समाचारं

सटीक ड्रिप सिञ्चने व्यापकप्रयत्नाः - चीनस्य बैंकः Wuxi शाखा बहादुरीपूर्वकं अचलसंपत्तिवित्तपोषणसमन्वयतन्त्रस्य कार्यान्वयनस्य मुख्यशक्तिरूपेण कार्यं करोति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन जियांगसु नेट, अगस्त १४, वुसी समाचार जनवरी २०२४ तमे वर्षे शहरी अचलसंपत्तिवित्तपोषणसमन्वयतन्त्रस्य परिनियोजनात् आरभ्य चीनस्य बैंकस्य वुसीशाखा (अतः परं चीनस्य वुसीबैङ्कः इति उच्यते) तस्य कार्यान्वयनार्थं, संसाधनं सुदृढं कर्तुं कठिनं कार्यं कुर्वती अस्ति संरक्षणं, अनुमोदनतन्त्रस्य अनुकूलनं, तथा च अचलसंपत्तिपरियोजनानां सटीकसमर्थनं उचितवित्तपोषणस्य आवश्यकताः तथा च अचलसंपत्तिबाजारस्य स्थिरस्वस्थविकासं प्रवर्धयन्ति।
नीतीनां कार्यान्वयनस्य गतिं कर्तुं प्रभावी परिणामं प्राप्तुं च बैंक आफ् चाइना वुक्सी इत्यनेन अचलसम्पत् वित्तपोषणसमन्वयनतन्त्रे कार्यं कर्तुं विशेषदलस्य स्थापना कृता, यस्य नेतृत्वं शाखायाः "शीर्षनेता" कृतवान्, तथा च वुक्सी इत्यनेन सह नित्यं सम्बद्धतां प्राप्तुं प्रमुखशक्तयः संयोजितवन्तः नगरस्य अचलसंपत्तिवित्तपोषणसमन्वयतन्त्रं, परियोजनानां अनुमोदनार्थं आवासनिर्माणविभागेन सह सक्रियरूपेण समन्वयं करोति, तथा च तान् हरितानुमोदनानि निर्गमनमार्गाणि च स्थापयति, तथा च अग्रे, मध्यं, पृष्ठकार्यालयं च निकटतया कार्यं कुर्वन्ति यत् तेषां दक्षतायां बहुधा सुधारः भवति समीक्षां अनुमोदनं च कृत्वा प्रभावीरूपेण अचलसंपत्तिपरियोजनानां उचितवित्तपोषणस्य आवश्यकताः सुनिश्चितं कुर्वन्ति। जुलाईमासस्य अन्ते यावत्, वुसीनगरे चीनस्य बैंकेन समन्वयतन्त्रस्य अन्तर्गतं ७ "श्वेतसूची" परियोजनाः कार्यान्विताः आसन्, यत्र निवेशस्य राशिः १.१२ अरब युआन् आसीत्
एकं रियल एस्टेट सिण्डिकेटेड परियोजनां प्रवर्तयितुं प्रक्रियायां चीनस्य वुक्सी बैंकेन प्रभावीरूपेण प्रमुखबैङ्करूपेण स्वदायित्वं निर्वहति, परियोजनायाः स्थलसर्वक्षणं मूल्याङ्कनं च सुदृढं कृतम्, श्रेष्ठबैङ्कैः सह कुशलतापूर्वकं संवादः कृतः, प्रचारार्थं च भागं गृह्णन्तः ऋणदातृबैङ्कैः सह सक्रियरूपेण समन्वयः कृतः परियोजनायाः त्वरितानुमोदनं विमोचनं च। 700 मिलियन युआनस्य सफलानुमोदनस्य आधारेण वयं सहभागिनां ऋणदातृबैङ्कानां प्रगतेः अविरामं अनुवर्तनं कृतवन्तः, सामग्रीं प्रदातुं परियोजनायाः सहकार्यं कृतवन्तः, अनुमोदनेन पूरकदस्तावेजानां च सहकार्यं कृतवन्तः, सिण्डिकेट् समापनशर्तानाम् वार्तालापं कृतवन्तः समन्वयं च कृतवन्तः , अन्ते च १.१५ अरब युआन् सिण्डिकेट् इत्यस्य सुचारुसमापनम् अवाप्तवान् । अस्मिन् वर्षे जुलैमासस्य अन्ते यावत् २३ कोटि युआन् निवेशः कृतः आसीत्, येन परियोजनायाः वित्तीयदबावः प्रभावीरूपेण न्यूनीकृतः ।
अग्रिमे चरणे, बैंक आफ् चाइना वुक्सी शाखा प्रमुखबैङ्करूपेण स्वस्य अग्रणीभूमिकायाः ​​पूर्णं भूमिकां दास्यति, अधिकतीव्रतायां, सशक्ततया गारण्टीभिः, उत्तमतन्त्रैः च अचलसम्पत्वित्तपोषणसमन्वयतन्त्रस्य कार्यान्वयनं प्रवर्धयिष्यति, अनुपालनस्य समन्वयं त्वरयिष्यति "श्वेतसूचौ" परियोजनानां निवेशः, तथा च अचलसम्पत्क्षेत्रं सुदृढं करोति "ऋणं दातुं साहसं, ऋणं दातुं समर्थः, ऋणं दातुं इच्छुकः" इति तन्त्रं वित्तीय "जीवितजलस्य" सटीकं "ड्रिप सिञ्चनं" सुनिश्चितं करोति तथा च प्रभावीरूपेण वित्तस्य, स्थावरजङ्गमस्य च सद्गुणं चक्रं प्रवर्धयति।
प्रतिवेदन/प्रतिक्रिया