"प्रायः" इत्यस्य अर्थः "बहु भिन्नः" इति ।
2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१० अगस्त दिनाङ्के गर्जने अति-उच्च-वोल्टेज-कार्यशालायां "११० केवी-नवीन-उत्पादन-रेखायाः" कुण्डल-प्रक्रियायाः पर्यवेक्षकः गाओ पेङ्गः परिशुद्ध-यन्त्र-उपकरणस्य पार्श्वे झुकन् आसीत्, तस्य नेत्राणि केन्द्रीकृतानि, अग्निमयानि च आसन् तस्य हस्ते यः कुण्डलः अस्ति सः श्रद्धायाः विस्तारः इव दृश्यते, प्रत्येकं कुण्डलं च गुणवत्तायाः परमार्थेन वेष्टितम् अस्ति ।
२००७ तमे वर्षे गाओ पेङ्गः शीआन् टेक्नीशियन महाविद्यालयात् स्नातकपदवीं प्राप्तवान्, ततः शीआन् ज़िडियन ट्रांसफार्मर कम्पनी लिमिटेड् (अतः परं "जिडियन ज़िडियन" इति उच्यते) इत्यस्य कुण्डलकार्यशालायां कार्यं कर्तुं नियुक्तः वर्षेषु सः निरन्तरं कार्यस्य अनुसरणं कृत्वा न केवलं घुमावदारस्य क्षेत्रे वरिष्ठः तकनीशियनः "केन्द्रीय-उद्यम-व्यावसायिक-तकनीकी-नवाचार-विशेषज्ञः" च अभवत्, अपितु "तकनीकी-विशेषज्ञः" इति उपाधिं अपि प्राप्तवान् शान्क्सी प्रान्तस्य"।
कठिन अध्ययनं कृत्वा स्वस्य व्यापकरूपेण सुधारं कुर्वन्तु
गाओ पेङ्गः सप्तदशवर्षेभ्यः ट्रांसफार्मर-कुण्डल-वाइंडिंग्-कार्यं कुर्वन् अस्ति । यदा सः प्रथमवारं कम्पनीं सम्मिलितवान् तदा सः विनयेन स्वस्वामिभ्यः सहकारिभ्यः च सल्लाहं याचितवान्, निरन्तरं स्वस्य संचालनकौशलं परिष्कृत्य, वर्षाणां परिश्रमस्य अनन्तरं सः कुण्डली-वाइंडिंग्-विषये समृद्धम् अनुभवं सञ्चितवान्, प्रासंगिक-प्रक्रिया-सिद्धान्तेषु गहनं शोधं च कृतवान् , उच्चस्तरीय, परिशुद्धता तथा अत्याधुनिक उत्पादकुण्डलस्य स्वामी भवितुं घुमावदारप्रौद्योगिक्याः उत्कृष्टः प्रतिनिधिः। सः प्रत्येकं कुण्डलं वातयति उत्पादसुरक्षायाः, विश्वसनीयतायाः, कुशलसञ्चालनस्य च परमं अनुसरणं मूर्तरूपं ददाति, प्रत्येकं प्रक्रिया च उत्कृष्टतायाः शिल्पं प्रदर्शयति "750kV" प्रदर्शनपरियोजनातः "उत्तर शान्क्सी-0 वुहान" ±800kV डीसी संचरणपरियोजनापर्यन्तं, ततः "नानचाङ्ग-चाङ्गशा" 1000kV UHV एसी परियोजनापर्यन्तं, गाओपेङ्गः अनेकेषु राष्ट्रियमुख्य-इञ्जिनीयरिङ्ग-उत्पाद-कुण्डल-वाइंडिंग-कार्येषु भागं गृहीतवान्, सह professional and Persistently Xidian Xidian Transformation इत्यस्य उच्चगुणवत्तायुक्तविकासे योगदानं ददति।
कार्ये गाओ पेङ्ग।
कार्यानन्तरं सः सक्रियरूपेण नूतनज्ञानं ज्ञातवान्, कम्पनीद्वारा आयोजितेषु विविधप्रशिक्षणवर्गेषु भागं गृहीतवान्, उत्पादनप्रबन्धनम्, सङ्गणकं, तारवेल्डिङ्गम् इत्यादिषु अनेकक्षेत्रेषु ज्ञानं ज्ञातवान् सः स्पञ्ज इव शीघ्रं यत् ज्ञातं तत् अवशोषयति, एकीकृत्य च करोति ।
कष्टानि अतिक्रम्य उत्तरदायित्वं ग्रहीतुं साहसं कुर्वन्तु
२०२२ तमे वर्षे गाओ पेङ्गः महत्त्वपूर्णं दायित्वं स्वीकृत्य "नानचाङ्ग-चाङ्गशा" १००० केवी यूएचवी एसी परियोजनायाः मिलियन-वोल्ट् रिएक्टर् कुण्डलस्य घुमावदारकार्यस्य मूल-आकृतिः अभवत् इदं कार्यं अत्यन्तं नाजुकं भवति तथा च अत्यन्तं उच्चगुणवत्तायाः आवश्यकता भवति यत्किमपि लघु इन्सुलेशनक्षतिः अथवा त्रुटिः उत्पादस्य पुनर्कार्यं, परीक्षणविफलतां, अथवा प्रत्यक्षं स्क्रैपिंगं अपि जनयितुं शक्नोति।
गाओ पेङ्गस्य मनसि "प्रायः" इति अवधारणा नास्ति, "प्रायः" इत्यस्य अर्थः "बहु भिन्नः" इति । सः दलस्य सदस्यानां नेतृत्वं कृतवान् यत् ते प्रत्येकं लिङ्कं सावधानीपूर्वकं कर्तुं, स्रोतः उत्पादानाम् कच्चामालस्य गुणवत्तां सख्यं नियन्त्रयितुं, रूपस्य, आकारस्य, आकारस्य च सावधानीपूर्वकं निरीक्षणं कर्तुं "5S" स्थलप्रबन्धनस्य "चतुः सर्वं" अवधारणानां च सख्यं अनुसरणं कृतवन्तः , स्वच्छता इत्यादीनि च समीचीनतया समये च अभिलेखयन्तु। तत्सह, पदानाम् व्यक्तिनां च उत्तरदायित्वं अधिकं स्पष्टीकर्तुं परिचालनदायित्वव्यवस्थायां सुधारः कृतः अस्ति ।
गाओपेङ्गः उत्कृष्टतां अनुसृत्य प्रत्येकं विवरणं कठोररूपेण नियन्त्रयति । घुमावस्य समये सः स्वनिरीक्षणस्य परस्परनिरीक्षणस्य च आग्रहं कृतवान्, समस्याप्रदाः उत्पादाः कदापि अग्रिमप्रक्रियायां प्रवाहितुं न अनुमन्यन्ते स्म । सः सर्वदा यन्त्रस्य पुरतः शटलिंग् इत्यत्र व्यस्तः भवति, स्वस्य दलस्य सदस्यान् विश्रामं त्यक्त्वा, कालविरुद्धं दौडं कर्तुं, निरन्तरं नूतनानि अभिलेखानि स्थापयितुं च नेति । अन्ते ते अस्याः प्रमुखपरियोजनायाः कुण्डल-वाइंडिंग्-कार्यं उच्चगुणवत्तायुक्तेन परिमाणेन च सम्पन्नवन्तः, एकस्मिन् एव समये परीक्षणार्थं प्रस्तूयमाणानां कुण्डलानां उत्तीर्णता-दरः शतप्रतिशतम् अभवत्
भारी दायित्वं स्वीकृत्य उत्पादनक्षमतायां सुधारं कर्तुं प्रयतन्ते
"तस्य दृढं तान्त्रिककौशलं, परिश्रमशैली, उत्तरदायित्वस्य च प्रबलः भावः च अस्ति इति तस्य सहकारिणः तस्य विषये एव अवदन् । दलस्य नेता इति नाम्ना गाओ पेङ्गः उत्तमं उदाहरणं स्थापितवान् अस्ति ।
२०२३ तमस्य वर्षस्य मे-मासे क्षिडियान् ज़िचेङ्ग् इत्यनेन अति-उच्च-वोल्टेज-कार्यशालायाः "११०केवी-नवीन-उत्पादन-रेखा" स्थापिता गाओ पेङ्ग् इत्यनेन एतत् पहलं कृत्वा एकतायाः, युद्धस्य, दृढतायाः च साधारण-विश्वासेन सह दलस्य सदस्यानां नेतृत्वं कृतम्
"एकतायाः" भावना दलस्य सदस्यान् भ्रातृवत् हस्तेन हस्तेन कार्यं कर्तुं, परस्परं च समर्थनं कर्तुं शक्नोति, "युद्धस्य" इच्छाशक्तिः दलस्य सदस्यान् उत्पादनं प्रति समर्पयितुं उत्कृष्टतायाः अनुसरणं कर्तुं च प्रेरयति " makes कष्टानां सम्मुखे सर्वे कदापि न त्यजन्ति तथा च दृढतया विश्वासं कुर्वन्ति यत् दलस्य संयुक्तप्रयत्नेन अन्ते वयं सर्वाणि कष्टानि अतिक्रम्य स्वलक्ष्याणि प्राप्तुं शक्नुमः।
उत्तमः दलसंस्कृतिः तेषां उत्पादनकार्यं सफलतया सम्पन्नं कर्तुं प्रेरयति। गाओ पेङ्गस्य नेतृत्वे अति-उच्च-वोल्टेज-कार्यशालायाः घुमावदारवर्गस्य कर्मचारीः शीघ्रमेव नूतन-उत्पादन-वातावरणस्य अनुकूलतां प्राप्य, उच्च-मनोबलेन उत्पादनार्थं समर्पिताः, उत्पादन-क्षमतायां सुधारं कर्तुं च प्रतिबद्धाः आसन्
सप्तदशवर्षस्य कार्यस्य पश्चात् पश्यन् गाओ पेङ्गः भावपूर्णः अस्ति यत् "जीवनस्य मूल्यं साक्षात्कर्तुं मञ्चं प्रदत्तवती, पश्चातापं विना भावुकयुवकत्वं च अनुमन्यते इति कम्पनीयाः धन्यवादः। अहम् अपि क. आरभेयम् साधारणस्थाने मम स्वप्नानां अनुसरणं कर्तुं नूतनयात्रा च संघर्षस्य नूतनं अध्यायं लिखित्वा ज़िडियन ज़िझानस्य उच्चगुणवत्तायुक्तविकासे योगदानं दातुं।”.
(Shaanxi Workers Daily संवाददाता Xie Mingjing)
स्रोतः चीन अभियांत्रिकी संजालः