2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १४ दिनाङ्के IT House इति समाचारानुसारं एप्पल् इत्यनेन अधुना एव घोषितं यत् सः iPhone इत्यस्य NFC चिप् विकासकानां कृते उद्घाटयिष्यति तथा च Apple Pay तथा Apple Wallet इत्येतत् न उद्घाट्य स्वस्य एप्स् मध्ये सम्पर्करहितं डाटा एक्सचेंज कार्यं कर्तुं सुरक्षिततत्त्वानां उपयोगं करिष्यति।
नवीन एनएफसी तथा एसई (सुरक्षित तत्व) एपिआइ इत्यस्य उपयोगेन विकासकाः एप्-अन्तर्गत-संपर्करहित-आँकडा-विनिमय-प्रदानं कर्तुं समर्थाः भविष्यन्ति, यस्य उपयोगः भण्डार-अन्तर्गत-भुगतानस्य, कार-कुञ्जीनां, बन्द-लूप्-सार्वजनिक-परिवहनस्य, निगमस्य आईडी-कार्डस्य, छात्र-परिचयस्य च कृते कर्तुं शक्यते कार्ड्स्, गृहस्य कुञ्जी, होटेलस्य कुञ्जी, तथा च व्यापारिकबिन्दुः तथा पुरस्कारपत्राणि, इवेण्ट् टिकटम् इत्यादीनि अपि, भविष्ये च आईडी दस्तावेजानां समर्थनं करिष्यति।
IT House स्मरणं करोति यत् एतत् विशेषता iOS 18.1 इत्यस्य भविष्ये बीटा-संस्करणे प्रारम्भं करिष्यति तथा च प्रथमं ऑस्ट्रेलिया, ब्राजील्, कनाडा, जापान, न्यूजीलैण्ड्, यूनाइटेड् किङ्ग्डम्, अमेरिकादेशेषु विकासकानां कृते उपलभ्यते, परन्तु अधिकक्षेत्रेषु समर्थनं भविष्यति भविष्ये ।
एप्पल् इत्यनेन अपि उक्तं यत् उपयोक्तारः iPhone इत्यत्र Settings app इत्यस्य माध्यमेन तृतीयपक्षस्य एप्स् इत्येतत् पूर्वनिर्धारितं सम्पर्करहितं एप्स् इति सेट् कर्तुं शक्नुवन्ति।
एप्पल् इत्यनेन अपि उक्तं यत्, "एतत् नूतनं समाधानं iPhone Apps इत्यत्र समाविष्टुं विकासकानां Apple इत्यनेन सह व्यावसायिकसमझौते हस्ताक्षरं कर्तुं, NFC तथा SE प्राधिकरणार्थं आवेदनं कर्तुं, तत्सम्बद्धशुल्कं दातुं च आवश्यकम्।"
विकासकाः शीघ्रमेव एप्-अन्तर्गत-एनएफसी-दत्तांश-विनिमय-क्षमताम् प्रदातुं सुरक्षित-तत्त्वस्य उपयोगं कर्तुं शक्नुवन्ति iOS 18.1 इत्यस्य विमोचनेन सह विकासकाः एप्पल् पे-द्वारा न गत्वा स्वस्य एप्स्-मध्ये एनएफसी-प्रदानार्थं iPhone-अन्तर्गतं सुरक्षित-तत्त्वस्य उपयोगं कर्तुं शक्नुवन्ति तथा च... Apple Wallet None दत्तांशविनिमयकार्यस्य सम्पर्कं कुर्वन्तु। नवीन एनएफसी तथा एसई (सुरक्षित तत्व) एपिआइ इत्यस्य उपयोगेन विकासकाः भण्डारस्य अन्तः भुगतानस्य, कारस्य कुञ्जीनां, बन्द-लूप् सार्वजनिकयानस्य, निगमस्य बैजस्य, छात्रस्य आईडी कार्डस्य, गृहस्य कुञ्जीनां, होटलस्य च कृते एप्लिकेशन-अन्तर्गत-संपर्करहित-आँकडा-विनिमयं प्रदातुं समर्थाः भविष्यन्ति कुञ्जी, तथा व्यापारिकबिन्दुः तथा पुरस्कारपत्राणि, इवेण्ट् टिकटम् इत्यादीनि अपि, भविष्ये च परिचयपत्रदस्तावेजानां समर्थनं करिष्यति। उपयोक्तृसुरक्षा गोपनीयता च एप्पल्-संस्थायाः सर्वोच्चप्राथमिकता सर्वदा एव अस्ति । इदं नूतनं समाधानं विकासकान् स्वस्य iOS एप्स् मध्ये NFC सम्पर्करहितं आँकडाविनिमयक्षमतां प्रदातुं सुरक्षितं सुरक्षितं च मार्गं प्रदातुं सशक्तं कर्तुं विनिर्मितम् अस्ति। एनएफसी तथा एसई एपिआइ च सुरक्षिततत्त्वस्य लाभं लभन्ते, यत् प्रमाणितं उद्योगस्य बेन्चमार्कचिप् अस्ति यत् उपकरणे सूचनां सुरक्षिततया संग्रहयति । एप्पल् उपयोक्तृसुरक्षां गोपनीयतां च रक्षन्ति इति समाधानस्य डिजाइनं कर्तुं महत्त्वपूर्णसंसाधनं निवेशयति, सम्पर्करहितदत्तांशविनिमयार्थं एप्पल्-स्वामित्वयुक्तानां हार्डवेयर-सॉफ्टवेयर-प्रौद्योगिकीनां सङ्ख्यायाः लाभं लभते, यत्र सुरक्षित-एन्क्लेव्, बायोमेट्रिक-प्रमाणीकरणं, एप्पल्-सर्वर् च सन्ति उपर्युक्तेन API द्वारा आनयितस्य सम्पर्करहितस्य आँकडाविनिमयकार्यस्य उपयोगाय App मध्ये उपयोक्ता प्रत्यक्षतया App उद्घाटयितुं शक्नोति, अथवा iOS सेटिंग्स् मध्ये App पूर्वनिर्धारितसमर्थनरूपेण सेट् कर्तुं शक्नोति, तथा च Data exchange आरभ्य iPhone पार्श्वस्य बटनं डबल-क्लिक् कर्तुं शक्नोति। एतत् नूतनं समाधानं iPhone Apps इत्यत्र समाविष्टुं विकासकानां Apple इत्यनेन सह व्यावसायिकसमझौते हस्ताक्षरं कर्तुं, NFC तथा SE प्राधिकरणार्थं आवेदनं कर्तुं, सम्बद्धशुल्कं दातुं च आवश्यकम्। एतेन सुनिश्चितं भविष्यति यत् केवलं अधिकृताः विकासकाः ये विशिष्ट-उद्योगस्य नियामक-आवश्यकतानां च पूर्तिं कुर्वन्ति तथा च एप्पल्-संस्थायाः दीर्घकालीनसुरक्षा-गोपनीयता-मानकानां प्रति प्रतिबद्धाः सन्ति, ते प्रासंगिक-एपिआइ-इत्यस्य उपयोगं कर्तुं शक्नुवन्ति एनएफसी तथा एसई एपिआइ आगामिषु iOS 18.1 विकासकसंसाधनद्वारा ऑस्ट्रेलिया, ब्राजील, कनाडा, जापान, न्यूजीलैण्ड्, यूनाइटेड् किङ्ग्डम्, अमेरिकादेशेषु च विकासकानां कृते उपलभ्यन्ते, भविष्ये अधिकानि क्षेत्राणि समर्थितानि भविष्यन्ति विकासकाः उपयोक्तारश्च एप्पल् पे तथा वॉलेट् एप् इत्यनेन आनयितस्य सुगमतायाः, सुरक्षायाः, गोपनीयतासंरक्षणस्य च अनुभवस्य आनन्दं निरन्तरं लप्स्यन्ते।