2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्यान् टेक्नोलॉजी न्यूज इत्यनेन बीजिंग 3W कॉफी कम्पनी लिमिटेड् इत्यस्य संस्थापकस्य जू डान्क्सियाङ्ग आर्थिकनिरीक्षणसंजालस्य रद्दीकरणस्य प्रतिक्रिया दत्ता।
जू डण्डन् इत्यनेन उक्तं यत् बीजिंग 3W कॉफी कम्पनी लिमिटेड् इत्यस्य पञ्जीकरणस्य मूलं अभिप्रायः बीजिंगनगरस्य झोङ्गगुआनकुन् उद्यमशीलता स्ट्रीट् इत्यत्र कॉफी-दुकानानां संचालनस्य समर्थनं कर्तुं आसीत्। गतवर्षस्य अन्ते उद्यमशीलतामार्गे स्थितः भण्डारः बन्दः अभवत् यतः कम्पनीयाः अन्यः उपयोगः नासीत्, तस्मात् तस्य रद्दीकरणस्य निर्णयः अभवत् । पञ्जीकरणविहीनीकरणप्रक्रियायां किञ्चित् समयः भवति, अतः अद्यैव आधिकारिकतया सम्पन्नम् ।
जू डण्डन् इत्यनेन उक्तं यत् कॉफी-दुकान-व्यापारः वर्षभरि हानि-स्थितौ अस्ति, सम्प्रति 3W इन्क्यूबेटरः कम्पनीयाः मुख्यः आयस्य स्रोतः अस्ति
विशेषतः, उदाहरणार्थं झोङ्गगुआनकुन्-नगरस्य भण्डारः बहुवर्षेभ्यः लाभप्रदः न अभवत् । कम्पनीयाः नकदप्रवाहस्य रक्षणं करणीयम्, हानिकारकसञ्चालनं च समाप्तं करणीयम् ।
जू डण्डन् इत्यनेन प्रकाशितं यत् झोङ्गगुआकुन्-भण्डारस्य पट्टेः अवधिः २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्के समाप्तः, ततः सः चुआङ्ग्य-वीथिना सह चर्चां कृतवान् यत् पट्टेः नवीकरणं कर्तव्यम् वा इति उद्यमशीलता स्ट्रीट् आशास्ति यत् पट्टेः नवीकरणं न करिष्यति ते आशास्ति यत् एषा गली कृत्रिमबुद्धिः, स्मार्ट निर्माणं, उद्योगः ४.० इत्यादीनां क्षेत्रेषु ऊष्मायनपरियोजनासु अधिकं केन्द्रीभवति। 3W Coffee इत्यस्य स्थितिः उद्यमशीलतामार्गस्य परिवर्तनदिशायाः अनुरूपं नास्ति । धनहानिः भवति इति काफी-दुकानस्य उच्च-व्ययस्य, उच्च-रिक्ततायाः दरस्य च सह मिलित्वा काफी-दुकानस्य बन्दीकरणस्य निर्णयः कृतः
सन्यान् टेक्नोलॉजी इत्यनेन पूर्वं अवलोकितं यत् बीजिंग 3W कॉफी कम्पनी लिमिटेड् इत्यस्य परिचालनस्य स्थितिः अस्तित्वात् रद्दीकरणपर्यन्तं परिवर्तिता अस्ति ।
ऑनलाइन-मञ्चस्य अनुसारं 3W Coffee Zhongguancun-भण्डारः सम्प्रति बन्दः अस्ति, यदा तु 3W Coffee Peking University-भण्डारः सामान्यतया कार्यं कुर्वन् अस्ति wholly owned by शेन्ज़ेन Sandabuliu Yuanxing प्रौद्योगिकी कं, लि. (व्यापक आर्थिक अवलोकन संजाल इत्यादि) २.