2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १४ दिनाङ्के सायं विज्ञान-प्रौद्योगिकी-नवीनीकरण-मण्डलस्य अनेकाः एकीकृत-परिपथ-कम्पनयः स्वस्य अर्धवार्षिक-प्रतिवेदनानि प्रकटितवन्तः, येषु मम देशस्य CPU-चिप्-डिजाइन-नेता Haiguang Information, प्रमुखः audio SOC-कम्पनी Jingchen Technology, चीनस्य बृहत्तमः display driver-चिप् च सन्ति पैकेजिंग कंपनी Qizhong Technology.
एतावता कुलम् १५ एकीकृतसर्किटकम्पनयः विज्ञानं प्रौद्योगिकीनवाचारमण्डले स्वस्य अर्धवार्षिकप्रतिवेदनानि प्रकटितवन्तः प्रासंगिककम्पनयः एकीकृतसर्किटवेफरनिर्माणं, डिजाइनं, उपकरणं, आईपी-अनुज्ञापत्रं, पैकेजिंग् च इत्यादीनां अपस्ट्रीम-डाउनस्ट्रीम-क्षेत्राणि कवरं कुर्वन्ति स्मार्टफोन, पीसी, धारणीययन्त्राणां च निर्यातस्य निरन्तरवृद्धेः लाभं प्राप्य वर्षस्य प्रथमार्धे सम्बन्धितकम्पनीनां राजस्वं शुद्धलाभं च महतीं वृद्धिं प्राप्तवती, यत्र वर्षे वर्षे वृद्धिः ३०% अधिका अभवत् अर्धचालकस्य मोक्षबिन्दुः उद्योगः अधिकाधिकं उद्भवति।
तेषु Haiguang Information, प्रथमक्रमाङ्कस्य घरेलु x86 CPU कम्पनीरूपेण, पूर्वस्थितिं भङ्गं कृतवती यत्र उच्चस्तरीयप्रोसेसरस्य मूलप्रौद्योगिकी केवलं कतिपयानां प्रमुखानां अन्तर्राष्ट्रीयकम्पनीनां हस्ते एव आसीत्, तथा च तस्य उत्पादानाम् प्रवेशदरः घरेलुविपण्यं क्रमेण वर्धितम् अस्ति। अर्धवार्षिकप्रतिवेदने दर्शयति यत् कम्पनी वर्षस्य प्रथमार्धे ३.७६३ अरब युआन् परिचालन आयः प्राप्तवती, सूचीकृतकम्पन्योः भागधारकाणां कृते वर्षे वर्षे ४४.०८% वृद्धिः अभवत्; वर्षे वर्षे २५.९७% वृद्धिः अभवत् । यथा यथा विपण्यमागधा वर्धते तथा च कम्पनीयाः उत्पादानाम् ग्राहकानाम् अभिज्ञानं अधिकं वर्धते तथा तथा कम्पनीयाः मुख्यव्यापारः निरन्तरं वर्धते ।
प्रणालीस्तरीय SoC चिप् कम्पनी Jingchen Technology इत्यस्य अर्धवार्षिकप्रतिवेदने ज्ञायते यत् 2024 तमस्य वर्षस्य प्रथमार्धे कम्पनी 3.016 अरब युआन् इत्यस्य राजस्वं प्राप्तवती, यत् मूलकम्पनीयाः कारणं वर्षे वर्षे 28.33% शुद्धलाभः अभवत् ३६२ मिलियन युआन् आसीत्, वर्षे वर्षे ९६.०६% वृद्धिः । तेषु द्वितीयत्रिमासे राजस्वं १.६३८ अरब युआन्, वर्षे वर्षे २४.५३% वृद्धिः, मासे मासे १८.८२% च वृद्धिः अभवत्, येन एकत्रिमासे परिचालन-आयस्य अभिलेखः उच्चतमः अभवत् of growth trend इति स्पष्टम् अस्ति। २०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनीयाः टी-श्रृङ्खला-उत्पादाः महत्त्वपूर्णग्राहक-विपण्य-सफलतां प्राप्तवन्तः, यत्र विक्रय-आयः वर्षे वर्षे प्रायः ७०% वर्धितः तदतिरिक्तं नूतनपीढीयाः ARMV9 आर्किटेक्चरस्य आधारेण Amlogic इत्यस्य 6nm वाणिज्यिकचिपस्य सफलस्य टेप-आउटस्य अनन्तरं स्वतन्त्रतया विकसितस्य एज एआइ क्षमतायाः च अनन्तरं वाणिज्यिक-आदेशानां प्रथमः समूहः प्राप्तः अस्ति जिंगचेन् इत्यस्य अपेक्षा अस्ति यत् २०२४ तमस्य वर्षस्य तृतीयत्रिमासे २०२४ तमस्य वर्षस्य पूर्णवर्षे च वर्षे वर्षे राजस्वस्य वृद्धिः अधिका भविष्यति ।
पॅकेजिंग्-परीक्षण-प्रक्रियायां, या टर्मिनल्-विपण्यस्य अपि समीपे अस्ति, तत्र पुनर्प्राप्तेः स्पष्टलक्षणानि अपि दृश्यन्ते । Qizhong Technology मुख्यतया एकीकृतसर्किटस्य उन्नतपैकेजिंगपरीक्षणव्यापारे संलग्नः अस्ति, वर्तमानकाले प्रदर्शनचालकचिप्स्, पावरमैनेजमेण्टचिप्स्, रेडियोफ्रीक्वेंसी फ्रंट-एण्ड्चिप्स् इत्यादीनां पैकेजिंगपरीक्षणक्षेत्रेषु केन्द्रितम् अस्ति अर्धवार्षिकप्रतिवेदने दर्शितं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनीयाः मुख्यं परिचालन-आयः ९३४ मिलियन-युआन् आसीत्, यत् मूल-कम्पनीयाः कारणं शुद्धलाभः १६२ मिलियन-युआन् आसीत्, वर्षे वर्षे; वर्षे ३२.५७% वृद्धिः । अस्मिन् वर्षे आरम्भात् स्मार्टफोन्, टैब्लेट्, टीवी इत्यादीनां टर्मिनल्-उत्पादानाम् आग्रहः वर्षे वर्षे वर्धमानः अस्ति, तदनुसारं कम्पनीयाः विक्रयः वर्धितः अस्ति विशेषतः मध्य-तः निम्न-अन्त-ब्राण्ड्-मोबाइल-फोन-इत्यस्य रूपेण टैब्लेट् तथा अन्ये टर्मिनल् उत्पादाः क्रमशः AMOLED प्रदर्शनं स्वीकृतवन्तः, उत्पादस्य प्रवेशस्य दराः निरन्तरं वर्धन्ते कम्पनी सम्बद्धानां उत्पादानाम् राजस्वं लाभं च तीव्रगत्या वर्धितम्।
ए-शेयर-विपण्ये प्रदर्शनं प्रकटितानां अर्धचालक-कम्पनीनां वर्तमान-स्थितेः आधारेण समग्र-प्रदर्शने सुधारः भवति शङ्घाई-शेन्झेन्-शेयर-बजारेषु २० तः अधिकाः एकीकृत-सर्किट-कम्पनयः स्वस्य अर्धवार्षिक-रिपोर्ट्-प्रकटितवन्तः । तथा ३.२९६ अरब युआन् शुद्धलाभः, वर्षे वर्षे २६.००% वृद्धिः ।
उपभोक्तृविद्युत्सामग्री इत्यादीनां टर्मिनलमागधानां पुनरुत्थानेन, कृत्रिमबुद्धिः इत्यादीनां उदयमानमागधानां नेतृत्वेन च अनेके उद्योगस्य अन्तःस्थजनाः मन्यन्ते यत् उद्योगस्य मोक्षबिन्दुः उद्भूतः अस्ति २०२२ तमस्य वर्षस्य उत्तरार्धे आरब्धस्य अर्धचालक-उद्योगस्य अधोगतिचक्रम् अपेक्षितं यत् उद्योगस्य समग्रलाभप्रदता निरन्तरं सुधरति, नूतनयुगे च प्रविशति।