समाचारं

शाओयाङ्ग महाविद्यालयः हुनान महाविद्यालयस्य छात्रनवाचारप्रतियोगितायां (२०२४) २ प्रथमपुरस्कारं प्राप्तवान् ।

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड नेट मोमेंट न्यूज 14 अगस्त(संवाददाता गाओ सीई) अद्यैव हुनानप्रान्तीयमहाविद्यालयस्य छात्रनवाचारप्रतियोगितायाः (२०२४) (पूर्वं "इण्टरनेट् +" प्रतियोगिता) प्रान्तीयप्रतियोगिता हुनानप्रथमसामान्यविश्वविद्यालये सफलतया समाप्तवती। शाओयाङ्ग महाविद्यालयस्य परियोजनादलेन २ प्रथमपुरस्काराः, ३ द्वितीयपुरस्काराः, २ तृतीयपुरस्काराः च प्राप्ताः, यत् आयोजने भागं गृहीतवान् ततः परं प्रान्तीयप्रतियोगितायां विद्यालयस्य सर्वोत्तमः परिणामः आसीत्
महाविद्यालयस्य छात्राणां नवीनतायाः उद्यमशीलतायाश्च समर्थनार्थं महत्त्वपूर्णमञ्चरूपेण हुनानप्रान्तीयमहाविद्यालयस्य छात्रनवाचारप्रतियोगिता दशवर्षेभ्यः परिश्रमस्य अनन्तरं प्रान्तस्य सर्वाधिकप्रभावशालिनी नवीनताकार्यक्रमः अभवत् यत्र सर्वाधिकभागीदारी, सर्वाधिकविश्वविद्यालयाः, सर्वाधिकं च सन्ति प्रभावः। अस्मिन् स्पर्धायां सम्पूर्णे प्रान्ते १४९ विद्यालयेभ्यः सक्रियभागीदारी आसीत्, प्रतियोगितायाः कृते १७९,००० तः अधिकाः जनाः पञ्जीकरणं कृतवन्तः । ३९३ उत्कृष्टप्रदर्शनेन अभिनवशक्त्या च प्रत्येकं परियोजना प्रान्तीयलाइवप्रतियोगितायां सफलतया अगच्छत् ।
शाओयाङ्ग महाविद्यालयः छात्राणां नवीनतायाः उद्यमशीलतायाः च क्षमतायाः संवर्धनाय महत् महत्त्वं ददाति, विद्यालयनेतारः च अस्याः प्रतियोगितायाः महत्त्वं ददति। अन्तिमेषु वर्षेषु विद्यालयेन "शाओयाङ्ग महाविद्यालयस्य छात्रनवीनीकरणप्रतियोगितायाः प्रोत्साहनपरिहाराः" इत्यादीनां दस्तावेजानां श्रृङ्खला जारीकृता, येन शिक्षकाणां छात्राणां च नवीनतां कर्तुं व्यवसायं आरभ्यतुं च प्रेरणा, जीवनशक्तिः च पूर्णतया उत्तेजितः अस्ति। प्रवेशः, रोजगारः तथा नवीनता तथा उद्यमिता मार्गदर्शनकार्यालयः सक्रियरूपेण पूर्वमेव योजनां करोति व्यवस्थां च करोति, परियोजनानां आविष्कारं करोति, तान् सावधानीपूर्वकं पालिशयति, तथा च विविधानि ट्यूशनव्याख्यानानि प्रशिक्षणं च करोति सर्वे माध्यमिकमहाविद्यालयाः शिक्षकान् छात्रान् च सक्रियरूपेण भागं ग्रहीतुं संयोजयन्ति। अस्मिन् स्पर्धायां शाओयाङ्ग महाविद्यालये कुलम् २६,८७३ प्रतिभागिनः सन्ति तथा च परियोजनानां परिमाणं गुणवत्ता च ऐतिहासिकं सफलतां प्राप्तवन्तः।
भविष्ये विद्यालयः नवीनतायाः उद्यमशीलताशिक्षायाः च सुधारं निरन्तरं करिष्यति, शिक्षणस्य प्रवर्धनार्थं प्रतियोगितानां उपयोगं करिष्यति, तथा च नवीनतायाः उद्यमशीलतायाः च मुख्यबलस्य संवर्धनं करिष्यति, तथा च गुणवत्तापूर्णशिक्षायाः उपयोगप्रतियोगितानां नूतनानां मार्गानाम् अन्वेषणं करिष्यति नवीनतां प्रवर्धयितुं, परिणामानां परिवर्तनार्थं च नूतनं मञ्चं निर्मातुं। छात्रैः सह पार्श्वे पार्श्वे गच्छन्तु, युवानां शक्तिं प्रेरयन्तु, महाविद्यालयस्य छात्राणां सृजनशीलतां नवीनताक्षमतां च उत्तेजयन्तु, व्यावसायिकज्ञानशिक्षायाः जैविकं एकीकरणं प्राप्तुं प्रयतन्ते तथा च अभिनव-उद्यमक्षमतानां संवर्धनं कुर्वन्तु, शाओयाङ्गस्य व्यापकगुणवत्तायां व्यापकरूपेण सुधारं कुर्वन्तु च महाविद्यालयस्य छात्राः।
प्रतिवेदन/प्रतिक्रिया