कैमरन् - अहं निश्चितरूपेण "अवतार ४ एण्ड् ५" इत्यस्य निर्देशनं करिष्यामि यावत् अहं बसयानेन न आहतः
2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जेम्स् कैमरन् विदेशीयमाध्यमेन सह साक्षात्कारं स्वीकृतवान् सः नूतनस्य एलियन् चलच्चित्रस्य "फाइटर" तथा "अवतार ४" तथा "अवतार ५" इत्येतयोः विषये चर्चां कृतवान् ।
जेम्स् कैमरन् इत्यनेन "अवतार ४" "अवतार ५" इत्येतयोः पटकथाः सम्पन्नाः इति प्रकाशितम्, अधुना एव सः लिप्याः पुनः पठितवान् । सः उक्तवान् यत् सः ऊर्जापूर्णः अस्ति तथा च "अवतार ४" "अवतार ५" इत्येतयोः निर्देशनं निश्चितरूपेण करिष्यति यावत् सः बसयानेन न आहतः "इयं अतीव रोमाञ्चकारी कथा अस्ति, तस्य चलच्चित्रं च अवश्यं गृह्णीयात्। यदि अहं बसयानेन आहतः अस्मि तर्हि असत्यं वदतु।" down." लोहफुफ्फुसे तत् अन्येन क्रियते स्म” इति ।
सः इदमपि प्रकटितवान् यत् मिशेल येओहः "अवतार ४" तथा "अवतार ५" इत्यस्मिन् वैज्ञानिकस्य डॉ. करीना मोग् इत्यस्य भूमिकां निर्वहति, परन्तु "अवतार ३: अग्निः भस्म" इत्यत्र न दृश्यते यथा पूर्वं सः अवदत् यत् तत् दुर्निवेदितम्। . तदतिरिक्तं निर्देशकः मिशेल् येओह इत्यस्याः प्रति अपि स्वप्रेमम् अव्यक्तवान् यत् "वयं मिशेल् येओह इत्यस्याः प्रेम्णा वयं मिलित्वा कार्यं कर्तुं प्रतीक्षामहे" इति ।
नूतनं एलियन-चलच्चित्रं चीन-अमेरिका-देशयोः एकस्मिन् समये प्रदर्शितम् आसीत् कैमरन् इत्यनेन उक्तं यत् सः चलच्चित्रस्य निर्देशकेन अल्वारेज् इत्यनेन सह परिचितः नास्ति सः खलु रूक्षं कटं दृष्ट्वा काश्चन टिप्पण्याः कृतवान्, परन्तु बहिः जगत् अवदत् यत् सः तस्य बहु प्रशंसाम् अकरोत्।
पाठ |