समाचारं

रूसदेशः कथयति यत् कुर्स्क्-प्रदेशे युक्रेन-देशस्य षट्-परिक्रमाः प्रतिहृताः, युक्रेन-देशः तु रूस-देशे सैन्य-कार्यक्रमं प्रवर्तयति इति वदति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज, बीजिंग, १५ अगस्त (रिपोर्टर हाओ वी) चीनस्य वॉयस् आफ् चीनस्य "न्यूज एण्ड् न्यूजपेपर डाइजेस्ट्" इति प्रतिवेदनानुसारं रूसस्य रक्षामन्त्रालयेन १४ दिनाङ्के घोषितं यत् रूसीसेना कुर्स्क ओब्लास्ट् सीमाक्षेत्रे आक्रमणं कृतवती युक्रेनियनं प्रतिहृतवती सेनायाः षट् चक्राणि आक्रमणानि। युक्रेनदेशेन उक्तं यत् युक्रेनदेशस्य सेना रूसस्य कुर्स्क्-प्रान्तस्य १०९७ वर्गकिलोमीटर्-भूमिं नियन्त्रितवती अस्ति । कुर्स्क् ओब्लास्ट् इत्यस्य समीपस्थं सीमाराज्यं बेल्गोरोड् ओब्लास्ट् इत्यनेन १४ दिनाङ्के आपत्कालस्य घोषणा कृता ।

१४ तमे दिनाङ्के रूसस्य बेल्गोरोड्-प्रदेशस्य गवर्नर् ग्लाड्कोव् इत्यनेन राज्यं "क्षेत्रीयस्तरीय-आपातकाल-अवस्थायां" प्रविष्टम् इति घोषितं, राज्यस्य "संघीय-स्तरीय-आपातकाल-अवस्थायां" प्रवेशार्थं प्रवर्धनस्य योजना च कृता ग्लाड्कोवः अवदत् यत् युक्रेन-सेना प्रतिदिनं नागरिकानां उपरि आक्रमणं करोति, येन स्थानीयगृहाणां विनाशः भवति, क्षतिः च भवति । रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा इत्यनेन १४ दिनाङ्के उक्तं यत् युक्रेनदेशस्य कुर्स्क-प्रान्ते आतङ्कवादीनां आक्रमणेन पक्षद्वयस्य शान्तिवार्ता दीर्घकालं यावत् स्थगितवती अस्ति।

युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन १४ दिनाङ्के सायं नियमितरूपेण विडियोभाषणे उक्तं यत् तस्मिन् दिने युक्रेनदेशस्य सेना कुर्स्कक्षेत्रे उत्तमं प्रगतिम् कुर्वती अस्ति, तस्याः सामरिकलक्ष्याणि च साध्यन्ते इति। सः पूर्वं उक्तवान् यत् तस्मिन् दिने युक्रेन-सेना कुर्स्क-नगरस्य विभिन्नेषु क्षेत्रेषु १ तः २ किलोमीटर् यावत् अग्रे गत्वा १०० तः अधिकान् रूसीसैनिकान् गृहीतवती इति

युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः सेल्स्की इत्यनेन १४ तमे दिनाङ्के जेलेन्स्की इत्यस्मै अग्रपङ्क्तौ सर्वासु मुख्यदिशासु कार्याणां स्थितिः इति सूचना दत्ता सेल्स्की इत्यनेन उक्तं यत् युक्रेन-सेना कुर्स्क-दिशि १०९७ वर्गकिलोमीटर्-परिमितं नियन्त्रितवती अस्ति । कुर्स्क-प्रान्तस्य सुजा-क्षेत्रे अवशिष्टानां रूसीसैनिकानाम् अन्वेषणं, उन्मूलनं च सम्पन्नम् इति अपि सः अवदत् । रूस-युक्रेन-सीमातः सुजा-प्रदेशः प्रायः १० किलोमीटर् दूरे अस्ति, यूरोपदेशं प्रति प्राकृतिकवायुस्य आपूर्तिं कुर्वती रूसस्य अन्तिमः पाइप् लाइन् अत्रैव गच्छति पूर्वं दिवसे रूसी "अखमत" विशेषसेनायाः सेनापतिः अलाउडिनोवः अवदत् यत् युक्रेनसेना सुजा इत्यस्य नियन्त्रणं न करोति इति।

तस्मिन् दिने रूसस्य रक्षामन्त्रालयेन प्रकाशितस्य युद्धप्रतिवेदनस्य अनुसारं रूसीसेना कुर्स्क-ओब्लास्ट्-सीमाक्षेत्रे युक्रेन-सेनायाः ६ राउण्ड्-आक्रमणानि प्रतिहृतवती रूसी-वायु-अन्तरिक्ष-सेनाभिः उसुमेइ-प्रान्तस्य अनेक-वस्तौ स्थितानां युक्रेन-सेनायाः आरक्षित-सैनिकानाम् उपरि वायु-आक्रमणं कृतम् । नक्शे दर्शयति यत् सुमुई-सुगा-नगरयोः वाहनयानस्य दूरी ६० किलोमीटर्-अधिकम् अस्ति । सूत्राणां मतं यत् युक्रेन-सेनायाः कृते ओकुर्स्क-प्रान्तस्य प्रवेशाय एषः एकमात्रः मार्गः अस्ति, आपूर्तिनां कृते महत्त्वपूर्णः पारगमनबिन्दुः च अस्ति ।

तदतिरिक्तं बहुभिः जर्मन-माध्यमैः १४ दिनाङ्के ज्ञातं यत् जर्मन-अभियोजकाः पोलिश-अभियोजकानाम् कृते गिरफ्तारी-वारण्टं प्रेषितवन्तः, यत्र पोलैण्ड्-देशः बाल्टिक-सागरस्य "नॉर्ड-स्ट्रीम्"-प्राकृतिक-गैस-पाइपलाइनस्य विस्फोटने भागं गृहीतवान् इति शङ्कितं युक्रेन-देशीयं गृहीतुं अनुरोधं कृतवान् युक्रेनीयः गोताखोरीप्रशिक्षकः अस्ति । तस्य प्रतिक्रियारूपेण पोलैण्ड्देशेन उक्तं यत् जर्मनीदेशेन इष्टः युक्रेनदेशीयः शङ्कितः युक्रेनदेशं प्रत्यागतवान्।