2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यूरोपीयसङ्घस्य अन्येषु च स्थानेषु नियामकानाम् वर्षाणां दबावस्य सम्मुखीभूय एप्पल् अन्ततः प्रणामम् अकरोत् ।
बुधवासरे अगस्तमासस्य १४ दिनाङ्के पूर्वसमये एप्पल् इत्यनेन घोषितं यत् स्वस्य ऑपरेटिंग् सिस्टम् iOS १८.१ इत्यस्य नूतनसंस्करणात् आरभ्य २०.विकासकाः Apple Pay तथा Apple Wallet इत्येतयोः माध्यमेन विना विकासकेन विकसिते iPhone अनुप्रयोगे NFC संपर्करहितं आँकडाविनिमयकार्यक्षमतां प्रदातुं iPhone इत्यस्मिन् सुरक्षिततत्त्वस्य (SE) उपयोगं कर्तुं शक्नुवन्ति।
एप् अन्तः एतानि नूतनानि कार्याणि उपयोक्तुं उपयोक्तारः प्रत्यक्षतया एप् उद्घाटयितुं शक्नुवन्ति, अथवा iOS सेटिंग्स् मध्ये पूर्वनिर्धारितरूपेण एप् सेट् कर्तुं शक्नुवन्ति, ततः व्यवहारं आरभ्य iPhone पार्श्वबटनं द्विवारं क्लिक् कर्तुं शक्नुवन्ति।
एप्पल् इत्यनेन उक्तं यत् नूतन-एनएफसी-एसई-एपिआइ-माध्यमेन विकासकाः एप्-अन्तर्गतं सम्पर्करहित-दत्तांश-विनिमयं प्रदातुं समर्थाः भविष्यन्ति, यस्य उपयोगः बन्द-लूप्-सार्वजनिक-परिवहनस्य, निगम-परिचय-कार्डस्य, छात्र-परिचय-कार्डस्य, गृहस्य कुञ्जीनां, होटेल-कुञ्जीनां, व्यापारिणां च कृते कर्तुं शक्यते अंकाः पुरस्कारपत्राणि च, अपि च टिकटम् इत्यादयः, भविष्ये च परिचयपत्राणि समर्थितानि भविष्यन्ति। एते एपिआइ प्रथमं आगामिनि iOS 18.1 विकासकसंसाधनद्वारा ऑस्ट्रेलिया, ब्राजील, कनाडा, जापान, न्यूजीलैण्ड्, यूनाइटेड् किङ्ग्डम्, अमेरिकादेशेषु च विकासकानां कृते उपलभ्यन्ते, भविष्ये च अधिकेषु क्षेत्रेषु उपलभ्यन्ते
तस्मिन् एव काले एप्पल् इत्यनेन सूचितं यत् यदि भवान् उपरि उल्लिखितानि नवीनसम्पर्करहितदत्तांशविनिमयकार्यं iPhone App इत्यस्मिन् समावेशयितुम् इच्छति तर्हि विकासकानां एप्पल् इत्यनेन सह व्यावसायिकसमझौते हस्ताक्षरं कर्तुं, NFC तथा SE प्राधिकरणार्थं आवेदनं कृत्वा प्राप्तुं, प्रासंगिकं च भुक्तव्यम् शुल्कं भवति। एतेन विकासकाः विशिष्टानि उद्योगस्य नियामक-आवश्यकतानां च पूर्तिं कुर्वन्ति तथा च एप्पल्-संस्थायाः सुरक्षा-गोपनीयता-मानकानां अनुपालनं कुर्वन्ति इति सुनिश्चितं भविष्यति ।
उपर्युक्तस्य एप्पल्-घोषणायाः अर्थः अस्ति यत्,एप्पल् तृतीयपक्षेभ्यः लेनदेनस्य प्रक्रियायै iPhone-भुगतान-चिप्स्-इत्यस्य उपयोगं कर्तुं अनुमतिं दातुं आरभेत, येन बङ्काः अन्यसेवाः च एप्पल्-पे-मञ्चेन सह स्पर्धां कर्तुं शक्नुवन्तितत्र वार्ता अस्ति यत्...एतावता केवलं Apple Pay तथा Apple Wallet इत्यनेन iPhone NFC चिप् इत्यस्य अनेकानि विशेषतानि उपयोक्तुं शक्यन्ते, तथा च यदा iOS 18.1 ऑनलाइन भवति तदा एषः "अनन्यः" लाभः परिवर्तते ।
ज्ञातव्यं यत् अस्मिन् वर्षे एप्पल् यूरोपीयसङ्घस्य न्यासविरोधी दबावेन रियायतानाम् एकां श्रृङ्खलां कृतवान् ।
अस्मिन् वर्षे जनवरीमासे एप्पल्-कम्पनी यूरोपीयसङ्घस्य iOS, Safari, App Store उत्पादेषु ऐतिहासिकसुधारस्य श्रृङ्खलां घोषितवती । एतेषु सुधारणेषु ग्राहकाः प्रथमवारं एप्पल्-कम्पन्योः एप्-स्टोर्-इत्यस्मात् बहिः सॉफ्टवेयरं डाउनलोड् कर्तुं शक्नुवन्ति । जनाः वैकल्पिकभुगतानप्रणालीनां उपयोगं कर्तुं अपि शक्नुवन्ति, नूतनं पूर्वनिर्धारितं जालपुटं च अधिकसुलभतया चिन्वितुं शक्नुवन्ति ।
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं यूरोपीय आयोगेन ११ जुलै दिनाङ्के घोषितं यत् सः अमेरिकादेशस्य एप्पल् इत्यनेन सह निपटनं कृतवान्, एप्पल् इत्यनेन निकटक्षेत्रसञ्चारप्रौद्योगिक्याः आधारेण स्वस्य मोबाईल् भुगतानकार्यं प्रतियोगिभ्यः निःशुल्कं उद्घाटयितुं प्रतिज्ञा कृता प्रासंगिकप्रतिबद्धताः १० वर्षाणि यावत् कानूनीरूपेण बाध्यकारीः भविष्यन्ति, ते च सम्पूर्णे यूरोपीय-आर्थिकक्षेत्रे प्रवर्तन्ते ।
२०२२ तमे वर्षे यूरोपीय-आयोगेन एप्पल्-संस्थायाः आरोपः कृतः यत् सः तृतीयपक्षस्य मोबाईल-भुगतान-अनुप्रयोग-विकासकानाम् एनएफसी-उपयोगं प्रतिबन्धयति, येन एप्पल्-पे-इत्यनेन अन्यैः समान-उत्पादैः सह स्पर्धायां अनुचितं लाभः प्राप्तः
यूरोपीय-आयोगस्य अनुसारं एप्पल् इत्यनेन पूर्वं एप्पल्-उपकरणेषु एनएफसी-प्रवेशं तृतीयपक्षस्य मोबाईल-भुगतान-अनुप्रयोग-विकासकानाम् कृते निःशुल्कं उद्घाटयितुं प्रारम्भिकप्रतिबद्धता कृता, यत्र एप्पल्-पे अथवा एप्पल्-वॉलेट्-माध्यमेन गन्तुं आवश्यकता नासीत् ततः परं यूरोपीय-आयोगेन एप्पल्-संस्थायाः प्रतिबद्धानां उपायानां विषये विपण्यपरीक्षाः कृताः, एप्पल्-संस्थायाः परीक्षणस्य परिणामस्य प्रतिक्रियायाः च आधारेण स्वस्य प्रतिबद्धताः संशोधिताः
यूरोपीय आयोगेन एताः प्रतिबद्धताः स्वीकृताः, एप्पल् इत्यस्य अन्तिमप्रतिबद्धताः सम्बन्धितक्षेत्रेषु विपण्यप्रतिस्पर्धायाः विषये आयोगस्य चिन्तानां निवारणे सहायकाः भविष्यन्ति इति च अवदत्।
अमेरिकीमाध्यमेन एप्पल्-वक्तव्यस्य उद्धृत्य उक्तं यत्, कम्पनी यूरोपीय-आर्थिकक्षेत्रे विकासकान् बहु-उपयोग-परिदृश्येषु तेषां सम्बन्धित-अनुप्रयोगेषु एनएफसी-सम्पर्करहित-भुगतान-व्यवहारं च सक्षमीकरणस्य विकल्पं प्रदास्यति।
समापनसमये एप्पल् (AAPL) ०.२०% अधिकेन २२१.७२० डॉलर इति मूल्ये समाप्तः, यस्य कुलविपण्यमूल्यं ३.३७ खरब डॉलरः अभवत् ।
दैनिक आर्थिकवार्ता व्यापक एप्पल आधिकारिक वेबसाइट, सिन्हुआ समाचार एजेन्सी
अस्वीकरणम् : अस्मिन् लेखे विद्यमानाः सामग्रीः आँकडाश्च केवलं सन्दर्भार्थं सन्ति तथा च निवेशसल्लाहं न भवन्ति कृपया उपयोगात् पूर्वं सत्यापयन्तु। तदनुसारं स्वस्य जोखिमेन कार्यं कुर्वन्तु।
दैनिक आर्थिकवार्ता