2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मातृशिशुदृष्टिकोणं पश्यामः : इदानीं शिशुषु लघुबालेषु च किमर्थं अधिकाधिकं एलर्जी भवति ?
चीनव्यापारमातृशिशुउद्योगसंशोधनसंस्थायाः तथा कियानहौमातृचिकित्सासंशोधनसंस्थायाः संयुक्तसर्वक्षणस्य अनुसारं सम्प्रति ४०%+ एलर्जीयुक्ताः शिशवः ७०%+ एक्जिमारोगयुक्ताः च शिशवः सन्ति! !
एक्जिमा इत्यस्य विषये २०२२ तमे वर्षे "चीन वुमेन्स् न्यूज" इत्यस्मिन् प्रतिवेदने दर्शितं यत् चीनदेशे शिशु एक्जिमा इत्यस्य घटना उच्चस्तरस्य अस्ति इति सर्वेक्षणप्रतिवेदने ज्ञातं यत् शिशु एक्जिमा इत्यस्य घटनायाः दरः ७५.६% आसीत् एक्जिमा-रोगस्य प्रथमः आरम्भः ६ मासाभ्यः न्यूनेभ्यः शिशुषु अधिकः भवति, यस्य प्रसारस्य दरः ७३.९६% इत्येव भवति ।
१९८० तमे दशके मम देशेन आँकडानि कृत्वा ज्ञातं यत् १९९० तमे दशके एक्जिमायाः प्रकोपस्य दरः १% तः न्यूनः आसीत्, तस्य प्रकोपस्य दरः अपि २% तः ३% यावत् आसीत् अधुना चीनव्यापारमातृशिशुउद्योगसंशोधनसंस्थायाः तथा कियानहौमातृचिकित्सासंशोधनसंस्थायाः संयुक्तसर्वक्षणेन ज्ञायते यत् ४०%+ शिशवः एलर्जीयुक्ताः सन्ति।
नैदानिक अध्ययनेन ज्ञायते यत् चीनीयबालेषु एलर्जी-एक्जिमा-रोगस्य प्रसारः विगत-२० वर्षेषु तीव्रगत्या वर्धितः अस्ति, यत्र १ वर्षाणाम् अधः बालकेषु सर्वाधिकं प्रकोपः अभवत् एषा घटना सर्वेषां मातापितृणां ध्यानं आकर्षितुं अर्हति।
एलर्जी-रोगस्य कृते सामान्यतया चिकित्सासमुदायस्य मतं यत् प्रथमः आनुवंशिककारकः, तृतीयः आहारकारकः;