समाचारं

सिङ्घुआ विश्वविद्यालयः ३,८०० तः अधिकानां नवीनछात्राणां स्वागतं करोति : दुशी तथा ज़िशान महाविद्यालयेषु प्रथमे बैचे २५० तः अधिकाः छात्राः नामाङ्किताः

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १४ दिनाङ्के सिङ्घुआ विश्वविद्यालये ३८०० तः अधिकानां स्नातकस्य नवीनशिक्षकाणां स्वागतं कृतम् ।
पत्रे सिंघुआ विश्वविद्यालयात् ज्ञातं यत् २०२४ तमे वर्षे सिंघुआ विश्वविद्यालयः दशाधिकानां नामाङ्कनप्रकारानाम् माध्यमेन कुलम् ३,८०० तः अधिकान् नवीनशिक्षकान् प्रवेशयिष्यति, यत्र एकीकृतमहाविद्यालयप्रवेशपरीक्षा, आधारसुदृढीकरणयोजना, आत्मसुधारयोजना, राष्ट्रियविशेषः च सन्ति योजना।
२०२४ तमस्य वर्षस्य अगस्तमासस्य १४ दिनाङ्के बीजिंग-नगरे सिङ्घुआ-विश्वविद्यालयेन २०२४ तमे वर्षे स्नातक-छात्राणां वर्गस्य स्वागतं कृतम् । दृश्य चीन मानचित्र
तेषु मुख्यभूमितः ३५०० तः अधिकाः छात्राः सन्ति, येषु देशस्य ३१ प्रान्तेषु १,००० तः अधिकाः प्राथमिकविद्यालयाः सन्ति; तदतिरिक्तं सिंघुआ विश्वविद्यालयः विविधीकरणं उद्घाटनं च प्रवर्धयति, बाह्यविनिमयं सहकार्यं च सुदृढं करोति, तथा च वियतनाम, कजाकिस्तान, संयुक्तराज्यसंस्था, रूस च सहितं विश्वस्य ४८ देशान् क्षेत्रान् च कवरयन् प्रायः २३० अन्तर्राष्ट्रीयछात्रान् प्रवेशितवान् पुरुषस्य महिलायाः च नवीनशिक्षकाणां अनुपातः २:१ इत्यस्मात् किञ्चित् अधिकः अस्ति । नूतनछात्राणां प्रायः १०% भागः जातीय अल्पसंख्यकछात्राः सन्ति, ते च बाई, बुयी, कोरियाई, दाउर्, डोङ्ग, गेलाओ, हानी, कजाख, लाहु, ली इत्यादीनां २६ जातीयसमूहानां भवन्ति
पत्रे सिंघुआतः इदमपि ज्ञातं यत् २०११ तः सिंघुआ विश्वविद्यालयः आत्मसुदृढीकरणयोजनायाः माध्यमेन उच्चगुणवत्तायुक्तानां शैक्षिकसंसाधनानाम् लक्ष्यं कृतवान् अस्ति तथा च दूरस्थेषु, दरिद्रताग्रस्तेषु, जातीयअल्पसंख्यकक्षेत्रेषु च छात्राणां कृते ये उत्कृष्टतां प्राप्तुं दृढनिश्चयाः सन्ति, तेषां सेवां कुर्वन्ति देशे, उत्तमं चरित्रं शैक्षणिकं च प्रदर्शनं भवति, ग्राम्यछात्राणां आत्मसुधारार्थं च प्रयतन्ते। आत्म-सुधार-योजना-योग्यता-समीक्षा सख्तः अस्ति आवेदकानां वास्तविकरूपेण उच्चविद्यालयस्य त्रयः वर्षाणि यावत् कार्यान्वयनक्षेत्रे काउण्टी-मध्यमविद्यालये अध्ययनं करणीयम् अस्ति तथा च सख्त-विशेषज्ञैः एव समीक्षा करणीयम् चयनप्रक्रियाः यथा प्रारम्भिकमूल्यांकनम्, प्रारम्भिकपरीक्षा, पुनःपरीक्षा च तान् ज्ञातुं शक्यन्ते। २०२४ तमे वर्षे आत्मसुधारयोजनायां कुलम् २७८ जनानां नामाङ्कनं भविष्यति, यत्र देशे सर्वत्र २२८ काउण्टीमध्यविद्यालयाः समाविष्टाः भविष्यन्ति, येषु कम्प्यूटरविज्ञानं, ज़िन्या अकादमी, नैदानिकचिकित्सा, इलेक्ट्रॉनिकसूचना, स्वचालनं, वेक्सियन-अकादमी, दुशी इत्यादीनां सर्वेषां नामाङ्कन-प्रमुखविषयाणां समावेशः भविष्यति अकादमी।
अस्मिन् वर्षे सिंघुआ विश्वविद्यालयस्य सशक्तप्रतिष्ठानकार्यक्रमेण १६,००० तः अधिकाः उत्कृष्टाः छात्राः पञ्जीकरणं कर्तुं आकर्षिताः, तथा च मूलभूतक्षमतापरीक्षा, व्यापकगुणवत्तामूल्यांकन, शारीरिकसुष्ठुतापरीक्षा च माध्यमेन प्रायः ९०० महत्त्वाकांक्षिणः, रुचियुक्ताः, प्रतिभाशालिनः च प्रतिभाः चयनिताः। ते पञ्चसु सशक्तेषु आधारनियोजनाकादमीषु अध्ययनं करिष्यन्ति: झिली, रिक्सिन्, वेइयाङ्ग्, तन्वेई, ज़िंग्जियान् च ते सिङ्घुआ विश्वविद्यालयात् आरभ्य ताराणां समुद्रस्य च लक्ष्यं करिष्यन्ति, विज्ञानस्य शिखरं प्रति मार्च करिष्यन्ति, मूलभूतविषयेषु च समर्पयिष्यन्ति तथा च राष्ट्रीय प्रमुख क्षेत्र।
तदतिरिक्तं २०२४ तमे वर्षे गणितं, भौतिकशास्त्रं, जीवविज्ञानं, सूचनाशास्त्रं च इति विषये राष्ट्रियप्रशिक्षणदलानां सदस्याः ये छात्राः सन्ति, तेषु आर्धाधिकाः छात्राः सिङ्घुआ विश्वविद्यालयस्य चयनं करिष्यन्ति प्रशिक्षणदलस्य चयनानन्तरं गणितस्य, भौतिकशास्त्रस्य, रसायनशास्त्रस्य, जीवविज्ञानस्य, सूचनाविज्ञानस्य च पञ्चसु प्रमुखेषु विषयेषु अन्तर्राष्ट्रीयओलम्पियाड् प्रतियोगितायां चीनस्य प्रतिनिधित्वं कृतवन्तः २३ राष्ट्रियदलस्य सदस्येषु १३ जनाः सिंघुआ विश्वविद्यालये अनुशंसितुं चयनं कृतवन्तः
पत्रे इदमपि ज्ञातं यत् स्नातकशिक्षाव्यवस्थायां अधिकं सुधारं कर्तुं, स्वतन्त्रतया प्रतिभानां संवर्धनस्य क्षमतां वर्धयितुं, सिंहुआ-नगरस्य विशेषतां चीनीय-अकादमी-व्यवस्थां नूतनस्तरं प्रति प्रवर्तयितुं च, अस्मिन् वर्षे जून-मासस्य ६ दिनाङ्के, विकासस्य अन्वेषणस्य दशमवर्षे the academy system at Tsinghua University, the Dushi Academy , Zhishan Academy इति आधिकारिकतया स्थापिता अभवत् तथा च स्नातकस्य नामाङ्कनं आरब्धम् ।
दुशी अकादमी महाशक्तीनां महत्त्वपूर्णशस्त्राणां प्रमुखपरियोजनानां च प्रति उन्मुखः अस्ति, अन्तरविषयशिक्षणसंसाधनानाम् एकीकरणं करोति, तथा च कृत्रिमबुद्धेः उपयोगं प्रारम्भबिन्दुरूपेण करोति, यस्य उद्देश्यं वैज्ञानिकप्रौद्योगिकीक्रान्तिः औद्योगिकपरिवर्तनस्य च नूतनपरिक्रमे नेतारः संवर्धयितुं भवति। विज्ञानस्य, प्रौद्योगिक्याः, आर्थिकसामाजिकविकासस्य च आवश्यकतानां आधारेण झीशान-अकादमी "सामान्य-व्यावसायिकस्य, पार-संवर्धनस्य, सटीक-मार्गदर्शनस्य च एकीकरणस्य" अवधारणायाः, "व्यापक-व्याप्तेः, समग्रस्य, अन्तर्राष्ट्रीयस्य च" विशेषतायाः पालनम् करोति । , तथा च डिजिटलगुप्तचरसमाजस्य नेतारः संवर्धयितुं प्रयतते। एकदा द्वयोः नूतनयोः अकादमीयोः शैक्षिकसंकल्पनाः प्रशिक्षणकार्यक्रमाः च प्रारब्धाः तदा तेषां कृते उत्साहपूर्णाः आवेदनाः, अभ्यर्थिनः अभिभावकाः च व्यापकप्रशंसाः प्राप्ताः अन्ते मातृभूमिसेवायाः प्रतिभायुक्ताः, दृढनिश्चयाः च २५० तः अधिकाः उत्कृष्टाः छात्राः प्रवेशिताः।
द पेपर रिपोर्टर ली वेन्जी
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया