समाचारं

माइक्रोसॉफ्ट पुनः पतति! GitHub वैश्विकरूपेण अधः अस्ति तथा च Copilot अपि लकवाग्रस्तः अस्ति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ प्रौद्योगिकी समाचार on August 15, 2019विश्वस्य बृहत्तमः कोड-होस्टिंग्-मञ्चः GitHub इति वैश्विकविच्छेदः अभवत्, Copilot अपि लकवाग्रस्तः अभवत् ।

नवीनतम-रिपोर्ट्-अनुसारं, अस्य विच्छेदस्य प्रभावः GitHub-जालस्थलं तस्य बहवः सेवाः च अभवन्, यथा पुल-अनुरोधाः, GitHub-पृष्ठानि, GitHub API च

परन्तु पूर्वसमये अगस्तमासस्य १३ दिनाङ्के सायं GitHub इत्यनेन प्रकाशितस्य स्थितिसन्देशस्य अनुसारं कम्पनीद्वारा सेवाव्यत्ययस्य कारणं दत्तांशकोशसंरचनापरिवर्तनं पुनः रोल कृत्वा सेवा पूर्णतया पुनः कार्यं आरब्धवती इति घोषितवती

विच्छेदस्य समये मुख्यं GitHub जालस्थलं प्राप्तुं त्रुटिसन्देशः प्रदर्शितः यत् अनुरोधस्य प्रतिक्रियां दातुं कोऽपि सर्वरः उपलब्धः नास्ति इति ।

Downdetector-दत्तांशैः ज्ञातं यत् १०,००० तः अधिकाः उपयोक्तारः प्रभाविताः इति निवेदितवन्तः, अन्तर्जालनिरीक्षणसेवा BetBlocks इत्यनेन अपि GitHub इत्यनेन सीमापारसेवाविच्छेदः इति पुष्टिः कृता इति वार्ता प्रकाशिता

केचन उपयोक्तारः विनोदं कृतवन्तः यत् एप्लिकेशनविकासकाः एतत् अवसरं स्वीकृत्य "मुक्ततया मत्स्यं ग्रहीतुं शक्नुवन्ति" इति ।

यतः २०१८ तमे वर्षे माइक्रोसॉफ्ट्-संस्थायाः ७.५ अब्ज-अमेरिकीय-डॉलर्-मूल्येन GitHub-इत्यस्य अधिग्रहणं जातम्, तदा आरभ्य उपयोक्तृणां संख्या ४ कोटिभ्यः न्यूनात् ७३ मिलियन-अधिकं यावत् वर्धिता अस्ति तथापि केचन उपयोक्तारः अवदन् यत् अधिग्रहणस्य अनन्तरं गिटहबस्य सेवास्थिरता न्यूनीभूता इव दृश्यतेस्खलनं।