समाचारं

तस्य पदार्पणसमये एकं गोलं कुरुत! एमबाप्पे - नूतने सत्रे रियल मेड्रिड्-क्लबस्य कृते बहुप्रतीक्षितस्य युद्धस्य सीमा नास्ति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १५ दिनाङ्के बीजिंगसमये रियलमेड्रिड्-क्लबः अटालान्टा-क्लबं २-० इति स्कोरेन पराजितः भूत्वा यूईएफए-सुपरकप-क्रीडायां पदार्पणं कृतवान् एमबाप्पे-क्लबः गोलं कृतवान् । क्रीडायाः अनन्तरं एमबाप्पे मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारं स्वीकृत्य पदार्पणे गोल-करणस्य भावस्य विषये कथितवान् ।

तस्मिन् एव रात्रौ रियल मेड्रिड्-क्लबस्य पदार्पणं प्रथमं गोलं च अनलॉक् कृत्वा एमबाप्पे अतीव उत्साहितः इति अवदत् यत्, "एषा अद्भुता रात्रौ। एतां जर्सी-परिधानं कृत्वा रियल-मैड्रिड्-प्रशंसकानां कृते क्रीडनं च किञ्चित् यत् अहं बहुकालात् प्रतीक्षमाणः आसम्। यतः me, this is इदं महत् क्षणम् अस्ति तथा च वयं चॅम्पियनशिपं जित्वा अस्माकं लक्ष्यम् अत्र सर्वदा विजयं प्राप्तुं वर्तते, अद्य च महत् दिवसम् अस्ति।"

विनिसियस्-बेलिंग्हम्-योः सह क्रीडनस्य विषये वदन् एमबाप्पे अवदत् यत् - "न, अहं प्रत्येकेन सङ्गणकस्य सहचरेन सह क्रीडामि, न केवलं तयोः द्वयोः सह। तौ द्वौ अपि अतीव उत्तमौ स्तः, परन्तु अस्माकं दलस्य मध्ये अस्माकं प्रत्येकस्मिन् स्थाने विश्वस्य उत्तमाः क्रीडकाः सन्ति .

अस्मिन् सत्रे लक्ष्यसङ्ख्यायाः विषये वदन् एमबाप्पे अवदत् यत् - "वयं रियल मेड्रिड्-नगरे स्मः, तत्र सीमाः न भवितुमर्हन्ति। वयं ५० गोलानि कुर्मः वा न वा इति सर्वाधिकं महत्त्वपूर्णं न। सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् अस्माभिः यथा सुधारः करणीयः एकं दलं, यतः केवलं दलरूपेण वयं दलरूपेण विजयं प्राप्तुं शक्नुमः” इति ।

(सोहु स्पोर्ट्स् मूलम् : रोनाल्डिन्हो)