2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमस्य वर्षस्य अगस्तमासस्य १४ दिनाङ्के विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् पत्रकारानां प्रश्नानाम् उत्तरं दत्तवान्, यस्य भागः निम्नलिखितरूपेण अस्ति ।
पत्रम् : अद्यैव जापानस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य पूर्वमहासचिवः प्रतिनिधिसदनस्य सदस्यः च शिगेरु इशिबा इत्यादयः जापानीकाङ्ग्रेस-सदस्याः च ताइवान-देशं गत्वा ताइवान-देशस्य नेता लाई चिङ्ग्-ते इत्यादिभिः सह मिलितवन्तः इति कथ्यते अस्मिन् विषये चीनस्य का टिप्पणी अस्ति ?
लिन् जियान् - मया प्रासंगिकानि प्रतिवेदनानि लक्षितानि। विश्वे एकः एव चीनदेशः अस्ति, ताइवानदेशः चीनदेशस्य अभिन्नः भागः अस्ति ।चीनदेशः ताइवान-देशेन सह कूटनीतिकसम्बन्धं विद्यमानानाम् देशानाम् आधिकारिक-आदान-प्रदानस्य किमपि प्रकारस्य दृढतया विरोधं करोति, अस्मिन् विषये जापान-देशेन सह कठोर-प्रतिनिधित्वं च दत्तवान्
विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान स्रोतः विदेशमन्त्रालयस्य वेबसाइट्
ताइवान-प्रकरणः चीनस्य मूलहितस्य मूलः अस्ति । एकदा जापानदेशः ताइवानदेशे अर्धशतकं यावत् उपनिवेशं कृतवान्, असंख्यअपराधान् कृतवान्, चीनीयजनानाम् विरुद्धं गम्भीरान् ऐतिहासिकदायित्वं च वहति स्म । व्यक्तिगतजापानीराजनेतारः इतिहासस्य पाठं मनसि धारयन्तु, विश्वे एकः एव चीनदेशः अस्ति तथा च ताइवानः चीनस्य भागः इति तथ्यं स्वीकुर्वन्तु, एकचीनसिद्धान्तस्य पालनं कुर्वन्तु, चीन-जापानयोः मध्ये चतुर्णां राजनैतिकदस्तावेजानां भावनां च पालनीयाः , तथा "ताइवान-स्वतन्त्रता" पृथक्तावादी-सैनिकेभ्यः गलत-संकेतान् प्रेषयितुं त्यजन्तु । डीपीपी-अधिकारिणः "ताइवान-स्वतन्त्रतायाः" पृथक्तावादी-वृत्तेः हठपूर्वकं पालनम् कुर्वन्ति, बाह्य-सैनिकैः सह साझेदारी कृत्वा "स्वतन्त्रतायै विदेशीय-देशानां ब्लैकमेल-करणं" कुर्वन्ति, यस्य असफलता नियतम् अस्ति
स्रोतः - विदेशमन्त्रालयस्य जालपुटम्