2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १५ दिनाङ्के प्रातःकाले बीजिंगसमये २०२४ तमस्य वर्षस्य यूरोपीयसुपरकपस्य आयोजनं वार्सा-नगरस्य राष्ट्रियक्रीडाङ्गणे अभवत् प्रथमे अर्धे विनिसियस् इत्यनेन वालवेर्डे इत्यस्य गोलस्य कृते सहायता कृता, अन्ते रियल मेड्रिड् इत्यनेन अटलाण्टा इत्यस्य कृते २-० इति स्कोरेन विजयः प्राप्तः .
रियल मेड्रिड् यूरोपीयपदकक्रीडायां दिग्गजः धनी च दलः अस्ति वर्तमानक्लबस्य अध्यक्षः फ्लोरेंटिनो इत्यनेन सुपरस्टारनीतेः प्रचारः कृतः, अतः गैलेक्टिकोस्-क्रीडायाः पूर्वचरणद्वये महती सफलता प्राप्ता अस्मिन् ग्रीष्मकाले रियल मेड्रिड्-क्लबः पेरिस्-सेण्ट्-जर्मेन्-क्लबतः काइलियन-एमबाप्पे-इत्यस्य निःशुल्कं हस्ताक्षरं कृतवान्, येन यूरोपीय-फुटबॉल-क्रीडायाः विस्फोटः कृतः, तेषु 100 मिलियन-यूरो-अधिकस्य मूल्यस्य सप्त-तारकाः सन्ति ताराणां मूल्यं १८ कोटि यूरो भवति ।
गैलेक्टिकोस्-क्लबस्य द्वितीयचरणस्य सदस्यः क्रूस् निवृत्तः अभवत् तथा च मोड्रिक् द्वितीयपङ्क्तौ पश्चात्तापं कृतवान् रियलमेड्रिड्-क्लबस्य द्वितीयकार्यकालस्य एन्सेलोट्टी-इत्यस्य महती उपलब्धिः न केवलं २ चॅम्पियन्स्-लीग-क्रीडायाः २ ला-लिगा-उपाधिषु च विजयः आसीत्, अपितु रियल-मैड्रिड्-क्लबस्य पूर्णतां प्राप्तुं साहाय्यं कृतवान् पुरातनस्य नूतनस्य च मध्ये संक्रमणं अद्यतनस्य रियल मेड्रिड्-पङ्क्तिः अभूतपूर्वरूपेण प्रबलः अस्ति, यत्र उचित-आयु-संरचना अस्ति गैलेक्सी-युद्धपोतस्य तृतीयः चरणः आधिकारिकतया सम्पन्नः अस्ति।