2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १५ दिनाङ्के बीजिंग-समये प्रातः ३:०० वादने यूरोपीय-सुपर-कप-अन्तिम-क्रीडायाः आरम्भः अभवत् क्रीडायाः प्रथमार्धे द्वयोः दलयोः परस्परं किमपि उपलब्धिः नासीत्, रोड्रीगो च स्तम्भं मारितवान् । क्रीडायाः उत्तरार्धे वालवर्डे रिक्तं गोलं कृतवान्, एमबाप्पे च पदार्पणे गोलं कृतवान् । क्रीडायाः अन्ते रियल मेड्रिड्-क्लबः अटलाण्टा-क्लबं २-० इति स्कोरेन पराजितवान्, यूरोपीय-सुपर-कपं च जित्वा रियल-मैड्रिड्-क्लबस्य इतिहासे एतत् षष्ठं वारं अपि आसीत् यत् ते यूरोपीय-सुपर-कप-क्रीडायां विजयं प्राप्तवन्तः, येन प्रतियोगितायाः अभिलेखः स्थापितः
चतुर्थे मिनिट् मध्ये विनिसियस् अग्रभागस्य वामभागे कन्दुकं उद्धृत्य कन्दुकं तलरेखां प्रति नीत्वा एकं पासं कृतवान् यत् अवरुद्धम् अभवत् रियल मेड्रिड् इत्यनेन वामतः कोणपदकं गृहीत्वा कन्दुकं दण्डक्षेत्रात् बहिः निर्गतम् । ९ तमे मिनिट् मध्ये अग्रभागस्य दक्षिणभागे डी जोङ्गेन् इत्यनेन वाल्वेर्डे भूमौ पातितः, ततः परं पीतं कार्डं प्राप्तम् । १३ तमे मिनिट् मध्ये लुक्मैन् अग्रभागस्य दक्षिणतः पासं कृतवान् कन्दुकः गोलकीपरस्य अतिसमीपे आसीत्, तस्मात् सः कोर्टॉयः गृहीतः । १५ तमे मिनिट् मध्ये वाल्वेर्डे दण्डक्षेत्रस्य दक्षिणभागे कन्दुकं गृहीत्वा आधाररेखायाः समीपे गत्वा लघुदण्डक्षेत्रं प्रति क्रॉस् कृतवान् एमबाप्पे अनुसृत्य गोलं कृतवान्, ततः कन्दुकं अवरुद्धम् २३ तमे मिनिट् मध्ये जप्पाकोस्टा अग्रभागस्य दक्षिणभागे कन्दुकं गृहीत्वा दण्डक्षेत्रस्य दक्षिणभागे प्राप्तवान्, परन्तु बेलिंग्हमः कन्दुकं अवरुद्धवान् २४ तमे मिनिट् मध्ये डेकाट्रेलः अग्रभागस्य दक्षिणभागे कन्दुकं गृहीत्वा जनान् निरन्तरं पारितवान् ततः दण्डक्षेत्रस्य दक्षिणभागं प्राप्तवान् तथापि पासस्य अन्तिमः सोपानः किञ्चित् अतिविशालः आसीत् कोर्टुआ इत्यनेन विजयः प्राप्तः ।