2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु उपभोक्तृणां गृहस्य गुणवत्तायाः अधिकाधिकाः आवश्यकताः भवन्ति इति कारणतः ठोसकाष्ठस्य फर्निचरस्य ठोसता, स्थायित्वं, सौन्दर्यं, पर्यावरणसंरक्षणं च इत्यादीनां लाभानाम् कारणेन क्रमेण लोकप्रियं फर्निचरसामग्री अभवत् परन्तु क्रय-उपयोगप्रक्रियायाः समये उपभोक्तृभ्यः ठोसकाष्ठस्य फर्निचरेन उत्सर्जितस्य गन्धस्य विषये अपि प्रश्नाः भविष्यन्ति : बहवः जनाः जानन्ति यत् फर्निचरमध्ये फॉर्मेल्डीहाइड् भवति, परन्तु ठोसकाष्ठस्य फर्निचरस्य अपि फॉर्मेल्डीहाइड् भवति वा? ठोसकाष्ठस्य फर्निचरस्य गन्धे अत्यधिकं फॉर्मेल्डीहाइड् भवति वा ?
ठोसकाष्ठस्य फर्निचरस्य गन्धः कथं भवति ?
ठोसकाष्ठस्य फर्निचरस्य "गन्धं" "अतिशयेन फॉर्मेल्डीहाइड्" च अवगन्तुं प्रथमं ठोसकाष्ठस्य फर्निचरस्य "गन्धस्य" स्रोतः आरभ्यत इति
एकः स्थूलकाष्ठस्यैव गन्धः । बहुवर्षेभ्यः गृहसाजसज्जा-उद्योगे निरतः एकस्य वरिष्ठस्य मते "यावत् काष्ठानि सन्ति तावत् अवश्यमेव गन्धं प्राप्स्यति" इति । सम्प्रति विपण्यां ठोसकाष्ठफर्निचरेषु प्रयुक्ताः अनेकाः प्रकाराः लकडीः सन्ति, यथा उत्तर-अमेरिका-देशस्य ओकः, कृष्णाखरोटः, चेरी-काष्ठः, भस्म इत्यादयः ते सर्वे विपण्यां लोकप्रियाः मध्यतः उच्चस्तरीयाः कठोरकाष्ठाः सन्ति, ते च अत्यन्तं सन्ति प्रत्यभिज्ञात।
प्रत्येकं प्रकारस्य काष्ठस्य स्वकीयः विशिष्टः स्वादः भवति । यथा महोगन्धस्य गन्धः चन्दनस्य च गन्धः भवति; उत्तर-अमेरिका-देशस्य ओकं गृह्यताम्, यस्य उपयोगः बहुमात्रायां भवति, यतः तस्मिन् टैनिक-अम्लः भवति, यस्य स्वयं अम्ल-स्वादः भवति, यावत् काष्ठानि संसाधितानि भवन्ति तावत् एषः स्वादः विद्यते वायुप्रवाहस्य कालानन्तरं पृष्ठगन्धः क्रमेण क्षीणः भविष्यति ।
द्वितीयः रङ्गस्य गोंदस्य च गन्धः । कच्चा काष्ठं फर्निचररूपेण संसाधितुं पृष्ठभागस्य चित्रकलाद्वारा सुन्दरीकरणं आवश्यकम् । सर्वाधिकं प्रयुक्तानां तैल-आधारित-रङ्गानाम् गन्धः मुख्यतया कार्बनिक-विलायकेषु वाष्पशील-कार्बनिक-यौगिकानां (VOCs) भवति . यदा एकाग्रता निश्चितं स्तरं प्राप्नोति तदा स्पष्टः गन्धः भविष्यति ।
जल-आधारित-रङ्गस्य गन्धः मुख्यतया जल-विलेय-रालात् आगच्छति, यत् ऐक्रेलिक-अम्लस्य गन्धः अस्ति । ठोसकाष्ठस्य फर्निचरस्य पृष्ठे प्रयुक्तं काष्ठमोमतैलं लेपनविधिः अस्ति यत्र ताडमोमादिवनस्पतिमोमस्य उपयोगः चलचित्रनिर्माणपदार्थरूपेण भवति, अलसीतैलादिवनस्पतितैलानां च विलायकरूपेण उपयोगः भवति, तस्य किञ्चित् गन्धः अपि भविष्यति परन्तु किमपि प्रकारस्य लेपनं न भवतु, यावत् नियमितबृहत् ब्राण्ड् इत्यस्मात् क्रीतं उत्पादं भवति तावत् पर्यावरणीयविषयेषु अधिकं चिन्ता कर्तुं आवश्यकता नास्ति विलायकः क्रमेण वाष्पितः भविष्यति, गन्धः च दुर्बलः भविष्यति।
गोंदस्य एव गन्धः अपि भविष्यति, यः वाष्पशीलकार्बनिकसंयुतेभ्यः अपि उत्पन्नः भवति । ठोसकाष्ठस्य फर्निचरस्य सामान्यतया कतिपयेषु स्थानेषु अल्पमात्रायां गोंदस्य उपयोगः भवति, यथा मोर्टिस-टेनन्-सन्धिः, बृहत्-फलक-प्रत्यक्ष-संयोजन-प्रक्रियायाः उपयोगे काष्ठस्य दंशः, लिबास-युक्तस्य ठोस-काष्ठस्य लिबासः, अङ्गुली-काष्ठसन्धिः च -संयुक्त फलक इत्यादि। अधुना केचन लघु-फर्निचर-कार्यशालाः विहाय येषु व्ययस्य न्यूनीकरणार्थं कच्चामालरूपेण फॉर्मेल्डीहाइड्-इत्यस्य उपयोगेन यूरिया-फार्माल्डीहाइड्-राल-चिपकणस्य उपयोगः भवति, नियमित-बृहत्-निर्मातृभिः ब्राण्ड्-कम्पनीभिः च सामान्यतया फॉर्मेल्डीहाइड्-रहितं एमडीआई-गोंदं स्वीकृतम्, यत् मानकं पूरयति, तथा च नास्ति मानकं अतिक्रम्य फॉर्मेल्डीहाइड् इत्यस्य चिन्ता आवश्यकी अस्ति .
सामान्यपरिस्थितौ VOCs इत्यस्य वाष्पीकरणचक्रं भवति, उत्पादनप्रक्रियायाः समये अधिकांशः VOCs वाष्पीकरणं जातम् यदि भवता गृहे क्रीतस्य अनन्तरं अपि गन्धः अस्ति तर्हि यावत् भवन्तः वायुप्रवाहं धारयन्ति तावत् वाष्पीकरणं कर्तुं शक्नोति तथा च गन्धः भविष्यति महत्त्वपूर्णतया दुर्बलतां प्राप्नुयात्।
किं गन्धस्य अर्थः "फार्माल्डीहाइड् मानकं अतिक्रमति" इति?
ठोसकाष्ठस्य फर्निचरस्य गन्धस्य स्रोतः अवगत्य “फॉर्मेल्डीहाइड्” इति विषये वदामः ।
प्रथमं "फार्माल्डीहाइड्" "रसेन" न चिह्नितः । फॉर्मेल्डीहाइड् एकः वर्णहीनः, उत्तेजकः वायुः अस्ति यस्य लक्षणीयगन्धः नास्ति, अतः तस्य गन्धद्वारा फॉर्मेल्डीहाइड् अस्ति वा इति ज्ञातुं कठिनम् फॉर्मेल्डीहाइड् इत्यस्य उच्चसान्द्रतायाः सहजभावनाः नेत्रस्य जलनम्, कण्ठस्य वेदना, उदरेण, शिरोवेदना च सन्ति ।
द्वितीयं, "फॉर्मेल्डीहाइड्" सर्वत्र भवति, कतिपयेषु मापदण्डेषु नियन्त्रितः फॉर्मेल्डीहाइड् मानवशरीरस्य कृते अहानिकारकः भवति । अस्मिन् अर्थे ठोसकाष्ठस्य फर्निचरस्य संसाधनार्थं प्रयुक्तेषु लकडीषु अपि फॉर्मेल्डीहाइड् इत्यस्य अल्पमात्रा भवति, परन्तु चिन्तायाः आवश्यकता नास्ति यतोहि एतत् निश्चितसान्द्रतां न प्राप्नोति यावत् "फॉर्मेल्डीहाइड्" मानकं न अतिक्रमति, राष्ट्रियं च पूरयति मानकानां कृते मानवशरीरस्य कृते तुल्यकालिकरूपेण अहानिकारकम् अस्ति । राष्ट्रीयमानके "कृत्रिमपैनलस्य तेषां उत्पादानाञ्च फॉर्मेल्डीहाइड उत्सर्जनस्य वर्गीकरणं" चीनदेशे वर्तमानकाले ENF स्तरः (≤0.025mg/m3) तुल्यकालिकरूपेण सख्तः मानकः अस्ति
गृहेषु उत्पादानाम् क्रयणकाले प्रथमं ब्राण्ड्-पर्यावरण-मापदण्डान् अवगन्तुं आवश्यकम्
मूल्यस्य तुलने ठोसकाष्ठस्य फर्निचरं, कम्पोजिट् बोर्ड्, प्लाईवुड्, स्प्लिसड् बोर्ड् इत्यादिभिः फलकैः निर्मितं फर्निचरं च खलु महत्तरं भवति पर्यावरणसंरक्षणस्य दृष्ट्या बहवः उपभोक्तारः "स्वास्थ्यक्रयणार्थं धनं व्यययितुं" मानसिकतायाः सह ठोसकाष्ठस्य फर्निचरं चयनं कुर्वन्ति । परन्तु केचन ठोसकाष्ठस्य फर्निचरस्य आडम्बरेण विक्रीयन्ते इति न निराकृतम् । अतः अनुशंसितं यत् उपभोक्तारः गृहसज्जा-उत्पादानाम् क्रयणपूर्वं प्रथमं उत्पादस्य ब्राण्ड्-पर्यावरण-संरक्षण-मापदण्डान् अवगन्तुं, उत्पादनिरीक्षण-परीक्षण-रिपोर्ट्-परीक्षां च कुर्वन्तु, येषां ब्राण्ड्-कम्पनीनां सशक्तशक्तिः, उत्तम-प्रतिष्ठा च अस्ति, तेषां चयनं कर्तुं प्रयतध्वम्, येन धोखा न प्राप्नुयात्
अन्तिमेषु वर्षेषु अनेके ब्राण्ड् उद्भूताः, उत्पादस्य गुणवत्ता, मूल्यं, विक्रयोत्तरं च दृष्ट्या जनसमूहेन गहनतया विश्वसिताः, अनुकूलाः च सन्ति । उदाहरणार्थं, ठोसकाष्ठस्य फर्निचर-उद्योगे प्रतिनिधिकम्पनी गेन्जी मुयुः कच्चामालस्य गुणवत्तायाः दृष्ट्या सदैव शतप्रतिशतम् शुद्धं ठोसकाष्ठस्य आग्रहं करोति, सुरक्षितं, पर्यावरण-अनुकूलं, व्यवहार्यं च उत्तर-अमेरिका-यूरोपीय-FAS-श्रेणी-कठोरकाष्ठं चयनं करोति
द्वितीयं, सुरक्षायाः पर्यावरणसंरक्षणस्य च दृष्ट्या गेन्जी मुयु इत्यनेन प्रयुक्तः रङ्गः अपि हेझानचेन् पर्यावरणसंरक्षणरङ्गप्रयोगशालाद्वारा विकसितः गन्धरहितः रङ्गः अस्ति, यः अतीव पर्यावरणस्य अनुकूलः अस्ति
तदतिरिक्तं ग्राहकसेवायाः दृष्ट्या गेन्जी मुयुः "९० दिवसीयं प्रतिगमनं विनिमयं च, ८ वर्षस्य वारण्टी, आजीवनं च सेवा" प्रतिज्ञायते, तथा च "विक्रयपूर्वं", "विक्रये" तथा च उपभोक्तृशॉपिङ्ग-अनुभवं सुधारयति "विक्रयपश्चात्" विक्रयोत्तरसेवाप्रणालीं लिङ्क् करोति अनुकूलयति च ।
गृहे उत्पादाः दैनिकस्वास्थ्येन सह सम्बद्धाः सन्ति यदा भवन्तः गुणवत्तायाः विक्रयानन्तरं च गारण्टीयुक्तानि बृहत् ब्राण्ड्-पदार्थानि अन्वेष्टुं शक्नुवन्ति, येन भवन्तः आत्मविश्वासेन क्रेतुं शक्नुवन्ति, तेषां उपयोगं च आरामेन कर्तुं शक्नुवन्ति।