2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ला लिगा तथा चॅम्पियन्स लीग गतसीजनस्य द्विगुणविजेतारूपेण, रियल मेड्रिड् द्वौ नूतनौ खिलाडौ, काइलियन एमबाप्पे, मुड्रिक् च, ऑफसीजनस्य समये हस्ताक्षरितवान्, मुख्यप्रशिक्षकं कार्लो एन्सेलोट्टी आक्रामक अन्ते अधिकविकल्पान् दत्तवान् , परन्तु कोरमध्यक्षेत्रस्य क्रूस् इत्यस्य निवृत्तिः रियल मेड्रिड्-सङ्घस्य सृजनशीलतायाः विषये अपि बहवः प्रशंसकाः चिन्तां कृतवन्तः champion Atalanta. अस्मिन् क्रीडने अधिकं बलिष्ठः रियल मेड्रिड् आक्रामक-अन्ते महत्त्वपूर्णतया अधिकं खतराम् अस्थापयत् अन्ते वालवर्डे-एमबाप्पे-योः गोलैः अटलाण्टा-नगरं २-० इति स्कोरेन पराजितवान्, षष्ठवारं च यूईएफए-सुपरकपं जित्वा बार्सिलोना तथा एसी मिलान, इतिहासे प्रथमस्थाने!
अस्मिन् क्रीडने एन्सेलोट्टी इत्यनेन ४-३-३ इति गठनं नियोजितम्, मेण्डी, रुडिगर, मिलिटाओ, कार्वाजाल् च चतुर्णां पृष्ठीयानां रक्षात्मकव्यवस्थां स्वीकृतवती । मध्ये जोआन् आर्मेन्, उभयतः बेलिंग्हम्, वालवर्डे च, विनिसियस्, एमबाप्पे, रोड्रीगो च आक्रमणकारीत्रिशूले साझेदारीम् अकरोत् ।
यतः एषः द्वयोः दलयोः कृते नूतनस्य ऋतुस्य प्रथमः आधिकारिकः क्रीडा अस्ति, अतः द्वयोः पक्षयोः सहकार्यस्य दृष्ट्या अतीव मौनम् अस्ति, परन्तु समग्रतया रियल मेड्रिड् इत्यस्य आक्रामकं खतरा अधिकं भवति १५ तमे मिनिट् मध्ये वालवर्डे दक्षिणतः न्यूनः आसीत् सपाटः कन्दुकः पारितः, एमबाप्पे च गोलस्य पार्श्वभागं कृतवान्, परन्तु रक्षकेण अवरुद्धः, ततः त्रयः निमेषाः अनन्तरं गैलेक्सी-युद्धपोतः पुनः पार्श्व-केन्द्र-संयोजनं क्रीडितवान्, परन्तु विनिसियस्-इत्यस्य फाल्तु-शॉट्-इत्यनेन कन्दुकं न स्पृशति स्म, गोलस्य अवसरं च चूकितम्