समाचारं

२० अगस्ततः २० सितम्बर् पर्यन्तं टोङ्गझौ-नगरे विमानरक्षाकार्यक्रमं कर्तुं "लघुहेलिकॉप्टराणां" उपयोगः भविष्यति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-समाचारः बीजिंग-नगरस्य टोङ्गझौ-द्वारा प्रकाशितस्य वीचैट्-सार्वजनिक-लेखस्य अनुसारं खतरनाक-वन-कीटानां निवारण-नियन्त्रण-कार्यालयेन टोङ्गझौ-जिल्ला-संयुक्त-सम्मेलन-कार्यालयेन २०२४ तमस्य वर्षस्य पतनस्य कृते १३ अगस्त-दिनाङ्के मक्षिका-निवारण-घोषणा जारीकृता ।घोषणायां उक्तं यत् अमेरिकन-श्वेत-पतङ्गानाम्, पीपल-फैन्टेल-पतङ्गानाम्, अन्येषां वानिकी-कीटानां च प्रभावीरूपेण निवारणं नियन्त्रणं च कर्तुं टोङ्गझौ-मण्डले २० अगस्ततः २० सितम्बर्-पर्यन्तं सम्पूर्णे मण्डले हवाई-रक्षा-कार्यक्रमं कर्तुं "लघु-हेलिकॉप्टर"-इत्यस्य उपयोगः करणीयः अस्ति
अस्य उड्डयनरक्षायाः प्रमुखक्षेत्राणि सन्ति षष्ठः रिंगमार्गः, टोङ्ग्यान् द्रुतमार्गः, बीजिंग-हारबिन् द्रुतमार्गः, बीजिंग-तियानजिन् द्रुतमार्गः, बीजिंग-शंघाई द्रुतमार्गः, जी१०३ राष्ट्रियराजमार्गः, मियाओक्सियाओमार्गः, मियाओमामार्गः, जिउडेमार्गः, वक्सिङ्गमार्गः, टोङ्गक्सियाङ्गमार्गः, तथा टोङ्गफाङ्ग मुख्य-ट्रंक-मार्गाः यथा झाङ्गकै-मार्गः, झाङ्गफेङ्ग-मार्गः, बेइयुन-नदी, चाओबाई-नदी, लिआङ्गशुई-नदी, युन्चाओजिया-नदी, फेङ्गगङ्ग-नदी, ग्राम-नगरयोः परितः पीपल-वनानि इत्यादीनां प्रमुखनद्यः उभयतः वन-मेखलाः
उड्डयननियन्त्रणे उच्च-दक्षतायुक्तानि, न्यून-विषाक्ततायुक्तानि, न्यून-अवशेषयुक्तानि कीटनाशकानि यथा अविट्रिबेन्, डाइफ्लुबेन्जुरोन् च उपयुज्यन्ते स्म, ये बीजिंग-भूदृश्य-संसाधन-संरक्षण-केन्द्रेण (बीजिंग-भूदृश्य-ब्यूरो-अनुमोदन-सेवा-केन्द्रेण) समानरूपेण क्रीताः आसन् निवारण-नियन्त्रण-प्रभावं सुनिश्चित्य विमानानि न्यून-उच्चतायां कार्यं करिष्यन्ति, उड्डयन-निवारण-सञ्चालन-क्षेत्रे प्रासंगिक-इकायानां व्यक्तिनां च अनुरोधः क्रियते यत् ते पशुपालन-कुक्कुट-मक्षिका-मक्षिका-रेशम-कृमि-आदि-प्रबन्धने, रक्षणे च उत्तमं कार्यं कुर्वन्तु।
सम्पादक झांग कियान
प्रतिवेदन/प्रतिक्रिया