समाचारं

जर्मन-माध्यमाः : जनानां सेल्फी-चित्रस्य अथवा परिपूर्ण-दृश्य-चित्रस्य माङ्गल्याः प्रकृतेः हानिः भवति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Times Comprehensive Report] जर्मन-प्रेस-एजेन्सी-संस्थायाः १३ तमे दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं नूतन-अध्ययनेन ज्ञातं यत् जनानां सेल्फी-चित्रस्य अथवा परिपूर्ण-दृश्य-चित्रस्य माङ्गल्याः प्रकृतेः हानिः भवति ऑस्ट्रेलिया-देशस्य शोधकर्तृभिः साइंस आफ् द टोटल एनवायरनमेण्ट् इति पत्रिकायां एकं पत्रं प्रकाशितम्, यस्मिन् सामाजिकमाध्यमानां उद्भवस्य प्रत्यक्ष-अप्रत्यक्ष-प्रभावानाम् अन्वेषणं कृतम्, तथा च प्राकृतिक-वातावरणे फोटो-पञ्चिंग्-इत्यस्य लोकप्रियतायाः अन्वेषणं कृतम्, यत्र पशु-प्रजननस्य जीवन-प्रकारस्य च हस्तक्षेपः, विलुप्तप्रायस्य विनाशः च अस्ति औषध्याम्।

ऑस्ट्रेलियादेशस्य एडिथ् कोवान् विश्वविद्यालयस्य वरिष्ठव्याख्याता रोब डेविस् इत्ययं कथयति यत्, “सामाजिकमाध्यमसमूहानां लोकप्रियतायाः कारणात् जनानां कृते विलुप्तप्रायवृक्षाणां स्थानं, पक्षिणां इत्यादीनां वन्यजीवानां प्रजननस्थानानां च अन्वेषणं सुलभं जातम्, अस्य च तीव्रप्रसारः अभवत् information प्रसारितः, अन्यथा शान्तक्षेत्रेषु आक्रमणं जनयति” इति ।

तदतिरिक्तं ड्रोन्-इत्यस्य उपयोगः, वन्यजीवानां छायाचित्रणस्य अभ्यासः च पशुरोगाणां प्रसारः, शिकारस्य वृद्धिः च इत्यादीनि स्थायि नकारात्मकप्रभावं जनयितुं शक्नोति शोधकर्तारः वदन्ति यत् मानवसम्बद्धव्यवहारैः विविधाः वनस्पतयः पशवः च नकारात्मकरूपेण प्रभाविताः भवन्ति । विलुप्तप्रायस्य नीलमुकुटयुक्तस्य बकबकायाः ​​नीडप्रक्रियायां परिवर्तनं जातम् अस्ति, यत् आर्किड् इत्यादीनां संवेदनशीलवनस्पतयः अपि सामाजिकमाध्यमप्रचारस्य कारणेन पर्यटनक्रियाकलापस्य वर्धनेन खतरे भवन्ति, यथा तिमिङ्गलमकराः, तेषां प्रयोगः अपि अभवत् फ्लैश-चित्रकला-प्रभावित-गोताखोरैः ।

एतेषां विषयेषु अपि डेविस् इत्यस्य मतं यत् सामाजिकमाध्यमाः संरक्षणसाधनमपि भवितुम् अर्हन्ति, येन सामान्यजनैः संगृहीतानाम् आँकडानां उपयोगेन व्यावसायिकानां शोधकार्यं कर्तुं साहाय्यं भवति । सामाजिकमाध्यमानां लोकप्रियतायाः कारणात् प्रत्यक्षतया अनेकेषां नूतनानां वनस्पतयः अपि आविष्कृताः सन्ति । नकारात्मकप्रभावानाम् न्यूनीकरणाय शोधकर्तारः पर्यटकानां कृते अधिकविस्तृतनीतिसंहिताविकासस्य, सामाजिकमाध्यमेषु वनस्पतिजन्तुसूचनायाः प्रचारस्य सशक्तप्रबन्धनस्य च आह्वानं कृतवन्तः। (झोउ याङ्ग) ९.