समाचारं

गर्भावस्थायां प्रसवे च किं वास्तवमेव मातुः हृदयं वर्तते वा न वा इति भेदः भवति ?

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मातृत्वं बालसंरक्षणं च न केवलं जीवनस्य गर्भधारणस्य वृद्धेः च यात्रा, अपितु मातुः हृदयस्य गहने एकालापः, धैर्यं च भवति। अस्मिन् क्रमे मातुः हृदयं "उपस्थितम्" अस्ति वा इति बालस्य वृद्धेः गुणवत्तायाः, परिवारस्य सामञ्जस्यपूर्णवातावरणस्य च साक्षात् सम्बन्धः भवति

यदा मातुः शरीरे जीवनं शान्ततया प्रफुल्लितं भवति तदा मातुः हृदयं स्वस्य अद्भुतयात्राम् आरभते। सा हृदयेन प्रत्येकं भ्रूणस्य गतिं अनुभवति स्म, यथा तस्याः बालस्य तस्याः च मध्ये अत्यन्तं आत्मीयः संवादः अस्ति । सा जीवनबीजान् प्रेम्णा पोषयति, भूमौ विच्छिद्य तेजसा प्रफुल्लितान् प्रतीक्षते। अस्मिन् क्रमे मातुः हृदयं उष्णदीपवत् भवति, बालस्य अग्रे मार्गे मार्गदर्शनं करोति ।

बालस्य आगमनेन मातुः हृदयं अधिकं भक्तं भवति । सा स्वबालस्य वृद्धिं दिवारात्रौ रक्षति, सुकुमारमातृप्रेमेण स्वस्य बालस्य प्रत्येकं विवरणं परिपालयति । सा बालानाम् भावनात्मकपरिवर्तनेषु ध्यानं ददाति, बालकानां स्वरं शृणोति, वृद्धेः प्रत्येकं चरणं बालकानां सह अनन्तधैर्येन, परिचर्यायाः च सह गच्छति। अस्मिन् क्रमे मातुः हृदयं निर्मलं वसन्तजलवत् भवति, यत् बालस्य स्थिरं जीवनस्य स्रोतः प्रदाति ।