २३.२% न्यूनता अभवत् । तेषु नवीनतया आरब्धस्य आवासीयनिर्माणस्य क्षेत्रफलं ३१६.८४ मिलियनवर्गमीटर् आसीत्, यत् २३.७% न्यूनता अभवत् । सम्पन्नं आवासक्षेत्रं ३००.१७ मिलियनवर्गमीटर् आसीत्, यत् २१.८% न्यूनता अभवत् । तेषु सम्पन्नं आवासीयक्षेत्रं २१८.६७ मिलियनवर्गमीटर् आसीत्, यत् २१.८% न्यूनता अभवत् ।
2. नवीनव्यापारिकभवनानां विक्रयणं लम्बितविक्रयणं च
जनवरीतः जुलैमासपर्यन्तं नवनिर्मितव्यापारिकभवनानां विक्रयक्षेत्रं ५४१.४९ मिलियनवर्गमीटर् आसीत्, यत् वर्षे वर्षे १८.६% न्यूनता अभवत्, यस्मिन् आवासीयविक्रयक्षेत्रे २१.१% न्यूनता अभवत् नवनिर्मितव्यापारिकगृहाणां विक्रयः ५.३३३ अरब युआन् आसीत्, २४.३% न्यूनः, यस्मिन् आवासीयविक्रयः २५.९% न्यूनः अभवत् ।
जुलैमासस्य अन्ते विक्रयणार्थं वाणिज्यिकगृहाणां क्षेत्रफलं ७३९.२६ मिलियनवर्गमीटर् आसीत्, यत् वर्षे वर्षे १४.५% वृद्धिः अभवत् । तेषु विक्रयणार्थं आवासीयक्षेत्रे २२.५% वृद्धिः अभवत् ।
3. अचलसम्पत्विकास उद्यमैः धनस्य उपलब्धता
जनवरीतः जुलैमासपर्यन्तं स्थावरजङ्गमविकासकम्पनीषु ६.१९०१ अरब युआन् धनं स्थापितं यत् वर्षे वर्षे २१.३% न्यूनता अभवत् । तेषु घरेलुऋणानि ९२१.६ अरब युआन्, विदेशीयपुञ्जस्य उपयोगे १.७ अरब युआन् न्यूनता, स्वसङ्ग्रहितनिधिः २,२०५.७ अरब युआन्, ८.७% न्यूनता; १,८६९.३ अरब युआन्, ३१.७% न्यूनता व्यक्तिगत बंधक ऋण ८७४.८ अरब युआन्, ३७.३% न्यूनता आसीत् ।
4. अचल सम्पत्ति विकास उल्लास सूचकाङ्क
जुलैमासे अचलसम्पत्विकासस्य उल्लाससूचकाङ्कः ("राष्ट्रीयअचलसम्पत्त्याः उल्लाससूचकाङ्कः" इति उच्यते) ९२.२२ आसीत् ।