2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अगस्तमासस्य १५ दिनाङ्के समाचारः हाङ्गकाङ्गस्य "दक्षिणचाइना मॉर्निङ्ग पोस्ट्" इति जालपुटे १४ अगस्तदिनाङ्के संवाददाता सिल्वी झुआङ्ग इत्यनेन लिखितं प्रतिवेदनं प्रकाशितम्, यस्य शीर्षकं "भविष्यस्य नगरम्" Xiongan New District" इति, यस्य संकलनं निम्नलिखितरूपेण कृतम् अस्ति ।
यदा चीनदेशेन सप्तवर्षपूर्वं क्षियोङ्गन्-नवक्षेत्रं स्थापितं तदा आरभ्य परियोजनां परितः एकः प्रमुखः प्रश्नः अस्ति यत् किं भविष्यवादी "समाजवादी आधुनिकनगरम्" भविष्यति?
बीजिंग-नगरात् दक्षिणदिशि प्रायः १०० किलोमीटर् दूरे स्थितं क्षियोङ्गान्-नगरं राजधानीयां जनसंख्यायाः दबावं न्यूनीकर्तुं, परितः हेबेइ-प्रान्ते, समीपस्थे बन्दरगाहनगरे तियानजिन्-नगरे च विकासं त्वरितुं च निर्मितम् अस्ति
प्रायः दशकपूर्वं एषा भूमिः नद्यैः आर्द्रभूमिभिः च बिन्दुयुक्ता मुक्तमैदानी आसीत्, तस्याः निवासिनः लघुग्रामीणसमाजाः निर्मितवन्तः । अद्यत्वे चीनदेशस्य शेषदेशेन सह व्यक्तिगतरूपेण, अन्तर्जालद्वारा च निकटतया सम्बद्धम् अस्ति । आधिकारिक-अभिलेखानुसारं केन्द्रीय-उद्यमैः क्षियोङ्गन्-नव-क्षेत्रे विविधप्रकारस्य २०० तः अधिकाः शाखाः स्थापिताः, बीजिंग-नगरस्य बहवः विश्वविद्यालयाः अपि अत्र स्थानान्तरिताः भविष्यन्ति
लेखकः अद्यैव क्षियोङ्गन्-नवक्षेत्रं गतः, यत्र बीजिंग-नगरात् उच्चगति-रेलयानेन एकघण्टायाः अपि न्यूनं समयः भवति । अत्र अधिकांशं नगरीयहार्डवेयरसुविधाः पूर्वमेव कार्यालयभवनानि, आवासीयक्षेत्राणि, सार्वजनिकयानव्यवस्थाः, विद्यालयाः बालवाड़ीः, दुकानानि, भोजनालयाः च निर्मिताः सन्ति, कार्यान्विताः च इति द्रष्टुं शक्यते
चीनदेशस्य अनेकानाम् प्रमुखनगरानां विपरीतम् अत्रत्यानि भवनानि मूलतः मध्यम-उच्चतानि सन्ति, उद्यानानि, सरोवराणि च इत्यादीनि "नीलानि हरितानि च स्थानानि" ७०% अधिकं भवन्ति - यत् बृहत्नगरस्य कृते अत्यन्तं असामान्यम् अस्ति तदतिरिक्तं प्रायः प्रत्येकस्मिन् मार्गे द्विचक्रिकामार्गः अस्ति ।