समाचारं

हेबेई-नगरस्य गु'आन्-नगरे एकस्याः माता-पुत्रस्य मृत्योः कारणात् संदिग्ध-घटनायाः पूर्वं सम्पत्तिः मरम्मतं न कृतवती आसीत् ।

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव केचन नेटिजनाः एकं भिडियो स्थापितवन्तः यत् कश्चन मलनिकासीकूपे पतित्वा हेबेई-प्रान्तस्य लाङ्गफाङ्ग-नगरस्य एकस्मिन् समुदाये मृतः इति भिडियोमध्ये एका महिला साहाय्यार्थं उद्घोषयति स्म यत्, "आगच्छतु, कश्चन अन्तः पतितः। एतत् अस्ति अधः भवने ११३ ।"

▲ऑनलाइन विडियो के स्क्रीनशॉट

तदतिरिक्तं अन्येषु ऑनलाइन-सूचनेषु ज्ञातं यत् एषा घटना अगस्त-मासस्य १० दिनाङ्के अभवत् ।घटनायाः कारणं यत् "समुदाये मलनिकासी-कवरस्य आवरणं उद्घाटितम् आसीत् । स्वामिना दशघण्टाभ्यः अधिकं यावत् सम्पत्ति-प्रबन्धनाय तत् सूचितम्, परन्तु सम्पत्तिः प्रबन्धनेन तस्य मरम्मतं न कृतम्, न च तस्य चिह्नं नासीत्, चेतावनीयाः कारणात् द्वौ जनाः, एकः बृहत्, एकः लघुः च कूपे पतित्वा मग्नौ अभवताम्” इति ।

रेडस्टार न्यूजस्य संवाददातारः तस्य व्यक्तिस्य सम्पर्कं कृतवन्तः यः एतत् भिडियो बहुवारं स्थापयति स्म, परन्तु प्रेससमयपर्यन्तं तस्य उत्तरं न प्राप्तम्।

अगस्तमासस्य १४ दिनाङ्के अपराह्णे रेड स्टार न्यूज इत्यस्य एकः संवाददाता नागरिकत्वेन अस्य विषयस्य विषये समुदायस्य सम्पत्तिं पृष्टवान् एकः कर्मचारी अवदत् यत् अस्याः घटनायाः उत्तरदायी एकः समर्पितः व्यक्तिः अस्ति तथा च तस्य कृते विशिष्टं प्रकटयितुं असुविधा अस्ति परिस्थितयः।

जिमु न्यूज इत्यस्य अनुसारं समुदायस्य सम्पत्तिप्रबन्धनकर्मचारिणः पुष्टिं कृतवन्तः यत् एषा घटना मलनिकासीकूपे पतितौ द्वौ जनाः सम्प्रति अत्र सम्बद्धौ स्तः। घटनायाः अनन्तरं समुदायस्य सर्वेषां मैनहोल् आवरणानां निरीक्षणं कृतम्। तस्मिन् समये तौ कथं पतितवन्तौ इति विषये सः कर्मचारी अवदत् यत् सः निश्चितः नास्ति, "किन्तु गतदिनेषु बहु वर्षा अभवत्" इति ।

एकः अन्तःस्थः अवदत् यत् पतितौ जनाः माता पुत्रौ आस्ताम्, पूर्वं कश्चन मनुष्यकुण्डस्य आवरणस्य समस्यां ज्ञात्वा सम्पत्तिप्रबन्धनं सूचितवान्, परन्तु सम्पत्तिः किमपि चेतावनीचिह्नं न स्थापितवती।

अगस्तमासस्य १४ दिनाङ्के अपराह्णे गु’आन् काउण्टी पार्टी समितिप्रचारविभागस्य कर्मचारी रेड स्टार न्यूज इत्यस्य संवाददातृभ्यः अवदन् यत् एतस्य घटनायाः निवारणं क्रियते इति। गुआन् काउण्टी आपत्कालीनप्रबन्धन ब्यूरो इत्यस्य एकः कर्मचारी अवदत् यत् अस्य विषयस्य सूचना नेतृत्वाय कृता अस्ति, परन्तु सः विशिष्टस्थितेः विषये निश्चितः नास्ति।

कोङ्ग्क् लेक् समुदायस्य प्रभारी व्यक्तिः यस्य समुदायः अन्तर्भवति सः रेड स्टार न्यूज इत्यस्य संवाददात्रे अवदत् यत् तस्य कृते एतस्य घटनायाः प्रकटीकरणं सुलभं नास्ति तथा च संवाददाता अन्येभ्यः आधिकारिकचैनेल्भ्यः विषयस्य विषये ज्ञातुम् सुझावम् अयच्छत्।

स्रोतः - रेड स्टार न्यूज