SAP Huang Chenhong: चीनीयकम्पनीषु नूतनवृद्धिगतिः प्रविष्टुं वाणिज्यिक-AI इत्यस्य उपयोगः
2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चाइना इकोनॉमिक हेराल्ड् तथा चाइना डेवलपमेण्ट् नेटवर्क् इत्यस्य संवाददाता कुई लियोङ्ग इत्यनेन ज्ञापितम्
अगस्तमासस्य १४ दिनाङ्के शाङ्घाईनगरे "व्यापार एआइ·नवीन उत्पादकताम् उदघाटनम्" इति विषयेण २०२४ तमे वर्षे सैप् चीनशिखरसम्मेलनं आयोजितम् । सैपस्य वैश्विककार्यकारी उपाध्यक्षः ग्रेटर चीनस्य अध्यक्षः च डॉ. हुआङ्ग चेन्होङ्गः मुख्यभाषणे अवदत् यत् "नवीन उत्पादकता उद्यमानाम् उच्चगुणवत्तायुक्तविकासं सशक्तं कर्तुं प्रौद्योगिकीनवाचारस्य वकालतम् करोति। सैप् डिजिटलक्षेत्रे उपयोगे च स्वस्य लाभस्य लाभं ग्रहीतुं आशास्ति वाणिज्यिक एआइ इत्यादीनि नवीनतानि "।
अस्मिन् वर्षे SAP इत्यनेन घोषितं यत् सः व्यावसायिकं AI इत्येतत् मेघसमाधानेषु पूर्णतया एकीकृत्य स्थापयिष्यति, तथा च जननात्मकः AI बुद्धिमान् सह-पायलट् Joule क्रमेण सम्पूर्णे उत्पादविभागे विस्तारं कुर्वन् अस्ति अपेक्षा अस्ति यत् जौले SAP इत्यस्य ३० कोटिप्रयोक्तृणां ८०% सामान्यकार्यस्य प्रबन्धने, कार्यदक्षतायां २०% सुधारं कर्तुं, उच्चतरकार्यगुणवत्तां सुनिश्चित्य च साहाय्यं करिष्यति। उद्यमस्तरस्य जनरेटिव एआइ इत्यस्य अनुप्रयोगं प्रवर्तयितुं माइक्रोसॉफ्ट, एडब्ल्यूएस, गूगल क्लाउड्, एनवीडिया इत्यादिभिः सह अनेकेषां शीर्षप्रौद्योगिकीनेतृभिः सह सहकार्यं अपि गभीरं करिष्यति SAP। तदतिरिक्तं एआइ-प्रौद्योगिक्याः विकासे, उपयोगे च मानवअधिकारस्य सम्मानं सुनिश्चित्य, निष्पक्षतां प्रवर्धयितुं, स्थायिविकासं च प्रवर्तयितुं एआइ-मध्ये नैतिकविषयेषु यूनेस्को-संस्थायाः १० मार्गदर्शकसिद्धान्तानां प्रतिक्रियायां सैप् अग्रणीः अभवत्
सम्मेलने SAP Greater China इत्यस्य अध्यक्षः Dr. Huang Chenhong इत्यनेन SAP ग्राहकस्य Fosun Group इत्यनेन सह भागिने च NVIDIA इत्यनेन सह शिखरसंवादः अपि कृतः, अधिकव्यापारिक AI नवीनतास्पार्कैः सह टकरावः कृतः, डिजिटलरूपान्तरणस्य गहनदृष्टिः च आनयत्
“जनरेटिव एआइ नूतनां औद्योगिकक्रान्तिं चालयति तथा च प्रत्येकं उद्योगं प्रभावितं करोति” इति एनवीडिया इत्यस्य समाधान आर्किटेक्चरस्य अभियांत्रिकीयाः च उपाध्यक्षः मार्क हैमिल्टनः अवदत् “एनवीडिया तथा सैप इत्येतयोः सहाय्यं भवति यत् उद्यमाः सैप बिजनेस एआइ इत्यनेन सह स्वव्यापारं त्वरयितुं शक्नुवन्ति SAP Joule इत्यस्य जननात्मकस्य AI बुद्धिमान् सहायकस्य ABAP विकासकक्षमतया सह विकासं वर्धयन्तु।”
फोसुन् समूहः एकः नवीनता-सञ्चालितः वैश्विकः घरेलू उपभोग-उद्योग-समूहः अस्ति यः एक-अर्ब-गृहग्राहकानाम् सेवां करोति तथा च प्रौद्योगिकी-नवीनीकरणस्य वैश्विक-सञ्चालनस्य च स्वस्य मूल-वृद्धि-इञ्जिनद्वयस्य पालनम् करोति फोसुन् इन्टरनेशनल् इत्यस्य सह-सीईओ चेन् कियुः अवदत् यत् "बृहत् उद्यमसमूहाः विविधप्रबन्धनेन, वैश्विकप्रतिस्पर्धायाः, अभिनवविकासेन च आनयितानां चुनौतीनां सामनां कुर्वन्ति। फोसुन् आशास्ति यत् अग्रे डिजिटलरूपान्तरणस्य माध्यमेन प्रबन्धनप्रणालीनां कार्यान्वयनम् प्रवर्धयिष्यति, समूहनियन्त्रणे सुधारं करिष्यति तथा च global परिचालनक्षमतानां अनुकूलनं तथा सम्पूर्णव्यापारस्य सशक्तीकरणाय अग्रिमपीढीयाः एआइ-प्रौद्योगिक्याः उपयोगः उद्यमानाम् प्रबन्धने परिचालने च अभिनव-सफलतां प्राप्तुं सहायतां कर्तुं कुञ्जी अस्ति।”.
अस्य शिखरसम्मेलनस्य नूतनं मुख्यविषयत्वेन SAP Business AI Experience Hall इत्यनेन बहु ध्यानं आकर्षितम् । प्रदर्शनीभवने प्रौद्योगिकी-नवीनीकरणस्य, परिदृश्य-अनुप्रयोगस्य, उद्योग-अभ्यासस्य च दृष्टिकोणात् SAP-वाणिज्यिक-एआइ-इत्यस्य अनन्त-आकर्षणं व्यापकरूपेण प्रदर्शितम्, येन प्रतिभागिनां कृते सजीवः, विसर्जनशीलः च अनुभवः निर्मितः प्रथमं प्रौद्योगिकी नवीनता अस्ति: जननात्मक एआइ बुद्धिमान् सह-पायलट् Joule इत्यनेन सह निकटपरिधितः अन्तरक्रियां कुर्वन्तु तथा च SAP वाणिज्यिक एआइ इत्यस्य त्रीणि मूलविशेषतानि अनुभवन्ति: "व्यापारसम्बद्धाः, विश्वसनीयाः परिणामाः, मानकाः च उत्तरदायी" इति द्वितीयं परिदृश्य-अनुप्रयोगः अस्ति: पञ्चसु प्रमुखेषु व्यावसायिक-परिदृश्येषु AI-अनुप्रयोगानाम् अनलॉक् करणं, यत् दर्शयति यत् SAP वित्तीय-निर्णय-विश्लेषणे, आपूर्ति-शृङ्खले, मानव-संसाधने, ग्राहक-अनुभवे, स्थायि-प्रबन्धने च बुद्धिमान् प्रबन्धनं प्राप्तुं कोर-व्यापार-प्रक्रियासु व्यावसायिक-AI-इत्येतत् कथं समावेशयति तृतीयः उद्योगस्य अभ्यासः अस्ति: "आइसक्रीमस्य कार्बननिवृत्तियात्रा" इत्यादिभिः अन्तरक्रियाशीलप्रदर्शनैः अतिथयः अनुभवितुं शक्नुवन्ति यत् उद्यमानाम् स्थायिविकासप्रबन्धनं प्राप्तुं सहायतार्थं SAP कथं एआइ इत्यस्य उपयोगं करोति।
बीजिंग शिखरसम्मेलनस्य अनन्तरं विशेषतया उद्यमानाम् कृते निर्मितं SAP Business AI इत्यनेन बहु ध्यानं आकृष्टम् अस्ति यत् शङ्घाईनगरे आयोजिते 2024 तमे वर्षे SAP Business AI इत्यस्य नवीनतमविकासस्य साक्षिणः कृते सहस्राधिकाः SAP ग्राहकाः, उद्योगविशेषज्ञाः, भागीदाराः च आकर्षिताः कथं SAP अभिनवप्रौद्योगिकी नूतनानां चीनीयानाम् उद्यमानाम् सशक्तीकरणं, सशक्तं डिजिटलकोरं निर्मातुं, उच्चगुणवत्तायुक्तं विकासं प्राप्तुं, निगमप्रतिस्पर्धां नवीनताबलं च वर्धयितुं शक्नोति।
एआइ-युगे प्रवेशः, पूर्ण-दत्तांश-स्मार्ट-उद्यमस्य, वैश्विक-सहकारि-उद्यमस्य, सर्व-हरित-स्थायि-विकास-उद्यमस्य च निर्माणं चीनीय-उद्यमानां कृते नूतन-उत्पादकता-विकासस्य एकमात्रः उपायः अस्ति सैप चीनीय उद्यमानाम् व्यावसायिकपरिवर्तने एकः उत्तमः भागीदारः, वैश्वीकरणस्य सुवर्णकुञ्जी, स्थायिविकासे च सहयात्रिकः भवितुम् प्रतिबद्धः अस्ति , तथा उच्चगुणवत्तायुक्तविकासस्य मार्गे प्रवर्धयितुं अधिकानि चीनीय-उद्यमान् प्रवर्धयति।